Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
७२१ अत्र ब्रूमः-गुणदोषाभिमानस्ते खपक्षरागात् । अन्वयद्वारेण चानुमानेऽयं गुणः-दृष्टबलेनैवार्थादिभिः सह शिंशपादिषु वृक्षशब्दस्य दृष्टत्वान्निश्चयो भवति केवलात् संशयो यथादर्शनमनुमानप्रवृत्तेः । एवमेव च वृक्षार्थ[भवनेन विना वृक्षो न भवतीति वृक्षशब्दात् तद्भवनं यथा प्रतीयते तथा पार्थिवद्रव्यसत्त्वानि प्रतीयन्ते, तैर्विना] वृक्षभवनस्यैवादर्शनात् । विधिरूपेण दर्शनसामर्थ्येनैव च 5 वृक्षपार्थिवद्रव्यसच्छब्दा आनुलोम्येन त्रिद्वयेकार्थनिश्चयहेतवः, प्रातिलोम्येन संशयहेतवः । एवं गम्यताम् ...........
यदप्यनियतशिंशपं गम्यते तत्रापि विशेषादर्शनादगतिविशेषदर्शनाद गतिः। यथा अविभातैकदेश......"तथा वृक्षशब्दात्...."संशयः, तद्भावदर्शनन्यायवत् ।
वयं त्व[त्र] ब्रूमः-गुणदोषाभिमानस्ते स्वपक्षरागादिति । व्याख्या-अन्वयद्वारेण *चानु-10 मानेऽयं गुण इत्यादि, दृष्टवलेनैव हि अर्थ-प्रकरण-विशेषणादिभिः सह शिंशपादिषु दृष्टत्वान्निश्चयो भवति, तैर्विना * नै दृष्टत्वात् केवलात् संशयः, किं कारणम् ? यथादर्शनमनुमानप्रवृत्तः । विशेष (वार्थादिरपि शिंशपादिवत् , विशेषादर्शनादेव पलाशाद्यपि । वृक्षशब्दसामान्यात् संशयो भवति अदृष्टत्वाद् विशेषविरहितस्य । निश्चयस्तु विशेषसहितस्य दृष्टत्वात् । यदप्युच्यते- सत्त्व-द्रव्यत्व-पार्थिवत्वादिषु कस्माद् निश्चयो भवति ? इति, तत्रापि दृष्टबलादेव, एवमेव च वृक्षार्थेत्यादि यावद् वृक्षभवनस्यैवादर्शनादिति 15 एतदुक्तं भवति-यथा वृक्षः स्वार्थभवनेन विना न भवतीति वृक्षशब्दात् तद्भवनं प्रतीयते तथा पार्थिवद्रव्यास्तित्वैर्विना वृक्षत्वस्याभवनाद् वृक्षत्वभवनप्रतीतिवत् पार्थिव-द्रव्य-सत्त्वानि प्रतीयन्ते तैर्विना तस्यैवादर्शनादिति । यदपि च वृक्षशब्दात् पार्थिव-द्रव्य-सत्त्वत्र्यर्थगतिः पार्थिवशब्दाद् द्रव्य-सत्त्वव्यर्थगतिः ४६९.१ द्रव्यशब्दात् सत्त्वगतिः प्रतिलोम्येन सदाद्यानुलोम्येन चोत्तरेषु पूर्वस्मात् संशय इति तदपि विधिरूपेण दर्शनसामर्थेनैव च वृक्षपार्थिवद्रव्यसच्छब्दा आनुलोम्येनेत्यादि तत्प्रदर्शनं गतार्थं यावत् संशयहेतव 20 इति दर्शनस्यव निश्चय-संशयहेतुत्वात् ।।
एवं गम्यतामित्यादिरुक्तोपसंहारो तु[ य?]दर्थप्रकरणादिसहिताद् वृक्षशब्दाच्छिशपाव॒क्षत्वतत्त्वाद् धवादिभ्योऽर्थेभ्योऽन्यस्माच्छिशपादिशब्दाद् विशेषात्मकादिव विशेषदर्शनादेवेति ।
यदप्यनियतशिंशपमित्यादि । योऽयं वृक्षशब्दोच्चारणे कदाचिच्छिशपाया गतिः कदाचित् तदगतिरित्यनियमः स विशेषादर्शनादगतिः विशेषदर्शनाद् गतिः । तत्र निदर्शनम्-यथा अविभातैकदेशे-25 त्यादि धूमविषयं प्राग्वर्णितं दर्शनं संशयाय, विशिष्टं तु निश्चयायेति दृष्टान्तः । दार्टान्तिकोऽर्थः-तथा वृक्षशब्दादित्यादि यावत् संशयः। केन पुनायेनैतदेवम् ? इति तद् व्याचष्टे-तद्भावदर्शनन्यायवत् , यथोपवर्णितं प्राग् "देश एवाग्निधूमात्मकस्तद्भावेन दृष्टो विधिना आत्मानमेवात्मना साधयतीत्यादि स एवात्रापीति ।
१द्वारेणा य०॥ २ * * एतदन्तर्गतः पाठो य. प्रतौ नास्ति ॥ ३ नष्टत्वात् यः॥ ४ अर्थादिःअर्थप्रकरणलिङ्गादिः ॥ ५ आतिलों प्र०॥ ६ अत्र कश्चित् पाठः खण्डितः प्रतीयते ॥ ७ वृक्षतत्त्वाद् भा० ॥ ८तसंशयमित्यादि य० ॥ ९प्राग्वर्णनं य० ॥ १० यायाविशिष्टं प्र० ॥ ११ देश वाग्नि य० ॥ १२ त्यादिः प्र०॥
नय०९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403