Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
.
.
..
७१६
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे एवं श्रुतिमात्रतत्त्वो गवादिरेकः शब्दोऽनेकार्थगमकशक्तियुक्तः एकादित्य[तपन-प्रकाशन......."अनेकार्थ]कारित्ववत् । प्रत्यर्थवृत्ति .......
संसर्गो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दस्यार्थव्यवच्छेदे विशेषस्मृतिहेतवः ॥ [वाक्यप० २। ३१७, ३१८) अथोच्येत--सर्वथाऽदृष्टत्वात् स्थिते तु स्वार्थस्याभावे सामान्याभावमात्रनिवृत्तिरभावभेदासंस्पर्शात् ।
अथ स्वार्थाभावाभावमात्रत्वे कः शब्दार्थः 'वृक्ष [इत्यवृक्षो न भवति' इति] तच्छब्दधूमलिङ्गाभ्यामन्यावपोह्याववृक्षानग्नी भेदासंस्पर्शेन । तत्र च प्रसह्यप्रतिषेधार्थे तन्मात्रमेव च गम्येत । न वृक्षपर्युदासेन घटादिरर्थात्माऽन्यः कश्चिल्लभ्यते।
__ एवं श्रुतिमात्रेत्यादि । अनेनोक्तन्यायेन श्रुतिमात्रतत्त्वो गवादिरेकः शब्दो[ऽप्र]तिलब्धविभागोऽनेकार्थगमकशक्तियुक्तः । किमिव ? एकादित्येत्यादि यावत् कारित्ववदिति गतार्थः प्रोक्तार्थोपसंहारः। 15 स्यान्मतम् -एकस्यानेकार्थकारित्वे विभागप्रतिपत्त्यभावादव्यवच्छेदप्रसङ्ग इति । तन्न, प्रत्यर्थवृत्तीत्यादि यावद् विशेषस्मृतिहेतवः इति यथासङ्ख्यं संकरभायुदाहरणभावितार्थ कारिकाद्वयं निमित्तान्तरादेकार्थावच्छेदाख्यानम् । आदिग्रहणाद् गौण-मुख्य-स्तुति-निन्दादिभावार्थकृतव्यवच्छेदादिति ।।
अथोच्यतेत्यादि । अथ परेणोच्येत-ननूक्तमेव "गुणसमुदायमात्रस्य काणकुण्टादेर्दर्शनासम्भवः, सत्यपि च दर्शने सर्वथानुमानासम्भवः सर्वप्रकारेणादृष्टत्वात्' इति निराकाङ्कीकृते मूलत एव 20 पुनरिदानी को विचारः-दर्शनं स्यात् न स्यादिति ? स्थिते तु स्वार्थस्याभावे सामान्यरूपस्याभावमात्रस्य निवृत्तिरभावभेदासंस्पर्शात् 'वृक्ष इत्यवृक्षो न भवति अग्निरित्यन ग्निर्न भवति' इत्यवृक्षानन्यभावभेदा
संस्पर्शेनोच्यते, न वाऽभावस्य भेदाः सन्ति । तस्मात् सर्वाभावभेदेदर्शनेन विनैवापोहो गमक इति । ४६६-१ अत्रोच्यते-अथ स्वार्थाभावाभावमात्रत्वे त्वदिष्टे कः शब्दार्थ इति पृच्छति वृक्ष इत्यादि
प्रत्युच्चार्यात्राप्यपोहाभावमापादयितुकामः । तच्छब्दो वृक्षशब्दः परार्थेऽनुमाने स्वार्थे धूमश्च लिङ्गे, 25 ताभ्यामन्या[व]पोह्याववृक्षानग्नी घटादिभेदरूपाण्यसंस्पृश्येत्यभिमतोऽर्थः, तत्र च "प्रसह्यप्रतिषेधार्थे 'वृक्षो
न भवत्यवृक्षः' इति तन्मात्रमेव च गम्येत, न च गम्यत इत्यभिप्रायः । वृक्षादन्योऽवृक्ष इति न वृक्षपर्युदासेन घटादिरात्माऽन्यः कश्चिल्लभ्यते, अन्यस्यासत्त्वादविवक्षितत्वाच्च वृक्ष एव व्याख्येयो विवक्षित
१ दृश्यतां पृ० १२७ पं० ११-१४ । टिपृ. ५६ टि. १॥ २ तुलना पृ० ७०५॥ ३'सकरभा धेनुरानीयताम्' इत्यत्र 'करभ'संसर्गाद् विशिष्टा एव धेनुरवगम्यते । एवमन्यान्यप्युदाहरणानि टिपृ० ५६ टि. १ इत्यतोऽवसेयानि ॥ ४ अथोच्यते प्र०॥ ५ तुलना-पृ० ६५२ पं० १४ । पृ. ६६२ पं० २ पृ. ७०९ पं. ९ ॥ ६ स्यात् न य० प्रतौ नास्ति ॥ ७ तुलना पृ० ७१७ पं० २७ ॥ ८ वाभावस्य प्र० । 'चाभावस्य' इत्यपि भवेत् पाठः ॥ ९°दादर्शनेन प्र०॥ १० द्विवचनान्तमिदं पदम् ॥ ११°मतोर्थसूत्रं च प्र०॥ १२ (प्रसज्यप्रति°१)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403