Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीता पोहवादनिरासः ] द्वादशारं नयचक्रम् ।
७१५
एकोत्तरशतनामत्वाच्चाम्भसो विषमविषं भवति अविषमपि विषं भवतीत्यादि । तथा पीलुवृक्षो वृक्षत्वादपीलुर्भवति धवादिवत्, हस्तिवत् पीलुर्वा । अतः पीलुरपीलुरपि पीलुश्च, अपीलुरपीलुरपि पीलुश्च । एवं हरिरामार्जुनादयोऽपि ।
|
एवं तावदनेकार्थैकशब्दत्वेऽन्यापोहाभावः । अनेकशब्देकार्थत्वेऽपि तद्यथा - एकोत्तरशतनामत्वाच्वाम्भस इत्यादि । 'सलिलमुदकममृतं वा जीवनं विषम्' इत्याद्येकोत्तरं शतमुदकनामानि निरुक्ते पठ्यन्ते । ततो विषमविषं भवति, अंविषमपि विषं भवति, अपानीयं ग्रन्थिसर्पादिविषं मारणात्मकं न, जीवनात्मकम् । जीवनात्मकमप्युदकादि मारणात्मकं दुष्प्रयोगादित्यादि गमनिका । आदिग्रहणाद् घृतमघृतमित्यादि । तथा पीलुवृक्षः वृक्षत्वादपीलुर्भवति धेवादिवत्, हेस्तिवत् पीलुर्वा । हस्त्यपि पीलुरपीलुर्भवति हैंस्तित्वाद् मनुष्यवत् । तथा विपर्ययेणाह स्तित्वादपीलुर्भवति पीलुवृक्षः, अवृक्षत्वादपीलुर्हस्तीति । अत इत्युपसंहरति । पीलुरपीलु पीलुश्च, अपीलुरपीलुरपि पीलुश्चेति । ' एवं हरिरामार्जुनादयोऽपि 10 ईति च व्यापितामप्यस्य न्यायस्योदाहरणबाहुल्येन दर्शयति । क्र -सिंह- वासुदेव- मण्डूक-वानर- ह्यादिषु ४६५-२ हरिशब्ददर्शनादहरिर्हरिश्च । रोमो रम्यवर्ण- दाशरथि बलदेव - जामदम्येषु अर्जुनस्तृण- सुवर्ण-वृक्ष-पाण्डवकार्तवीर्येषु दर्शनादित्यादि तच्चातश्च पूर्ववत् ।
१ " अर्णः । क्षोदः । क्षद्म । नभः । अंभः । कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु । पुरीषम् । पिप्पलम् | क्षीरम् । विषम् । रेतः । कशः । जन्म । बृबूकम् । बुसम् । तुम्या । बुर्बुरम् । सुक्षेम । धरुणम् । सिर । अररिन्दानि । ध्वस्मन्वत् । जामि । आयुधानि । क्षपः । अहिः । अक्षरम् । स्रोतः । तृप्तिः । रसः । उदकम् । पयः । सरः । भेषजम् । सहः । शवः । यहः । ओजः । सुखम् । क्षत्रम् । आवयाः । शुभम् । यादुः । भूतम् । भुवनम् । भविष्यत् । महत् । आपः । व्योम । यशः । महः । सकम् । स्तृतीकम् । सतीनम् । गद्दनम् । गभीरम् । गंभरम् । ईम् । अन्नम् । हविः । सद्म । सदनम् । ऋतम् । योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । बर्हिः । नाम । सर्पिः । अपः । पवित्रम् | अमृतम् । इन्दुः । हेमः । खः । सर्गाः । शंबरम् । अभ्वम् । वपुः । अंबु । तोयम् । तूयम् । कृपीटम् । शुक्रम् । तेजः । स्वधा । वारि । जलम् । जलाषम् । इदमित्येकशतमुदकनामानि ॥ १।१२ ॥” इति यास्कनिरुक्ते नैघण्टुककाण्डे १०१ नामानि । "नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं तोयं जीवन जीवनी यसलिला स्यम्बु वाः संवरम् । क्षीरं पुष्कर मेघपुष्पकमलान्यापः पथःपाथसी कीलालं भुवनं वनं घनरसो यादो निवासोऽमृतम् ॥४|१३५ ॥ कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।” - अभिधानचिन्ता० । “ शेषश्चात्र -- जले दिव्य मिरासेव्यं कृपीटं घृतमङ्कुरम् । विषं पिष्पलपातालमलिलानि च कम्बलम् ॥ पावनं षइरसं चापि वहूरं तुसितं पयः । किट्टिमं तदतीसारं सालूकं पङ्कगन्धिकम् । अन्धं तु कलुषं तोयमति स्वच्छं तु काचिमम् ॥” - अभिधानचिन्तामणिखोपज्ञवृत्तिः ४।१३५ ॥ २ ऽविषमपि य० । विषमपि भा० ॥ ३ मरणा प्र० ॥ ४ धनादि य० ॥ ५ " द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ।" - अमरकोश. ३।३।१९३॥ ६ हस्तवत्त्वादित्यर्थः ॥ ७० ॥ लुरपि य० ॥ ९ इति व व्यापी भा० । इति व्यापि य० । १० 'हुल्येन न दर्शयति य० निलेन्द्र चन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ - अमरकोष ३।३।१७४ ॥ १२ "बले रामो नीलचा रुसित त्रिषु । ” – अमरकोष. ३।३।१४० । “रामः पशुविशेषे स्याजामदभ्ये हलायुधे । राघवे च सितश्वेतमनोज्ञेषु च वाच्यवत् ॥”विश्व ॥ १३ " अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद् धवले पुनरन्यवत् ॥ नपुंसके तृणे नेत्ररोगे स्यादर्जुनी गवि । उषायां बाहुदानद्यां कुहन्यामपि च क्वचित् ॥" - मेदिनी ॥
॥
Jain Education International
For Private & Personal Use Only
८ लुपी
११ " यमा
5
www.jainelibrary.org
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403