Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७११
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । इत्थं च विधिप्रधानपर्युदासात्मकासच्छब्दार्थत्यागः प्रसज्यप्रतिषेधमात्रार्थत्वादन्याभावादर्थान्तरापोहस्वार्थाभिधानलक्षणाभ्युपगमत्यागः। - अर्थतेभ्य एव दोषेभ्योऽङ्गीकृतार्थान्तरवृत्तिरपोह इष्यते तत इदं विघटतेसदित्यसन्न भवतीति । प्रतिस्वसत् सर्वमपि घटादीति सदेवासदपि भवति इतरेतराभावादिभ्यः । असतापि हि तेन सता केनचिद् भवितव्यम् , प्रत्येकवृत्तित्वात् , यथा । घट इत्यघटो न भवति वृक्ष इत्यवृक्षो न भवति ।
विधिः, असच्छब्दश्च तदर्थः, इत्थं चोक्तन्यायेन असच्छब्दार्थो विधिप्रधानपर्युदासात्मकस्त्यक्तः स्यात् । स एव वृक्षो भवति सत्त्वात् , सतोऽन्यस्यासतोऽत्यन्ताभावात् प्रसज्यप्रतिषेधमात्रम[स]त् प्रसक्तं प्रतिषिद्धमित्येषोऽर्थः स्यात् । तस्मात् प्रसज्यप्रतिषेधमात्रार्थत्वात् ततश्च 'अयमस्मादन्यः' इत्यन्यस्याभावात् 'अन्यापोहः शब्दः' इत्यस्याभ्युपगमस्य त्यागः कृत इति दोषः स्यात् । किश्चान्यत् , तत एव 10 'अर्थान्तरापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्ते [
] इत्येतस्य 'अर्थान्तरापोहेन खार्थाभिधानम्' इति लक्षणस्य त्यागः कृतः स्यात् , एषोऽप्यभ्युपगमत्यागदोषोऽपर इति । एवं तावदनङ्गीकृतार्थान्तरवृत्तिः सदित्यसन्न भवतीति सामान्यशब्दार्थेऽन्यापोहो न युक्तो विधिरेव युक्त इति ।
अथैतेभ्य एवेत्यादि । अथ मा भूवन्नेते पर्युदासात्मकान्यशब्दार्थार्थान्तरापोहस्वार्थाभिधानलक्षणाभ्युपगमत्यागदोषा इति तेभ्य एव भयादङ्गीकृतार्थान्तरवृत्तिरपोह इष्यते तेत इदं विघटते सदि-15 त्यसन्न भवतीति । कस्मात् ? प्रतिस्वसत् सर्वमपि घटादीति, इतिशब्दस्य हेत्वर्थत्वात् प्रतिस्वं सर्वस्य सत्त्वात्, सर्वं हि प्रतिस्वं प्रत्यात्म प्रत्येकमात्मना सदेवासदपि भवति, न ह्यसन्न भवति । कुतः ? इतरेतराभावादिभ्यः, प्राक्प्रध्वंसेतरेतरसंयोगसमवायाप्रमाणसामर्थ्यादिभेदेन सदेवासद् भवति इति ४६-१३ "विस्तरत उत्पतद्भिरेव प्रतिपादितमस्माभिः- 'घटो घटात्मना सँन् भवति असन्नेव पटात्मना' इत्यादि ।
अत्र प्रयोगः-असतापि हि तेन सता केनचिद् भवितव्यमिति प्रतिज्ञा, यो भवति येन प्रकारेण 20 च भवति तेन द्विविधेनाप्यसता भवितव्यमित्यर्थः । कस्मात् ? प्रत्येकवृत्तित्वात् , प्रतिस्वमात्मरूपेण वर्तमानत्वात् , अथवा सत्त्वात् , यः सन् प्रत्येकं वा वर्तते सोऽसन्नपि केनचित् प्रकारेण दृष्टो भावः, यथा घटादन्यः पटो घटत्वेनासन्नेव पटत्वेन सन् दृष्ट इति तद्वदिदमपि असदेव सद् भवतीति, "तथा प्रत्येकवृत्तित्वादिति । एवमनङ्गीकृतार्थभेदत्वे सद् भवत्येवासत् । अभ्युपगतमपि चैतत् त्वयापि, विस्मृतमधुना मया स्मार्यमेतत्-यथा घट इत्यघटो न भवति वृक्ष इत्यवृक्षो न भवतीति एवमाद्यन्यापोह- 25 शब्दार्थवादित्वाद भवतः । एष सच्छब्दसामान्याथै उक्तः ।
१'घटादीति सदित्यसन्न न भवति' इत्यपि पाठः स्यात् । तुलना-पृ० ७१२ पं० १२॥ २ पृ. ५४७ पं० १,१२, टि. ९॥ ३ दृश्यतां पृ० ६५३ पं० १॥ ४°ब्दार्थान्तरा य०॥ ५ तत इदं विघटते २ तत इदं विघटते प्र०॥ ६ इशब्दस्य प्र० ॥ ७विस्तरस भा० । (विस्तरश?)॥ ८सन्न य०॥ ९ अथवा सत्त्वात् भा० प्रतौ नास्ति ॥ १० यथा भा०॥ ११ ( एवमङ्गीकृतार्थभेदत्वे ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403