Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७०८
[ अष्टम उभयनियमारे
यदि तु न तथा प्रकाशयतीतीष्टं किन्त्वन्यापोहेन ततो नैव प्रकाशकं स्यात् सर्वस्यादर्शनात् प्रतिद्रव्यमपोह्यस्यादर्शनात् ।
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
"
न हि स वा भवति ततोऽन्यो वा अदृष्टत्वात् वन्ध्यापुत्रवत् । न च तदतुल्यमतच्छन्दमतद्रूपं तथा तथाऽदृष्टं प्रतिपत्तुं शक्यम् । अप्रतिपन्ने च तस्मिन् कस्य कथं वापोहः स्यात् ?
अपितृत्ववत् स्यादिति चेत् । यथा 'पितुरन्योऽपिता सर्वो व्यावृत्तिबुद्धिमात्रेण
स्तापादिभिन्नं कर्मवतश्चाग्नेर्लिङ्गिनश्च, वाच्यलिङ्ग्यभेदात् प्रागुक्तन्यायेन आत्मनैवात्मनो वाचका आत्मनैवात्मनोऽनुमेयाः, तद्भावदर्शनादेव सामान्यस्य विशेषप्रतिपादनार्थस्याच्छिबिका वाहकयानेश्वरयानवद् गमकं तद्भावेनैव, अग्नेरेव धूमत्वात् बद्धमूलादिविशिष्टतया धूमस्यैवाग्नित्वादादिमध्यान्तेषु अरण्यादीन्धनसन्धु10 क्षणमुर्मुराद्यवस्थधूमादिपुद्गलाग्नित्वात् । एवमुक्तन्यायेन लिङ्गं गमकं लिङ्गी गम्यश्चेत्यदोष इत्यतीतं न्यायं स्मारयति ।
यदि तु न तथेत्यादि परमते दोष: । यदि येन प्रकारेण दृष्टस्तेनैव प्रकारेण लिङ्गं दृष्टं तेनैव च प्रकारेण विधिना प्रकाशयतीतीष्टं न त्वया तु किमिष्टम् ? अन्यापोहेनेति । ततः किम् ? ततो नैव प्रकाशकं स्यात् । कस्मात् ? सर्वस्यादर्शनात्, यथा विधेयमदृष्टं त्वन्मतेन तथा व्यावर्त्यमपि
15
४६१-१ दृष्टमवृक्षानन्याख्यम्, घटपटादिभेदानामानन्त्याद् द्रव्यं द्रव्यं प्रति प्रतिद्रव्यमपोह्यस्यादर्शनात् किं तद् वृक्षादर्थादन्यदवृक्षानम्याख्यम् ? अदृष्टमेव भवेत् । यतश्च बुद्धेर्व्यावृत्तिरिष्टा, न दृष्ट्वार्थम् 'अयं भवति, अयं न भवति' इत्यन्वयव्यतिरेकौ भवितुमर्हतो बुद्धेः, दृष्टानेव बुद्धिरन्वियादर्थान् तेभ्य एव च व्यावर्तेत, यथा 'देवदत्तोऽयं यज्ञदत्तो न' इत्यादि, नात्यन्तादृष्टख पुष्पवन्ध्यापुत्रादिविषया ।
एतदर्थप्रदर्शनार्थमाह-न हि स वृक्षोऽग्निर्वा भवति ततोऽन्यो वा घटादिः, अदृष्टत्वात्, 20 वन्ध्यापुत्रवत् । दृष्ट ऍव स वा भवति अन्यो वा ततः । न च तेन दृष्टेनाऽतुल्यमतच्छब्दम्, न स वृक्षशब्दोऽग्निशब्दो वा शब्दोऽस्य तदिदमतच्छब्दमवृक्षोऽनन्यादि वा । तथा न तस्य रूपं रूपमस्यातद्रूपम् । किं कारणम् ? यस्मात् तथा तथा तेन तेन प्रकारेणाऽदृष्टं घटपटकुड्यादिभेदप्रकारेणादृष्टत्वात् प्रतिपत्तुमशक्यम् । ततश्चाऽप्रतिपन्ने चेत्यादि व्याख्यातार्थभेदरूपेणाग्रहणम्, तत एवान्योऽपि नास्ति, सति चाग्रहणेऽन्यस्य चाभावात् कस्य कथं वापोहः स्यात् ? प्रागुक्तविधिना किं न कुतोऽपोह्य 25 इत्यादिग्रन्थोऽत्र योज्य इति ।
अपितृत्ववत् स्यादिति चेत्, स्यादियमाशङ्का, यथेत्यादि तद्व्याख्या, पितुरन्ये सर्वे पुरुषा अनाश्रितभेदरूपास्तदन्वयादृतेऽपि दृष्टात् पितुरन्यत्वव्यावृत्ति बुद्धिमात्रेण स्वभेदानपेक्षा निरवयवा एव
१ दृश्यतां पृ० ४७०-१ ॥ तेनैव ? ) ॥ ४ व्यावृत्य य० ॥ भा० । एवमत्रान भवति य० ॥
Jain Education International
२ ( भिन्नधर्मव ? ) ॥ ३ दृष्टः शब्दो धूमादिर्वात्र विवक्षितो भाति । ( दृष्टं ५ वृक्षाने भा० ॥ ६ रर्थान्यदवृक्षा प्र० ॥ ७ एवमत्रा भवति ८ क कथं भा० ॥ ९ दृश्यतां पृ० ६४५ पं० ४ । १० ग्रन्थोक्तयोज्यः प्र० ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403