Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
रात्यलकृतं
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे नाग्निमत्त्वस्य लिङ्गत्वं व्यभिचारित्वात् प्रमेयत्ववत् । ।
न, धूमवस्तुत्वानुमानभूतेन लिङ्गत्वं नियतम् । अव्यभिचारित्वोपपादनेनाग्यविनाभावित्वेनैव धूमत्वसिद्धेः।।
अथात्र किं प्रतिपत्तव्यं धूमलिङ्गादग्निप्रतिपत्तिवदग्नेरपि धूमप्रतिपत्तिः स्यात् । .5 अथ किंविषयः सम्प्रधारः ? दर्शितन्यायदेशसाध्यताया युक्तमेव लिङ्गस्य
लिङ्गिनो वा लिङ्गित्वं लिङ्गत्वं वा । धूमवत्त्वलिङ्गित्वापत्तौ तु प्रमेयत्ववदग्निमत्त्वव्यभिचाराल्लिङ्गत्वाभाव एव । न हि सर्वत्राग्नी धूमस्याशङ्कयमनुमानम् , अनुगमाभावात् । देशासाध्यतायामपि सिद्धसाधनन्यायविरोधदोषः।
अत्राह-नाग्निमत्त्वस्य लिङ्गत्वं व्यभिचारित्वात् , व्यभिचरति ह्यग्निमत्त्वं प्रदेशस्य धूमवत्त्वा10 दृतेऽपि देशान्तरे कालान्तरे चायोगुडाङ्गारादिषु दृष्टत्वात् । किमिव ? प्रमेयत्ववत् , यथा 'नित्यः शब्दः, प्रमेयत्वात् , आकाशवत्' इत्युक्त प्रमेयत्वं घटादावनित्ये विनापि नित्यत्वेन दृष्टं तथा अग्निमत्त्वं धूमवत्त्वेनेति व्यभिचारित्वादनन्यत्वस्यासाधकत्वम् । धूमवच्चस्य तु भवति अग्निमत्त्वेन 'विना न दृष्टत्वादिति । . अत्र ब्रूमः-न, धूमवस्तुत्वानुमानेत्यादि । धूमस्य हि वस्तुत्वे[न] आत्मलाभेनैवानुमानभूतेनान्यविनाभूतेन लिङ्गत्वं नियतं पाण्डुत्वबहुलत्वाविच्छिन्नमूलत्वादिरूपेण धूमत्वनिश्चयकरेण, तत्र लिङ्गित्व15 दोषप्रसङ्गस्यावतार एव नास्ति प्रत्यक्षत्वात् सिद्धत्वादेव लिङ्गत्वात् । तथाग्नेरपि प्रत्यक्षत्वे धूमस्य लिङ्गिनो लिङ्गत्वम् । अव्यभिचारित्वोपपादनेनेत्यादि, यदि तु अग्निमत्त्वं प्रमेयत्ववद् धूमं व्यभिचरेत् ततो धूमस्य धूमत्वमेव सन्दिह्येत बाष्पनीहारादिभावेनाबद्धमूलादित्वात् । तस्मात् सन्दिग्धासिद्धो हेतुः स्याद्धूमः, कुतोऽस्य लिङ्गत्वम् ? अग्न्यविनाभावित्वेनैव तु बद्धमूलत्वादिरूपेण धूमत्वसिद्धेः स्यात् पक्षधर्म
त्वाल्लिङ्गत्वम् , तथाग्नेरपि धूमसिद्धौ लिङ्गत्वम् । 20 इतर आह-अथात्र किं प्रतिपत्तव्यं धूमलिङ्गादग्निप्रतिपत्तिवदग्नेरपि धूमप्रतिपत्तिः
स्यात् , वस्तुनो लिङ्गलिङ्गित्वाविशेषात् । प्रतिपत्तौ तु दृष्टो विशेष इत्यभिप्रायः । ४५२-२ आचार्योऽत्रापि अविशेषमापादयितुकामस्तमेव वाचयितुं चाह-अथ किंविषयः सम्प्रधार इति ।
इतर आह-दर्शितन्यायदेशसाध्यत(ता)या हेतोः, दर्शितोऽयं न्यायः-देश एवाग्निमत्त्वेन साध्यः साधनं धूमवत्त्वेनेति । तस्मात् युक्तमेव लिङ्गस्य लिङ्गिनो वा लिङ्गित्वं [लिङ्गत्वं ] वा, न विरुध्यत 25 एतत् । किन्तु धूमवत्त्वलिङ्गित्वापत्तौ त्वित्यादि । सत्यपि संयोगित्वाविशेषे धूमसंयोगित्वमेवाग्नेर्गमकं
दृष्टम् 'यत्र यत्र धूमस्तत्र तत्राग्निः' इति । धूमवत्त्वस्य लिङ्गित्वे प्रमेयत्ववदग्निमत्त्वव्यभिचाराल्लिङ्गत्वाभाव एव । तस्मादग्नेरन्यथा संयोगित्वमन्यथा धूमस्य, यस्माद् न हि सर्वत्रेत्यादि 'यत्र यत्राग्निस्तत्र तत्र धूमः' इति आशयमनुमानम् अनुगमाभावात् सर्वत्राग्नौ धूमाभावात् । मा भूदेष दोष इति देशा
साध्यतेष्यते, तस्यां च देशासाध्यतायामपि 'सिद्धसाधनन्यायविरोधदोषः 'धूमादग्निः' इति अग्नेः 30 सिद्धत्वात् साध्यत्वेनेप्सितः पक्षः [न्यायमुखं.] इति लक्षणानवतारः प्रकाशितप्रकाशनवच्च वैयर्थ्यमिति ।
१ वायोगुडा य० ॥ २ विनानान दृष्ट° भा० । विना दृष्ट य० ॥ ३°वनुमा' य० ॥ ४ धूमस्य लिंगत्वम् भा० ॥ ५ त वाप्यनीहा भा० । 'त तवाप्यनीहा य०॥ ६ वा य० प्रतौ नास्ति ॥ ७धूमत्वलिंगित्वा य० ॥ ८(अशक्यमनुमानम् ?)॥ ९ (सिद्धसाधनं न्याय?)॥ १० दृश्यतां टिपृ० १२८ पं० ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403