Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे अग्र्यादिसम्बन्धी ...........लिङ्गी ।
इत्थमुक्त्वा यत् पुनरिदमुच्यते–'अग्नितोऽपि धूमानुमितिप्रसङ्गः' इति न्यायदिग्मूढेन तत्। इह देशसाध्यतामुक्त्वा लिङ्गिलिङ्गतत्त्वव्यवस्थानवृत्तेरेवं वक्तव्यम्
अग्निमतोऽपि धूमवदनुमाप्रसङ्गः................. उभयतोऽपि तन्मतुबर्थस्य तथा 5 तथेष्टवद्वत्तेः । धूमविषय एतदेव स्यात् । अथ(त्र) पुनर्नास्ति दोषगन्धोऽपि । धूमवत्त्वस्य हि लिङ्गत्वं युक्तम् , लिङ्गित्वमपि तद्देशविवक्षाया अग्निमत्त्वविशिष्टस्य देशस्यैव । न ह्यग्निमत्त्वस्य युक्तं लिङ्गत्वं साध्यत्वात् । अत एव मया तत्प्रधानमेवोच्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति ।
10 यावददोष इति । वयं तु ब्रूमोऽत्र गुणदोषाभिमान इत्यादि साध्य-साधनधर्मवद्देशाद्यनुमेयत्वमुक्त्या
पुनस्तस्यैव दोषाभिधानादप्रत्यभिज्ञातम् अग्न्यादिसम्बन्धीत्यादिना त्वयैवाभ्युपगतमिति दर्शयति तस्यैव देशस्य लिङ्गत्वं [लिङ्गित्वं ] च न धर्मयोरग्निधूमयोरिति यावद् लिङ्गीति त्वन्मतमेवेदमिति प्रत्यभिज्ञापयति ।
___ इत्थमुक्त्वा यत् पुनरिदमुच्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति, न्यायदिग्मूढेन 15 तदिति । कथं पुनरमूढा ब्रुवत इति चेत्, बूंमस्त्वां शिक्षा ग्राहयन्तः, तद्यथा-इह देशसाध्यतामुक्त्वा "लिङ्गिलिङ्गतत्त्वव्यवस्थानवृत्तरेवं वक्तव्यमित्यादि, तां न्यायव्यवस्थामनुवर्तमानेन त्वयेत्थं वक्तव्यम् अग्निमतोऽपि धूमवदनुमाप्रसङ्ग इत्याद्युपदेशग्रन्थो यावदुभयतोऽपि तन्मतुबर्थस्य तथा तथेष्टवद्वत्तेरिति तत्कारणोक्तिम् । धूमविषय एतदेव स्याद् धूम एव देशविशेषानपेक्षोऽनुमापकः स्यादग्निरेव वानुमेयस्तदाऽग्नितो धूमानुमानं धूमादग्न्यनुमानवत् स्यात् प्रसङ्गः संयोगिनोरविशेषात् । अंथ पुनर्देशस्य 20 साध्य-साधनत्वान्नास्ति दोषगन्धोऽपीति ।
___ तद् भावयति-धूमवत्त्वस्य हीत्यादि । धूमवत्त्वधर्मविशिष्टस्य देशस्यैव लिङ्गत्वं युक्तम् , धूमवत्त्वेन सिद्धस्य तस्य साधकत्वात् । 'लिङ्गित्वमपि तद्देशविर्वक्षाया हेतोः अग्निमत्त्वविशिष्टस्य देशस्यैव लिङ्गित्वं युक्तम् । अग्निविषये तु देशे लिङ्गत्वं न युक्तम् , किं कारणम् ? न ह्यग्निमत्त्वस्य
युक्तं लिङ्गत्वं साध्यत्वात् , साध्यत्वं लिङ्गित्वात् , लिङ्गित्वमसिद्धत्वात् । अस्मन्मतेन तु "लिङ्गत्वमपि 25 अग्निमत्त्वविशिष्टस्य देशस्यैव शक्यं भावयितुम् , अग्निप्रत्यक्षत्वे धूमाप्रत्यक्षत्वे च कदाचित् । अत एव मया तत्प्रधानमेव देशप्रधानमेवोच्यते-अग्नितोऽपि धूमानुमितिप्रसङ्ग इति ।
. १ दृश्यतां पृ० ६८३ टि० २ ॥ २ 'धूमवत्त्व[विशिष्ट]स्य हि देशस्यैव लिङ्गत्वं युक्तम्' इत्यपि पाठोऽत्र स्यात् ॥ ३ ब्रूवस्त्वा शिक्षा प्र० ॥ ४ लिंगिलिंगितत्त्व य० । लिङ्गलिङ्गितत्त्व इत्यपि पाठोऽत्र भवेत् ॥ ५ तन्मतु. पर्यस्य भा० । तन्मनुपर्यस्य य० ॥ ६ तत्कारणोक्तिं प्र. । (तत्कारणोक्तिः ?)॥ ७'एतदेवं स्यात्' इत्यपि भवेत् पाठः ॥ ८'अत्र' इत्यपि भवेत् पाठः । 'अथ पुनर्देशस्य साध्यसाधनत्वं नाति दोषगन्धोऽपीति' इत्यपि पाठः सम्भवेत् ॥ ९लिंगत्व प्र०॥ १०वक्षया य०॥ ११ लिंगित्वमपि प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403