Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६२९
10
दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । याप्याधाराधेयवद्वत्तिः
'लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः ।
नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥ यस्माल्लिङ्गे लिङ्गी भवत्येव तस्माद् युक्तं यदग्निवद् धूमो द्रव्यत्वादीनामपि प्रकाशको न तैक्ष्ण्यादीनाम् । यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्माद् युक्तं यद् धूमो धूमत्वेनेव पाण्डुत्वा- 5 दिभिरपि प्रकाशयति न द्रव्यत्वादिभिः । एवं ह्यवधारणवैपरीत्येन सम्बन्धो लिङ्गलिङ्गिनोः । [प्र० समु० वृ० २।२०३]। .
एषापि तद्भावदर्शन विधेरेव गमयति न व्यावृत्तिबलेन । न हि योषिद्गण्डपाण्डुत्वं गमयत्यग्निम् , अभूताग्निधूमकत्वात् । धूमभूतं गमयति धूमभूताग्नित्वात् तद्भावस्य तद्भावत्वेनैव गमकत्वात् ।
___ यथा चेदं तथा द्रव्यत्वादिसामान्यस्यापि धूमभूतेर्गमकत्वमग्नेः पाण्डुत्ववत् । अग्नेरपि द्रव्यत्वसामान्यगतिरग्निभूतत्वात् । यत्तु धूमो दीप्त्यादिविशेषाणामगमकस्तत् तद्भावदर्शनविधेरेव तथा चान्यथा च दृष्टत्वाद् व्यभिचारात् । इन्द्रधनुषः। तस्माद् विद्युदादीनि प्रयत्नानन्तरीयकानि अनित्यानि चेत्यनित्यप्रयत्नानन्तरीयकत्वयोरन्यो- 15 न्यगम्यगमकता।
___ एवमविनाभावित्वकुतर्कस्य विनाभावेनास्माभिः तद्भावदर्शनादेव साध्यसाधनधर्मयोः विधेः संयोगिवद्वृत्तिः यथाप्रतिज्ञर्मुक्ता, 'न त्वाधाराधेयवद्वृत्तिः' इति प्रतिपादयिष्यामः-याप्याधाराधेयवदित्यादि । यामपि आधाराधेयवद्वृत्तिं मन्यसे लिङ्गे लिङ्गी भवत्येवेत्यादि श्लोकः । तद्वयाख्या-यस्माद् लिङ्गे धूमे लिङ्गी अग्निर्भवत्येव न [ न ] भवत्यपि तस्माद् युक्तमित्यवधारणार्थप्रदर्शनम् । यस्माच्च 20 लिङ्गिन्येवेत्यादि यावद् द्रव्यत्वादिभिरित्यादि तद्विपरीतावधारणप्रदर्शनं गतार्थम् । सामान्यस्य गेम्यत्वं लिङ्गिनि न विशेषाणाम् , लिङ्गस्य च विशेषाणां केषाश्चिद् गमकत्वं न सामान्यस्य दृष्टम् , तत् सर्वमविनाभावादाधाराधेयवद्वृत्तेरिति पूर्वपक्षः।।
___ अत्रोत्तरम् -एषापीत्यादि । इयमपि आधाराधेयवद्वृत्तिः तद्भावदर्शनविधेरेव यत्र दृष्टस्तद् गमयति दर्शनबलेन, न यत्रादृष्टस्तव्यवच्छेदेन व्यावृत्तिबलेनेति । अत्रापि न हीत्यादि यौवन(त् ? ) 25 योषिद्गण्डपाण्डुत्वं न गमयति अग्निम् , अभूताग्निधूमकत्वात् ; धूमभूतं तु पाण्डुत्वं गमयत्यग्निं धूमभूताग्नित्वात् , विधेरेवं तद्भावस्य तद्भावत्वेनैव गमकत्वात् ।।
यथा चेदमित्यादि, पाण्डुत्वादिविशेषस्य धूमभूतत्वेन गमकत्ववद् द्रव्यत्वादिसामान्यस्यापि धूमभूतेर्गमकत्वमग्नेरिति भावना यावत् पाण्डुत्ववदिति । एवं तावद्धूमभूतसामान्य-विशेषधर्माणां गमकत्वं तुल्यम् । ' विधेरेव गम्यत्वनियमाविशेषः । तथाहि-अग्नेरपि द्रव्यत्वसामान्यगतिः, अग्निभूतत्वात् ।।१६-१ नोदकादितद्व्यतिरिक्तद्रव्यत्वगतिः, अतद्भूतत्वात् । यत्तु धूमो दीप्त्यादीत्यादि, दीप्ति-तैक्ष्ण्यादिविशेषा
१ दृश्यतां पृ० ६७९ पं० ४-८॥ २विनास्माभिः भा०॥ ३ पृ. ६८१ पं० २॥ ४ मुक्त्वा प्र० ॥ ५ गमकत्वं य०॥ ६ अत्रोत्तरमेषामपीत्यादि प्र. । 'अत्रोत्तरमियमपीत्यादि' इत्यपि पाठोऽत्र भवेत् ॥ ७ अत्र किञ्चिदशुद्ध त्रुटितं वा प्रतीयते । 'न हीत्यादि भावना, योषिद्दण्डपाण्डत्वं न......' इति चेत् पाठस्तदा सम्यक् सङ्गच्छते॥ ८ धूमत्वात् य० ॥ ९ विधिरेव प्र०॥ १० विधिरेव प्र०॥ ११ तथा व्यग्नेपि प्र० । 'तथा चाग्नेरपि' इत्यपि पाठोऽत्र स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403