Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७०१
15
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
एवं च तदपि न दूषणं यत् किल सम्बन्धानुमानलक्षणस्य अस्येदं कार्य कारणम् [वै० सू० ९।१।१८ ] इत्यादेश्वोक्तं दूषणम् , उक्तविधिवृत्तिभावनत्वादनुमानस्य ।
लिङ्गेन न विना लिङ्गी..............।
लिङ्गे चेल्लिङ्गिनियमस्तैक्षण्यं किमिति नेष्यते ॥ न यथाह-['लिङ्गे लिङ्गी भवत्येव । न तु लिङ्गिनि लिङ्गं भवत्येव लिङ्गि- 5 सत्त्वेऽपि लिङ्गाभावाद] अयोग्निवत् ।' लिङ्गिनि देशे धूमो भवन्नेव पक्षधर्मो भवति।
यथा वाह-लिङ्गिन्येव लिङ्गं भवति नालिङ्गिनि, तदपि न घटते, नियमेन तस्य सद्भावे तत्रैवाग्नौ लिङ्गत्वात् ।
एवं च तदपीत्यादि। अतिदेशेन सम्बन्धानुमानलक्षणस्य 'सम्बन्धादेकस्मात्' [ ]इत्यादेः 'अस्येदं कार्य कारणम्' [वै० सू० ९।१।१८] इत्यादेश्च यत् किल दूषणं सम्बन्धस्याविशिष्टत्वाद् धूमादग्नि-10 द्रव्यादिवद् दीप्तितैक्ष्ण्यादीनामपि गम्यत्वम् , धूमपाण्डुत्वादिविशेषगमकत्ववद् द्रव्यसत्त्वादिसामान्यस्यापि गमकत्वम् , अग्नेर्वा गमकत्वं धूमवत् , धूमस्य वाग्निवद् गम्यत्वम्' इत्येते दोषाः प्रसक्ता दृष्टवद् विधिवृत्तेरनुमानोक्तेः यथा दृष्टस्तथा सन्देहानध्यवसायविपर्ययनिश्चयकृदित्यभ्युपगमादिति । एतदपि न दूषणम् , उक्तविधिवृत्तिभावनत्वादनुमानस्येति ।
किश्चान्यत् , 'लिङ्गे लिङ्गी भवत्ये' इत्यस्याः कारिकाया योऽर्थोऽवधारणवैपरीत्येनाऽनुमानमि-४५७-१ त्युक्तस्तस्य दूषणार्थमाहाचार्यः-लिङ्गेन न विना लिङ्गीत्यादि श्लोकः । न यथाहेत्यादि परमतप्रदर्शनं यावदयोग्निवदिति नियमविपर्ययेण सोदाहरणम् । अत्रोत्तरम्-लिङ्गिनि देशेऽग्निमति धूमो भवन्नेव पक्षधर्मो भवति, नाभवन् असिद्धत्वादलिङ्गत्वात् । आबद्धमूलत्वादिविशेषणावधृतपक्षधर्मत्वस्यैव लिङ्गत्वाल्लिङ्गिनि लिङ्गं भवत्येव वात्यादिव्युदासेन । तस्य च धूमस्याग्निगततैक्ष्ण्यादिलिङ्गत्वं न भवति, न दृष्टत्वाद् धूमे तस्याग्नेरदृष्टत्वात् तैक्ष्ण्यादिना च सह विधिवृत्त्येति ।।
20 यथा वाहेत्यादि । 'लिङ्गिन्येव' इत्यस्यावधारणस्य निरूपणम्-यदा भवति लिङ्गं तदा नालिङ्गिनि भवति उदकादौ धूम इति । तदपि न घटते, कस्मात् ? नियमेनेत्यादि, तस्य धूमस्य सद्भावे बद्धमूलत्वादिविशेषपरिच्छिन्ने तत्रैवाग्नौ नान्यत्रायोन्यादौ लिङ्गत्वम् । किं कारणम् ? 'अग्निरत्र' इति अत्रशब्दस्याधिकरणवाचिनोऽर्थवत्त्वे 'अत्र'शब्दवाच्यैतत्प्रदेशसम्बन्धिन्येवाग्नौ 'लिङ्गित्वात् , अन्यथाऽनुमानाभावदोषस्योक्तत्वात् । तस्मात् स एव तस्यैव लिङ्गमिति सिद्धम् । यत् पुनर्धूमगतद्रव्यत्वाद्यम्यप्रकाशनं तत्तु 25 अस्मदिष्टदर्शनविधेरेव तथा व्यभिचारात् । .
१ 'लिङ्ग एवेतरत् पुनः' इत्यपि द्वितीयपादोऽत्र स्यात् ॥ २ दृश्यतां पृ० ७०२ पं० ९-१०॥ ३ पृ. २४० पं० ११॥ ४ वैशेषिकमतपरीक्षावसरे प्रमाणसमुच्चयवृत्तौ द्वितीयपरिच्छेदे विस्तरेणापादितमिदं दूषणं दिडागेन । विस्तरार्थिभिः Gaekwad's Oriental Series, Baroda इत्यत्र प्रकाशितस्यास्मत्सम्पादितस्य वैशेषिकसूत्रस्य सप्तमे परिशिष्टे पृ० १८४
त्र सवत्तिकात सटीकाच प्रमाणसमचयादद्धता वैशेषिकानुमानपरीक्षा विलोकनीया ॥ ५ दृष्टवविविवृत्ते भा० । दृष्टविष्विविवृत्ते य०॥ ६ पृ० ६७९ पं. ४ ॥ ७ योर्थावधाभा । यार्थावधा य०॥ ८ अबंधमूल' प्र०॥ ९°ण्यादिलिंगं न भवति प्र० ॥ १० 'न भवति, दृष्टत्वाद् धूमे तस्याग्नेः, अदृष्टत्वात् तैपण्यादिना च सह विधिवृत्त्येति' इत्यपि पाठोऽत्र भवेत् ॥ ११वाचिनोयथावत्वे य॥ १२°वाचेतत्प्र० प्र०॥ १३ लिनित्वात् प्र०॥ १५ नुमानदोषाभावस्यो प्र० ॥ १५पृ० ६७६ पं. ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403