Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७०२ न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[अष्टम उभयनियमारे लिङ्गे चेल्लिङ्गिनियमस्तक्ष्ण्यं किमिति नेष्यते ? । अदर्शनमिति चेत्, तन्न, प्रचुरहरिततृणेन्धनो धूमस्तार्णाल्पतादिविशेषानग्रेर्गमयति । बहल................ [ धूमो बहुतापादिविशेषान् गमयति ] हस्तलगृहागणगतस्तौषस्तौषाग्निं गमयति । इति लिङ्ग एव लिङ्गिनो भावः । 5 अथोच्येत-विशेषा न तु गम्यन्ते तस्यैव व्यभिचारिणः [प्र० समु० २।१८ ] । न, तैक्ष्ण्यादिवचनात् । तत्रापि चोक्तमेव तद्भावदर्शनविधेरेव तदिति ।
न च लिङ्गिन्येव लिङ्गमिति नियमो वासगृहवत् । शक्यते च लिङ्गे धूमे नियमादग्निरिति वक्तुम् , असन्धुक्षितानग्नित्वात्।।
किन्तु यथा च त्वयोच्यते “लिङ्गे लिङ्गी भवत्येव' इति, तत्र लिङ्गे चेल्लिङ्गिनियमः तथा चेदं 10 दोषजातम् - तैक्ष्ण्यं किमिति नेष्यते ? धूमत्वावधारणकारणविशेषाणां दीप्ततर-मन्दप्रकाशनादिविशेष४५७-२ सहचरत्वाद् धूमादग्निगतिवत् तदवधारणकारणविशेषसहचराग्निविशेषः कस्मान्नेष्यते तेभ्य एव धूमावधारणकारणविशेषेभ्यः ?।
स्यान्मतम्-अदर्शनमिति चेत्, तन्नेति 'दर्शनमस्ति' इत्युच्यते । तद्यथा प्रचुरहरितेत्यादि, यत्र दोग्धारः पुरुषा एव दोहयन्तीभिर्विरहिताः, गोकुले हरिततृणाकीर्णे नवावासे गवां मशकनिवारणार्थ 15 हरिततृणेन्धनोऽग्निः क्रियते तत्रैतदण्डकोक्तविशेषो धूमस्तार्णाल्पतादिविशेषानग्नेर्गमयति । तथा बहलेत्यादिना तापाभिवृद्ध्या विशेषः । हस्तला मृत्पात्रकाराः शिल्पिनः, तद्गृहाङ्गणगतस्तौषस्तौषाग्निं गमयतीति विशेषाणामपि लिङ्गित्वदृष्टेलिङ्गे धूम एव लिङ्गिनोऽग्नेर्भावः । तस्माद् नावधारणवैपरीत्येन लिङ्गलिङ्गिता, न च विशेषागम्यतेति ।
___अंथोच्यतेत्यादि । स्यान्मतम्-मया विशेष्योक्त एंवादोषोऽस्य विशेषा न तु गम्यन्ते, के ? ये 20 तस्यैव व्यभिचारिण इति । एतदपि न, तैक्ष्ण्यादिवचनात् , त्वया हि दीप्तितैक्ष्ण्यादयो विशेषा न गम्यन्ते इति कारिका) विवृण्वतोक्तत्वात् तैक्ष्ण्यादीनां च गम्यतत्त्व[स्य] दर्शितत्वादिति ।
किश्चान्यत् , मया तत्रापि चोक्तमेव तद्भावदर्शन विधेरेव तदिति, तदपि च विशेषाणां गम्यगमकत्वं साध्यसाधनधर्मयोस्तद्भावेन दृष्टयोर्विधिरूपेण संयोगिवद् वृत्तदृष्टवलेनैव न व्यावृत्त्येत्यभिहितमेव ।
तस्मात् लिङ्गे लिङ्गी भवत्येव इत्ययुक्तमुक्तम् । "लिङ्गेन न विना लिङ्गी इत्यादि श्लोकश्च साधूक्तः । 25 यदप्युक्तं 'लिङ्गिन्येव लिङ्गम्' इति, तदपि न च 'लिङ्गिन्येव लिङ्गम्' इति नियमो ४५८-१ वासगृहवत्, यथा वासगृहेऽपनीताग्निके लिङ्गिनाग्निना "विनापि धूमस्य दृष्टत्वादरणिनिर्मथनावस्थस्येति । शक्यते च 'लिङ्गे धूमे नियमादग्निः' इति वक्तुम् , कस्मात् ? असन्धुक्षितानग्नित्वात् , न ह्यसन्दीप्ते
१ दृश्यता पृ० ६७५ पं० २॥ २ पृ. ६७९ पं० ४॥ ३°त्वाचकरणविशेषाणां प्र०॥ ४न्तीतिविरहिता प्र० ॥ ५ तत्रैव तद्दण्ड य० ॥ ६ "ल्पतापादि' इत्यपि पाठोऽत्र भवेत् । तुलना-पृ० ६७३ पं० ५ ॥ ७ अथोच्यतेत्यादि प्र०॥ ८ एवादोषस्यापि शेषाननु य० । पवादोस्यापि शेषा ननु भा० । (एवादोषो विशेषा न तु?) ( एव दोषो विशेषा न तु?)॥ ९केषे तस्यैव भा० । केषा तस्यैव य०॥ १० दृश्यतां पृ. ६०६ टि. ७ । प्रमाणसमुच्चयवृत्तौ 'अनेकधर्मणोऽर्थस्य न लिङ्गात् सर्वथा गतिः ।।१२।' इति का रिकार्धस्य विवरणे एतद् वाक्यं विलोक्यत इति ध्येयम् ॥ ११ गम्यतत्वदर्शितत्वा प्र० । 'गम्यत्वस्य दर्शितत्वा' इत्यपि पाठः सम्भाव्यते ॥ १२ पृ०६८१ पं० २॥ १३ पृ० ७०१ पं०३॥ १४ विना धूमस्य य०॥ १५ (स्थस्य चेति?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403