Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 359
________________ दिङ्गागप्रणीत पोहवाद निरासः ] कृतकत्वमनित्यत्वसान्निध्यादात्मलाभादनित्यत्वसान्निध्यं गमयति द्वादशारं नयचक्रम् | घटकृतकत्ववत् । अस्मादेव च न्यायाद् यदप्युक्तं नाशिनः कृतकत्वेन [ प्र० समु० २।२३ ] इत्यादि तदप्येवमध्येयम् — येयम् नाशिनः कृतकत्वेन व्याप्तेस्तत् कृतकं कृतम् । अनित्यत्वं त्वभिव्याश्या कृतकेऽर्थे प्रदर्श्यते ॥ "स्थापितम् " कृतकत्वस्यानित्यत्वम् । विषाणित्वेन गौप्तो विषाणित्वं प्रसाधयेत् । गव्येवानियमात् तत्तु न गवार्थप्रसाधनम् ॥ ७०५ कारणम्, उत्तरोत्तरोत्पत्तेः तत एव विनाशादनित्यत्वादुत्पत्तेः कृतकत्वस्यात्मलाभादनित्यत्व सान्निध्यमेवा- 10 नित्यत्व सान्निध्यं गमयतीत्युभयतो व्याप्तिः सत्येव कारणम् । शिवकादिविनाशक्रमेण एतदर्थभावना गतार्थाअग्निसान्निध्यार्थेत्यादि यावद् घटकृतकत्ववदिति । तथा शब्देऽपि भावयितव्यं प्रयत्नानन्तरीयकानित्यवयोरिति । अस्मादेव च न्यायाद् यदप्युक्तं त्वया-नीशिनः कृतकत्वेन [ प्र० समु० २।२३ ] इत्यादि कारिकया एकतो व्याप्तिगमकत्वप्रदर्शनार्थं तदप्येव ध्येयम् Jain Education International विषाणत्वेन गोविषाणित्वं प्रसाधयेत् । 'गोत्वाद विषाणी' इति संयोगिवद् विधिवृत्तेः साधयेद् विषाणितां गोत्वं तत्रैव नियतत्वात् । विषाणित्वं पुनरस्मादेव न्यायाद् गव्वानियमात् तत्तु न गवार्थप्रसाधनम् । नाशिनः कृतकत्वेन व्याप्तेस्तत् कृतकं कृतम् । अनित्यत्वं त्वभिव्या त्या कृतकेऽर्थे प्रदर्श्यते ॥ ४५९-२ तद्व्याख्या- "येयमित्यादि यावत् कृतकत्वस्यानित्यत्वमिति गतार्थ 'स्थापितम्' इत्यनुवर्तनादिति । एतस्मादेव न्यायाद् योऽप्युक्तो "विषाणित्वेन गौयतः [ प्र० समु० २।२४ ] इत्यादि श्लोकः ४ सोsपीत्थं पठितव्यः 20 १ बिनाशो नित्यत्वा प्र० । ( विनाशेऽनित्यत्वा° ? ) ॥ ४ दृश्यतां पृ० ६८० पं० ८ ॥ ५ कारिकाया प्र० ॥ ६ मव्ययम् प्र० ॥ कृतकेऽर्थे प्रदर्शिते प्र० । ( अनित्यत्वमपि व्यात्या कृतकेऽर्थे प्रदर्श्यते ? ) ॥ योद्युक्तो य० । न्यायाद् द्युक्तो भा० ॥ १० दृश्यतां पृ० ६८० पं० १० ॥ नय० ८९ 5 For Private & Personal Use Only 15 २ सानिध्य प्र० ॥ ३ एतदर्थ भा० ॥ ७ अनित्यत्वं त्वदभिव्याया ८ जेयमि प्र० ॥ ९ न्यायाद् www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403