SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ दिङ्गागप्रणीत पोहवाद निरासः ] कृतकत्वमनित्यत्वसान्निध्यादात्मलाभादनित्यत्वसान्निध्यं गमयति द्वादशारं नयचक्रम् | घटकृतकत्ववत् । अस्मादेव च न्यायाद् यदप्युक्तं नाशिनः कृतकत्वेन [ प्र० समु० २।२३ ] इत्यादि तदप्येवमध्येयम् — येयम् नाशिनः कृतकत्वेन व्याप्तेस्तत् कृतकं कृतम् । अनित्यत्वं त्वभिव्याश्या कृतकेऽर्थे प्रदर्श्यते ॥ "स्थापितम् " कृतकत्वस्यानित्यत्वम् । विषाणित्वेन गौप्तो विषाणित्वं प्रसाधयेत् । गव्येवानियमात् तत्तु न गवार्थप्रसाधनम् ॥ ७०५ कारणम्, उत्तरोत्तरोत्पत्तेः तत एव विनाशादनित्यत्वादुत्पत्तेः कृतकत्वस्यात्मलाभादनित्यत्व सान्निध्यमेवा- 10 नित्यत्व सान्निध्यं गमयतीत्युभयतो व्याप्तिः सत्येव कारणम् । शिवकादिविनाशक्रमेण एतदर्थभावना गतार्थाअग्निसान्निध्यार्थेत्यादि यावद् घटकृतकत्ववदिति । तथा शब्देऽपि भावयितव्यं प्रयत्नानन्तरीयकानित्यवयोरिति । अस्मादेव च न्यायाद् यदप्युक्तं त्वया-नीशिनः कृतकत्वेन [ प्र० समु० २।२३ ] इत्यादि कारिकया एकतो व्याप्तिगमकत्वप्रदर्शनार्थं तदप्येव ध्येयम् Jain Education International विषाणत्वेन गोविषाणित्वं प्रसाधयेत् । 'गोत्वाद विषाणी' इति संयोगिवद् विधिवृत्तेः साधयेद् विषाणितां गोत्वं तत्रैव नियतत्वात् । विषाणित्वं पुनरस्मादेव न्यायाद् गव्वानियमात् तत्तु न गवार्थप्रसाधनम् । नाशिनः कृतकत्वेन व्याप्तेस्तत् कृतकं कृतम् । अनित्यत्वं त्वभिव्या त्या कृतकेऽर्थे प्रदर्श्यते ॥ ४५९-२ तद्व्याख्या- "येयमित्यादि यावत् कृतकत्वस्यानित्यत्वमिति गतार्थ 'स्थापितम्' इत्यनुवर्तनादिति । एतस्मादेव न्यायाद् योऽप्युक्तो "विषाणित्वेन गौयतः [ प्र० समु० २।२४ ] इत्यादि श्लोकः ४ सोsपीत्थं पठितव्यः 20 १ बिनाशो नित्यत्वा प्र० । ( विनाशेऽनित्यत्वा° ? ) ॥ ४ दृश्यतां पृ० ६८० पं० ८ ॥ ५ कारिकाया प्र० ॥ ६ मव्ययम् प्र० ॥ कृतकेऽर्थे प्रदर्शिते प्र० । ( अनित्यत्वमपि व्यात्या कृतकेऽर्थे प्रदर्श्यते ? ) ॥ योद्युक्तो य० । न्यायाद् द्युक्तो भा० ॥ १० दृश्यतां पृ० ६८० पं० १० ॥ नय० ८९ 5 For Private & Personal Use Only 15 २ सानिध्य प्र० ॥ ३ एतदर्थ भा० ॥ ७ अनित्यत्वं त्वदभिव्याया ८ जेयमि प्र० ॥ ९ न्यायाद् www.jainelibrary.org
SR No.001109
Book TitleDvadasharam Naychakram Part 2 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1976
Total Pages403
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy