Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७०४
४५९-१
व्यभिचारि
लिङ्गस्य लिङ्गिनि व्याप्तिस्तस्मात् सत्येव साधनम् ॥
'विधेयो भावः । तस्य प्रकर्षेण गतिः प्रचारोऽनुत्पिञ्जलगमनिका, न धूमसामान्यानिमगतिवत् । यस्माद् व्याप्तिरेवंविधाऽपेक्ष्यतेऽस्मदिष्टा द्वैविध्येन उभयाव्यभि चारात्मिका यत्र यत्र "तस्मात् सत्येव व्याप्तिः साधनम् ।
धूमो यथाग्निसान्निध्यार्थ विशेषणैरात्मलाभादग्निसान्निध्यं गमयति तथा
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
न यत्तद् गोविषाणवत् । विषाणं हि प्रमेयत्ववद् "इतरवदगौरव्यभिचारी - । किं कारणम् ?
विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते ।
अत एव च
एव चेत्यादि सहेतुकं प्रतिज्ञातं निगमयति । नियत्तं ( न यत्तद् ) गोविषाणवदिति, यच्छन्दो यस्मा10 दर्थे, तच्छब्दस्त निर्देशे, यस्माद् गोविषाणवदेकतो न व्यभिचरति तस्मादुभयं लिंगं लिङ्गि वेति ग्राह्यम् । तद्व्याख्या - विषाणं हीत्यादि असाधर्म्यदर्शनं गो- विषाणयोः कृतकानित्यत्वयोश्च गतार्थम् । प्रमेयत्ववद् व्यभिचारि विषाणित्वम् । इतरो धूमः, तद्वद् गौरव्यभिचारीति ।
25
किं कारणमित्थमिति चेत्, अस्मदुक्ताया व्याप्तेर्विधिरूपाया एव गम्यगमकत्वादिति । अत आह - विधेयार्थेत्यादि श्लोकः । अत्रापि न यथा त्वयोच्यते-प्रेतिषेध्याप्रचारेण इत्यादि । तद्र्याख्या 15 विधेयो भाव इत्यादि, भावग्रहणमभावरूपाया व्याप्तेर्निराकरणार्थम् । कस्मात् ? अर्थत्वादेव । तस्य भावस्य, नाभावः प्रतिषेध्यः तत्राप्रचारः, स चाप्रमाणफलं भवितुमर्हति अर्थान्तरस्यात्यन्ताभावस्य चाविवक्षितत्वात् प्रागुक्तदोष सम्बन्धाच्च, प्रकर्षेण गतिः प्रचारो वस्तुयथाभावावगम इत्यर्थः, अनुत्पिञ्जलगमनिकेति तदर्थगमनम् अव्यथागमनम् । वैधर्म्येण न यथा त्वदिष्टमिति दर्शयति-न धूमसामान्यानिमगतिवदिति एकतो व्याप्तिं विषाणित्वादिकल्पां दर्शयति । यस्माद् व्याप्तिरेवंविधा परस्परसंसृष्टाऽपेक्ष्यते 20 गतावर्थस्य तस्मात् सत्येव व्याप्तिः साधनमित्यभिसम्भन्त्स्यते, 'वि'शब्दस्य द्वैविध्यार्थत्वात् । तद्दर्शयतिअस्मदिष्टा द्वैविध्येन व्याप्तिरुभयाव्यभिचारात्मिका, तस्मात् किम् ? स्फुटमेवान्वयात्मको दृष्टान्तो नोच्यतेऽस्माभिः, यत्र यत्रेत्यादिरुभयव्याप्तिप्रदर्शनो गतार्थो यावत् सत्येव साधनमित्युपसंहार इति । तस्माद् दृष्टान्तलक्षणमपि साध्येनानुगमो हेतोः [ प्र० समु० ४ । २ ] इत्यादि प्रयोगनियमाभिधानात्मकमनर्थकम्, मुधा भ्रान्तं चात्र [ये ]ति ।
धूमो यथेत्यादि । एवं कृत्वा यथाऽग्निसान्निध्यार्थैर्विशेषणैर्धूमात्मलाभादग्निसान्निध्य[मेवग्निसान्निध्य] साधकं तथा कृतकत्वं घटादौ, घकौरा - Sकार-टकारा- कारविसर्जनीयानां पूर्वस्य पूर्वस्य विनाश
Jain Education International
१ तुलना- पृ० ६८० पं० १ ॥ २ लिंगलिंगि वेति प्र० ॥ ३ पृ० ६७७ पं० २२, पृ० ६८० पं० २ ॥ ४ मध्यथा प्र० । उत्पिञ्जलगमनिका अव्यथागमनमित्यर्थः । " उत्पिञ्जल समुत्पिञ्जपिञ्जलाभृशमाकुले || ३ | ३० ॥ उत्पिञ्जयतीति उत्पिञ्जलः । समुत्पिञ्जयति समुत्पिञ्जः । पिञ्जयतीति पिञ्जलः । भृशमत्यर्थ माकुले ।" - अभिधानचिन्तामणिस्वोपज्ञवृत्तिः ॥ ५ व्याप्तिरेव - विधा प्र० D ६ अस्मद्दिष्टा प्र० । ( अस्मदुद्दिष्टा ? ) ॥ ७ युक्त पसंहारः प्र० । ( °त्युक्तोपसंहारः ? ) ॥ ८ दृश्यतां टिपृ० १३३ पं० ९ ॥ ९ त्वति भा० । त्वावि य० ॥ १० तुलना- पृ० ७०५ ॥ ११ घकाराकारटकारविसर्ज भा० । घटाकाराकार विसर्ज य० ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403