Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 357
________________ दिङ्गागप्रणीत पोहवाद निरासः ] द्वादशारं नयचक्रम् | एवं च लिङ्गं लिङ्गिनि व्यापित्वादेव गमकत्वं भजते कृतकानित्यत्ववत् । त्वन्मतिवत् साध्यधर्मस्य लिङ्गित्वे साधनधर्मस्य लिङ्गत्वेऽपि ब्रूमः - यथा लिङ्गमपि व्यापि तथा लिङ्गमप्यङ्ग्यपि । उभयं लिङ्गं लिङ्गि वा न यत् तद् गोविषाणवत् ॥ यथा लिङ्गमपि व्यापि संयोगिवद्वृत्ती ७०३ ] इत्यङ्ग न्धनावस्थोऽरण्यवस्थो वाग्निरधूमकः, अधूमत्वादनग्निरेव अगि रगि लगि गत्यर्थाः [ नाद् गमनादग्निः । अनिन्धनो न गच्छति न दहति, अगच्छन्नदहन्ननग्निरेव । भस्मच्छन्नस्यापि बाष्पोष्मपुद्गलनिश्चरणात् सेन्धनत्वं सधूमत्वं च परमार्थतः तत्परिणामादम्यभिहतकाष्ठतृणादीन्धनानां सन्दीपनप्रज्वलनज्यालाङ्गारमुर्मुरभस्मच्छन्नोष्ममात्राद्यवस्थासु लक्ष्णधूम परिणामशून्यत्वात् सर्वत्र धूमेऽग्निर्नियतः 10 “तथा लिङ्गमप्यङ्ग्यपि । तथाग्न धूमः । एवं च कृत्वात्र प्रयोगः - लिङ्गं धूमो लिङ्गिन्यग्नौ व्यापित्वादेव गमकत्वं भजते विधिवृत्त्यैवेत्यर्थः । कृतकानित्यत्ववदिति दृष्टान्तः, यथा कृतकत्वमनित्यतां व्यामुवद् गमयति तथा धूमोऽप्यग्निमिति । एवं लिङ्ग एंव लिङ्गीत्यपि ग्राह्यम् । त्वमतिवदित्यादि । अस्मन्मतेन 'साध्यं साधनं च एकमेव ' इत्युक्तत्वात् परस्परव्यापित्वाद् 15 विधिरूपेणैवोभयतोऽपि गम्यगमकता न व्यावृत्त्येत्यत्र किं चित्रम् ? त्वन्मतेनापि भेदं कृत्वा साध्यधर्मस्याग्नेर्लिङ्गित्वे साधनधर्मस्य धूमस्य लिङ्गत्वेऽपि ब्रूमः - यथा लिङ्गमपि व्यापीत्यादि श्लोकः । येथेोच्यते त्वया - कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि तु तत्ततः । 20 व्यापित्वान्न तु तत्तस्य गमकं गोविषाणवत् ॥ [ प्र० समु० २ । २१३] इति । किमुक्तं भवति ? सत्यपि किल कृतकानित्यत्रत् संयोगिवद्वृत्त्याऽन्योन्यव्यापित्वे धूम एवाग्नेर्गमको ४५८-२ ननिर्धूमस्य यथा 'गोत्वाद् विषाणी' इति गोत्वं विषाणित्वस्य गमकम् ; न 'विषाणित्वाद् गौः ' इति विषाणित्वं गोः, गज- वृष - महिष- वराहादिषु व्यभिचारादिति । अत्रापि गम्यगमक नियमोsस्मन्मतेनेत्येष श्लोकः - यथा लिङ्गमपि व्यापीति । अस्य व्याख्या - संयोगिवद्वृत्तावित्यादि प्रदेशधर्मत्वात् तस्यैव साध्यसाधनत्वोपवर्णनं प्रागुक्तमतिदिश्य तथा लिङ्गमप्यङ्ग्यपि, वात्यादिव्युदासेनाग्निपरिणामत्वेन बद्ध- 25 मूलत्वादेरुभयलिङ्गलिङ्गिताऽस्यैव प्रागुक्ता स्मर्यताम्, को दोष: ? इति तमेव न्यायं स्मारयति । अत Jain Education International २ दृश्यतां पृ० ६१ पं० ७ टि० ३ ॥ २ अगच्छन्ननदहनग्निरेव प्र० ॥ ३° निश्चयंरणात् प्र० ॥ ४ णादीत्ववनानां भा० । 'णादीत्वचनानां य० ॥ ५ मा सून्य प्र० । ६ एवं प्र० ॥ ७ लिंगित्वेऽपि प्र० ॥ ८ मभिव्यापी प्र० ॥ ९ 'न यथोच्यते' इत्यपि पाठः स्यादत्र । तुलना - पृ० ७०४ पं० १३ ॥ १० दृश्यतां पृ० ६५९ पं० १० ॥ ११ प्रति प्र० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403