Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम्।
नन्वेवं देशमुपेक्ष्याग्नेरेव लिङ्गित्वं स्यादनुमेयत्वात् । न चासो लिङ्गी भवितुमर्हति लोके सिद्धत्वादननुमेयत्वात् । तथा चोक्तम्-.
न धर्मी धर्मिणा साध्यो न धर्मस्तेन धर्म्यपि ।
धर्मेण धर्मः साध्यस्तु साध्यत्वाद्धर्मिणस्तथा ॥ [ प्र० समु० ३।१३] उपचारादेवेदमुच्यत इति चेत्, अत्र तत्त्वं मृग्यते, सुहृत्सूपचारः......... 5 साध्यत्वाद्धर्मिणस्तथा।
एवं त्वग्निमद्देशस्य लिङ्गत्वम्, धूमवत्त्वसाधकलिङ्गानन्यत्वात् , धूमवत्त्वखात्मवदेव ।
अत्राह–नन्वेवं देशमुपेक्ष्य अनादृत्य अग्नेरेव लिङ्गित्वं स्याद् भवितुं योग्यम् । कस्मात् ? अनुमेयत्वादिति । अत्रोच्यते न चासौ लिङ्गी भवितुमर्हति अग्निः, कस्मात् ? लोके सिद्धत्वात् , 10 अतोऽननुमेयत्वात् ।
तथा चोक्तं त्वया यथास्मन्मतं 'धर्मविशिष्टो धर्म्यव साध्यः साधनं च' इत्यत्र त्वद्वचनमेव ज्ञापकम् । न धर्मी धर्मिणेत्यादि श्लोकः । न धर्मी धर्मिणा साध्यो यथाग्निधूमेन, सिद्धत्वादग्नेस्तद्धर्म-४५१-१ त्वाभावाद् धूमस्य । न धर्मो ‘धर्मिणा' इति वर्तते, यथाग्निनोष्णस्पर्शः, सिद्धत्वात् तद्धर्मत्वाभावाच्च । तेन धर्म्यपि तेन धर्मेणाऽनन्तरनिर्दिष्टेन 'विभक्तिपरिणामनिर्देशात् धर्म्यपि न साध्यः, यथा-अस्ति 15 प्रधानम् , भेदानामन्वयदर्शनादिति, धर्म्यसिद्धेरेव धर्मासिद्धेः । पारिशेष्याद् धर्मेण धर्मः साध्यस्तु । ननु धर्मयोरपि परस्परं धर्मत्वासिद्धिर्धर्मित्वाभावे, तस्मादयुक्तं साध्य-साधनत्वमिति । नेत्युच्यते साध्यत्वाद्धर्मिणस्तथा, तेन प्रकारेण तथा अनेकधर्मणो धर्मिणो वस्तुनः सिसाधयिषितधर्मविशिष्टस्य साध्यत्वात् सिद्धधर्मविशिष्टस्य साधनत्वात् । तथा चाह-साध्यत्वापेक्षया चात्र धर्म-धर्मिव्यवस्था न गुण-गुणित्वेनेत्यदोषः [ ] इति ।
उपचारादेवेदमुच्यत इति चेत् । स्यान्मतम्-सत्यम् , परमार्थतो लिङ्गलिङ्गिभाव एकस्य वस्तुनः सिद्धसाध्यधर्मविशिष्टस्य तथापि उपचारकृताद्धर्मभेदाद् भिन्नमिवाभिन्नमप्युच्यते इति । एतच्चायुक्तम् , यस्मादत्र तत्त्वं मृग्यते सुहृत्सूपचार इत्यादि यावत् साध्यत्वध(त्वाद्ध)र्मिणस्तथेति गतार्थ सव्याख्यानम् । तस्थात् सिद्धमग्निमत्त्व-धूमवत्त्वविशिष्टस्यैव देशस्य लिङ्गत्वं लिङ्गित्वं च ।
__तदुपसंहृत्य त्वां प्रति यदसिद्धं प्रस्तुतमग्निमदेशलिङ्गत्वं तत् साधयामः । तद्यथा-एवं तु अग्निमद्दे-25 शस्य लिङ्गत्वमिति प्रतिज्ञा । हेतुः-धूमवत्त्वसाधकलिङ्गानन्यत्वादिति । दृष्टान्तः-धूमवत्त्वस्वात्मवदेव, यथा धूमवत्त्वं स्वात्मा देशस्य तदनन्यत्वात् लिङ्गं तथानिमत्त्वस्वात्मा तदनन्य[त्वा देशस्य ४५२-१ लिङ्गमेव, तदनन्यत्वं च प्रतिपादितमेवेति । .
१ इत्यग्र प्र०॥ २ धर्मा प्र०॥ ३ धर्मा प्र० ॥ ४ (तद्धर्मित्वा ? ) ॥ ५ धर्मिणो य० ॥ ६ विभक्तिनुपरिणाम भा०। ( विभक्तिविपरिण म ?)॥ ७ धर्मेण धर्मः साध्यतु ननु धर्मयोरपि य० । धधर्मयोरपि भा० ॥ ८ अनेकधर्मणो धर्मोणो वस्तुनः भा० । अनेकधर्मणोऽधर्मणो वस्तुनः य० ॥ 'अनेकधर्मणो वस्तुनः' इत्यपि पाठोऽत्र स्यात् ॥ ९त्वात्त-सिद्ध य० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403