Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६८०
न्यायागमानुसारिणीवृत्त्यलङ्कतं
[अष्टम उभयनियमारे कारणम् ?
प्रतिषेध्याप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते ।
लिङ्गस्य लिङ्गिनि व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥ कृतकत्वस्य हि अनित्यार्थव्यापित्वेऽपि नित्यत्वप्रतिषेधेन गमकत्वम् । एवमनित्यत्वस्य कृतकार्थ5 व्यापित्वेऽपि अकृतकत्वप्रतिषेधेन गमकत्वम् । तस्माद् यदनित्यार्थेऽपि कृतकत्वव्यापित्वं तेनाकृतकत्वानवकाशाद नित्यत्वेन कृतकत्वस्याकृतकत्वप्रतिषेधेन गम्यतैव स्याद् न गमकत्वम् । *तुल्यमिति चेत्, न, विषाणित्वे व्यभिचारात्* । आह च
नाशिनः कृतकत्वेन व्याप्तेरकृतकं न तत् । "नित्याभावस्तु व्याप्तत्वात् कृतकार्थे न दर्श्यते ॥ विषाणित्वेन गौाप्तोऽविषाणित्वं निवर्तयेत् ।
विषाणित्वेन गौाप्तोऽगवार्थ न निवर्तयेत् ॥ इति निर्दिष्टं स्वार्थानुमानम् [प्र० समु० वृ० २११९३-२४३] ।
किं कारणम् ? प्रतिषेध्याप्रचारेणेत्यादि श्लोकः । कृतकत्वस्य हि अनित्यार्थव्यापित्वेऽपि नित्यत्वप्रतिषेधेन गमकत्वम् , तथा अनित्यत्वस्य कृतकार्थव्यापित्वेऽपि अकृतकत्वप्रतिषेधेन गमकत्वम् । तस्माद् यदनित्यार्थेऽपि कृतकत्वव्यापित्वं तेनाकृतकत्वानवकाशादनित्यत्वेन कृतकत्वस्याकृतकत्वप्रतिषेधेन गम्यतैव 15 स्यान्न गेमकत्वम् । तुल्यमिति चेत् , न, विषाणित्वे व्यभिचारादिति ।
आह चेत्यादि एतस्यार्थस्य निदर्शने भावनार्थे कारिके-नाशिनः कृतकत्वेनेत्यादि विषाणित्वेनेत्यादि च । पूर्वया कारिकया कृतकत्वेनानित्यत्वं व्याप्तं न साधनमविवक्षितत्वात् । यस्माद् नित्याभावोsनित्यत्वं कृतकेऽर्थे न प्रदर्यते-यदनित्यं तत् कृतकमिति, किं तर्हि ? नित्याभावेनाकृतकाभावस्य कृतकस्य
व्याप्तेर्विवक्षितत्वात् कृतकत्वेऽर्थेऽनित्यत्वं प्रदर्यते यत् कृतकं तदनित्यमपि(मिति)। द्वितीयया तस्यार्थस्य 20 स्फुटीकरणार्थ विवक्षिताविवक्षितयोाप्योर्व्यभिचाराव्यभिचारनिदर्शनं क्रियते । 'विषाणित्वादू गौः' इति व्यभिचरति, 'गोत्वाद् विषाणी' इति न व्यभिचरति, अतो न गमयति [ गमयति ] चेति प्रतिषेध्याप्रचाररूपा व्याप्तिर्गमयति न विधेयप्रचाररूपेति निर्दिष्टं स्वार्थमनुमानं गम्यगमकनियमव्यवस्थोक्तेर्मयैव न वादविधिकारादिभिरित्याहोपुरुषिकयोपसंहरत्यान्यापोहिकः ।
१ दृश्यतां पृ० ६७७ पं० २२ । पृ०४५८-२॥ २ एतदन्तर्गतः पाठः प्रमाणसमुच्चयवृत्तौ न दृश्यते ॥ ३ उक्तमर्थ कारिकाद्वयेन सङ्गह्नाति–नाशिनः कृतकत्वेनेत्यादि । अनित्यत्वस्य कृतकत्वेन व्याप्तेः 'अनित्यत्वात् तदकृतकं न' इत्ययमप्रस्तुत एवार्थः प्रतीयते इति क्रियालोपेन निर्दिशति । यः प्रस्तुतो नित्यत्वाभावोऽनित्यत्वं स तेन व्याप्तत्वात् कृतकत्वार्थे न दयते । इममेवा) स्फुटीकर्तुं द्वितीयया कारिकया दृष्टान्तमाह । अविषाणित्वं निवर्तयेदिति विषाणित्वं गमयेदित्यर्थः । अगवार्थ न निवर्तयेदिति गवार्थस्य न साधनमित्यर्थः।"-विशाला D. ed. पृ० १०४ B-१.५A | P. ed. पृ० ११८ A ॥ ४(नित्याभावो न व्यापित्वात् कृत कार्थे प्रदर्यते ?)। (व्यापित्वात् कृतकार्थे तु नित्याभावो न दर्यते ?)। (अनित्यत्वं त्वभिव्याप्या कृतकेऽर्थे न दर्श्यते ?)॥ ५ (गौाप्तोऽविषाणित्वनिवर्तकः ?)॥ ६ (गौाप्तो नागवार्थनिवर्तकः ?)॥ ७ इत्यन्तरश्लोकी [ इति सङ्ग्रहश्लोकी Psvi] | निर्दिष्टं स्वार्थानुमानम्।' इति प्रमाणसमुच्चयवृत्ती पाठः ॥ ८ Psvc. ed. पृ० ३१ B-३२ A | Psy' P. ed. पृ० ११३ B-११४ । दृश्यतां पृ. ४५५-२॥ ९ गमकत्वे भा० । गमत्वे य० ॥ १० विषाणत्वे य० ॥ ११ कृतकत्वेत्यादि प्र.। दृश्यतां पृ० ४५९-१॥ १२ दृश्यतां पृ०४५९-२॥ १३ पूविकया य० ॥ १४ कृतकोथे भा० । कृतकोर्थः य०॥ १५ कत्वेऽर्थ य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403