Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवाद निरासः ]
द्वादशारं नयचक्रम्
६७९
यथा हि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति नाप्याधेय आधारधर्मा तथा न कदाचिलिङ्ग लिङ्गि भवति लिङ्गि वा लिङ्गम् । संयोगी तु यथैकस्तथा द्वितीय इति ने तद्वदिह । तथाहि
लिङ्गे लिङ्गि भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥
मालिङ्गे लिङ्गि भवत्येव तस्माद्युक्तं यदग्निवद् धूमो द्रव्यत्वादीनामपि प्रकाशको न तैक्ष्ण्यादी नाम् । यस्माच्च लिङ्गिन्येव लिङ्गं भवसि नान्यत्र तस्माद् युक्तं यद् धूमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति । एवं हि अवधारणवैपरीत्येन सम्बन्धो लिङ्गलिङ्गिनोः ।
ननु च लिङ्गमपि लिङ्गिनि भवत्येव यथा कृतकत्वमनित्यत्वे
कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि तु तत्ततः । व्यापित्वान्न तु तत्तस्य गमकं गोविषाणवत् ॥
यद्यपि किञ्चिलिङ्गं लिङ्गिनि भवत्येव न तु तत्तेन व्यापित्वेन लिङ्गिनं गमयति । तद्यथा - विषाणि ear गोव्यापित्वेऽपि न गोप्रकाशकत्वम्, व्यापित्वात्तु तदेव गोत्वेन प्रकाश्यं भवति, तद्वदिति । किं
सत्यपि द्वित्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति नाप्याधेय आधारधर्मा तथा न कदाचिल्लिङ्गं लिङ्गि भवति लिङ्गि वा लिङ्गम् । संयोगी तु यथैकस्तथा द्वितीय इति न तद्वदिह ।
10
5
Jain Education International
तथाहि - लिङ्गे लिङ्गि भवत्येवेत्यादि लोकः । यस्माच्च लिङ्गे लिङ्गि भवत्येव तस्माद्युक्तं यदग्निवद् धूमो द्रव्यत्वादीनामपि प्रकाशको न तैक्ष्ण्यादीनाम् । यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्माद्युक्तं यद् धूम धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति । एवं हि अवधारण - ४४३-२ वैपरीत्येन सम्बन्धो लिङ्ग लिङ्गिनोः ।
15
ननु च लिङ्गमपि लिङ्गिनि भवत्येव यथा कृतकत्वमनित्यत्वे, कामं लिङ्गमपि व्यापीत्यादि | 20 यद्यपि किञ्चिद् लिङ्गं लिङ्गिनि भवत्येव, न तु तत्वे (ते) न व्यापित्वेन लिङ्गिनं गमयति । तद्यथा"विषाणित्वेन गोव्यापित्वेऽपि न गोप्रकाशकत्वम्, व्यापित्वात्तु तदेव गोत्वेन प्रकाश्यं भवति तद्वदिति ।
For Private & Personal Use Only
१ दृश्यतां पृ० ४४५-२ ॥ २ ' तद्वदिह न भवति' इत्यपि पाठो भवेत् ॥ ३ कारिकेयं हेतुबिन्दुटीका [ पृ० १८]-प्रमाणमीमांसा[पृ० ३८ पं० १९ ]दिष्वप्युद्धृता । इदं पुनरत्रावधेयम् - पृ० ४५५-२, ४५७-१, ४५७-२, इत्यादावत्र 'लिङ्गी' इति पाठो वक्ष्यते । प्रमाणमीमांसादिष्वपि 'लिङ्गी' इति पाठः । अत्र तु 'लिङ्गि' इति पाठदर्शनादस्माभिः स एव पाठोऽत्रादृतः ॥ ४ अत्र 'सम्बन्ध' इति पाठ एवं नयचक्रवृत्तौ सम्मतः । प्रमाणसमुच्चयटीकायां विशालामलवल्यामपि स एव पाठः । हेतुबिन्दुटीकाया आलोकेऽप्येवमस्य व्याख्या - "लिङ्गे साधने सति लिङ्गी साध्यं भवत्येव । अनेन व्यापकधर्मगता व्याप्तिर्देर्शिता । इतरलिङ्गं पुनर्लिङ्गिन्येव साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिरुक्ता । उक्तेन प्रकारेण नियमस्य अवधारणस्य विपर्यासे वैपरीले, विपर्यासश्चैकत्रायोगव्यवच्छेदेन विशेषण[म]परत्रान्ययोगव्यवच्छेदेन । तस्मिन् विपर्यासे सति लिङ्गलिङ्गिनोरस ( ( स ) म्बन्धो व्यातिरित्यर्थः । " - पृ० २६३ । किन्तु मुद्रितायां प्रमाणमीमांसायां हेतुबिन्दुटीकायां च 'ऽसम्बन्धो' इति पाठान्तरं दृश्यत इति ध्येयम् ॥ ५ दृश्यतां पृ० ४५५-२ ॥ ६ दृश्यतां पृ० ४५८-१ ॥ ७ 'तद्वदिति' प्रमाणसमुच्चयवृत्तौ न दृश्यते ॥ ८ ' कस्मात्' इति 'कुतः' इति वा पाठः प्रमाणसमुच्चयवत्तर्भोटभाषानुवादानुसारेणात्र भाति । तथापि 'किं कारणम्' इति पाठोऽत्र स्यादिति संभाव्यते दृश्यतां पृ० ४५८-२ ॥ ९ नामस्ति प्रका प्र० ॥ १० विषाणत्वेन प्र० ॥
1
www.jainelibrary.org
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403