Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६८१ अनोच्यते
तद्भावदर्शनादेव साध्यसाधनधर्मयोः ।
विधेः संयोगिवत्तिराधाराधेयवन्न तु ॥ तद्भावदर्शनं यत् तद् भवति तेनैव भूयते तद्भावस्य दर्शनादेव धूमोऽग्निं गमयति । अतदभावान्वयशब्दार्थतायामधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् , तथानग्नेः पवनस्याभाव उदकं खपुष्पं वा स्यादसम्बद्धम् । 'तत्र' इत्यभूतान्वयसाधनार्थातथार्थत्वात् । तद्भावदर्शनादेव तु साध्यसाधनधर्मयोस्तथाभूतान्वयदर्शनात् संयोगिनोरिव वृत्तिरिष्टा, न त्वाधाराधेयवदतुल्या, द्वयोरपि लिङ्गिन्याधारे परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावादेकवस्तुधर्मत्वात् कृतकानित्यत्ववत् ।
10
अत्रास्माभिरुच्यते-तद्भावदर्शनादेवेत्यादि श्लोकस्तद्विपरीतार्थः संयोगिवद् नाधाराधेयवदिति । तद्भावदर्शनं यत् तदित्यादि, स एवाग्निधूमो भवति, तेनैवाग्निना धूमेन भूयते तद्देशेन्धनादिसम्बद्धन, नान्येन अयोग्यादिनाऽबादिना वा धूमेन भूयते, न सोऽग्निधूमो न भवति भवत्येवेति तद्भावस्यास्वनिवृत्तिहेतुभावाभूतस्य दर्शनादेव 'धूमो धूमो भवन्नेवाग्निं गमयति, न यत्र न दृष्टस्तदवच्छेदेन त्वन्मतेन 'अधूमो न भवति यतस्तस्मादनग्निर्न भवति' इति, तद्भावाग्रहणे दोषदर्शनात् । को दोष इति चेत् , 15 उच्यते-अतदभावान्वयशब्दार्थतायां विधिरूपतद्भावान्वयशब्दार्थविपरीतकल्पनायाम् 'अग्निरत्र धूमात्' इत्यस्मिन्ननुमानेऽग्निधूमविपक्षव्यावृत्तिमात्रेष्टावनिष्टम् अधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् , अनिष्टं चैतत् । एष लिङ्गे दोषः । लिङ्गिन्यपि तथानॅग्नेः पवनस्याभाव उदकं खपुष्पं वा स्यादसम्बद्धम् , अनिष्टं चैतदपि । किं कारणम् ? तत्रेत्यभूतान्वयसाधनार्थातथार्थत्वात् , 'यत्र धूमस्तत्राग्निः' इत्यन्धयसहितः साधनार्थस्तथार्थः सत्यस्तद्भावात् तत्प्रदेशसम्बन्ध्यग्निधूमभावात् , अन्यथा 20 त्वदिष्टातदभावात्मकस्य अभूतान्वयसाधनार्थस्यातथार्थत्वादनन्तरनिर्दिष्टानिष्टप्राप्तिः । अंत एव तर्हि अस्मदिष्टतद्भावदर्शनादेव तु साध्यसाधनधर्मयोः अग्निधूमयोस्तथाभूतान्वयदर्शनहेतोः संयोगिनो-४४४-२ रमुल्योरिव यथैकस्य तथा द्वितीयस्यापि तद्भावाविशिष्टा वृत्तिरिष्टा, न त्वाधाराधेयर्वदतुल्या, यथा आधार [आधार ] एव, आधेय आधेय एव, न विपर्ययेणेति । कस्मात् ? द्वयोरपि लिङ्गिनि आधारे देशेन्धनादौ परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् , प्राग्व्याख्यातनिर्वर्तकगम्य-25 भावेन एकवस्तुधर्मत्वात् , कृतकानित्यत्ववत्, यथा हि प्रागभाव-प्रध्वंसाभावलक्षण एक एव ह्यभूत्वा भवन भूत्वा चाँभवन् कृतकश्चानित्यश्च भावः साध्य-साधनाख्यां लभते तथेह अग्नि-धूमाख्य एक एव
१ नादिसंबंधेन य० । नाता दिसंबंधेन भा० ॥ २ सोग्निधूमो प्र० ॥ ३ तुतावाभूत्यस्य य० । तुताथाभूत्यस्य भा० । "तुभावभूतस्य' इत्यपि पाठोऽत्र भवेत् । (तुतयाभूतस्य ? ) ॥ ४धूमो भवन्नेवाग्निं भा० ॥ ५ नग्नेरपवनस्य प्र०॥ ६°ानिर्दिष्टप्राप्तिः य०॥ ७ अत एतर्हि य० । अयमपि पाठः संगच्छेत ॥ ८ यथैवास्य तथापि द्वितीय प्र० ॥ ९ * * एतदन्तर्गतः वदतुल्या इत्यादिः धाराधेय इत्यन्तः पाठो य. प्रती नास्ति ॥ १० आधेयोधेय एव भा०॥ ११ पृ. ६७७ पं० १०॥ १२ निर्वनक य०॥ १३ राभवन् प्र० ॥
नय.८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403