Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६८२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे एवं च सपक्षे साध्यसाधनधर्मयोः सहभावदर्शनार्थमन्वयवृत्त्या साधर्म्यदृष्टान्त उच्यते तथाप्रत्यक्षसम्बन्धित्वविवक्षायाः।।
प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य साध्यत्वात् कुतो लिङ्गलिभिव्यतिकरदोषाशङ्का ? धर्मिण एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच, अलिङ्गत्वाद् धूमस्यापि 5 अलिङ्गित्वाच्चाग्नेः।
यत् पुनरिद सम्बन्धवादिनः प्रति लिङ्गलिङ्गयैकरूप्यापादनमेषोऽन्यायः। कोऽयं नियमः सम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यमिति। न हि चैत्रा
साध्य-साधनव्यपदेशं लभते प्रदेशेन्धनादिर्भावः । तस्मात् साध्य-साधनधर्मयोलिङ्गिन्याधारे परस्परप्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तिः, न तु कुण्डबदरयोराधाराधेययोरिव वृत्तिः, 10 अनुमाने तुल्यकक्षत्वादुभयोरिति ।
एवं च सपक्षेत्यादि । एतमेव चास्मदुक्तं न्यायमुपोद्वलयति साधर्म्यदृष्टान्तप्रयोगो लोकप्रसिद्धो न्यायशास्त्रे च । तद्यथा- 'यत्र धूमस्तत्राग्निः, यत् कृतकं तदनित्यम्' इति सपक्षे साध्य-साधनधर्मयोः अग्निधूमयोः कृतकानित्यतयोश्च तद्वति देशान्तरे वस्त्वन्तरे वा घटादा सहभावदर्शनार्थमन्वयवृत्त्या साधर्म्यदृष्टान्त उच्यते । कस्मात् ? तथाप्रत्यक्षसम्बन्धित्वविवक्षाया हेतोः, प्रसिद्धस्य साधनधर्मत्वेन 15 अप्रसिद्धस्य च साध्यधर्मत्वेन विवक्षितत्वादित्यर्थः । ४४५-१ यत् पुनरत्राशयते त्वया-लिङ्गस्य लिङ्गित्वं लिङ्गिनो वा लिङ्गत्वं प्रसक्तम् [
] इति, एतस्या आशङ्काया अनुपपत्तिरेव, प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य साध्यत्वात् कुतो लिङ्गलिङ्गिव्यतिकरदोषाशङ्का लिङ्गैकदोषाशङ्कानुपपत्तिरेवेत्यर्थः । धर्मिण एवैकस्य प्रदेश-शब्दादेर्लिङ्गत्वाद् लिङ्गित्वाचालिङ्गैकदेशत्वाद्वा लिङ्गिनः, धर्येव लिङ्ग लिङ्गी चेति कृत्वा नाग्निर्लिङ्गी न धूमो लिङ्गं 20 तथा कृतकानित्यत्वे । तस्मादलिङ्गत्वाद् धूमस्यापि नालिङ्गित्वादेव, अलिङ्गित्वाच्चाग्नेः नालिङ्गत्वादेव ।
तस्मात् प्रत्यक्षतरसम्बन्धित्वविवक्षितत्वाद् न सङ्कीर्येयातां लिङ्गलिङ्गिनौ । अतः प्रसिद्धधर्मलिङ्गद्वारेण अप्रसिद्धधर्मलिङ्गिद्वारेण चैकस्यैव साधनत्वात् साध्यत्वाच्च व्यवस्थितमेव लिङ्गलिङ्गित्वमिति । .. यत् पुनरिद सम्बन्धवादिनः प्रतीत्यादि । यदेतद् लिङ्गलिङ्गयैक रूप्यापादनमेषोऽन्यायः, कोऽयं नियमः-सम्बन्धिना द्वितीयसम्बन्धिरूपेण भवितव्यम् इति ? नैष नियमोऽस्ति प्रत्यक्षा25 प्रत्यक्षत्वविशेषदर्शनाद् धूमाझ्यादिषु । तदर्शयति-न हि चैत्राश्वेत्यादि, स्व-स्वाम्यादिसप्तविधसम्बन्धेषु
चैत्राश्वादिसम्बन्धिनां प्रत्यक्षाप्रत्यक्षाणां न हि नियमोऽस्ति - एकः प्रत्यक्ष इति द्वितीयेनापि प्रत्यक्षेण
१प्रवृत्तिः प्र० ॥ २ एवमेव भा० ॥ ३ नासमन्वय य० । नामन्वय भा० ॥ ४ विवक्षया प्र.। 'हेतोः' इति पञ्चम्यन्तनिर्देशाद् "विवक्षायाः' इति पाठो युक्तः प्रतीयते, तुलना पृ० ६९२ पं० २२॥ ५साधर्म्यत्वेन प्र०॥ ६ तुलना पृ० ६९० पं० २७ पृ० ६७८ पं० १७ ॥ ७लिंगित्वं प्र०॥ ८ शंकायांति लिंगैक भा० ।
शंकायां लिंगैक य०। (शका आयाति । लिङ्गैक?) (शङ्का । लिङ्गिलिडैक्य ?)॥ ९ शब्दादेलिंगत्वाद य०॥ १० च्चाल्लिङ्गै भा० । (°चालिङ्गैकदोषत्वाद्वा ?)। "च लिङ्गैकदेशत्वाद्वा' इत्यपि पाठोऽत्र चिन्त्यः ॥ ११ धय॑स्येव भा० । धर्मस्येव य० ॥ १२ अन्यालिंगित्वा प्र०॥ १३ प्रत्यक्षतर प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403