Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिमागप्रणीतापोहवादनिरासः] द्वादशार नयचक्रम् ।
६८७ अविनाभावगम्यातिरिक्तार्थविषयत्वेन तु सहचरिभावादृतेऽपि स्वस्खाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमानं दृश्यते । तद्यथा-काकभवन-तत्स्वीकृततत्प्रसवकाल-तत्कृतनीडप्रसवा-ऽण्डभेद-विवृद्धि-पोषण-काकशावकसहचरण-काकीपृष्ठगमनानि न कारणानि कोकिलत्वज्ञानस्य व्यापित्वाविनाभाविरूपोपेततायामपि वस्वामिभावप्रत्यवगमनादारात् । पश्चात् तत्प्रतिपत्तिः वखामिसम्बन्धेन भवति । 'कोकिलशावकोऽयम् , तत्वभाषासमन्वितत्वात् , इतरकोकिलवत् ।'
एवं स्वस्खाम्यादिसम्बन्धा अनुमापकाः, अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात्, तत्प्रसिद्धलिङ्गवत् । मन्यतमत्वात् तस्यापि । स च सहचरिभावोऽविनाभावो गृह्यमाण एवानुमानकारणं ज्ञातज्ञानोत्पत्तिहेतुत्वाज्ज्ञापकस्य । तस्मादविनाभावसम्बन्धज्ञानं स्वस्वाभ्याद्यन्तःपाति व्युत्पन्नानामेव नाव्युत्पन्नानामिति । 10
__ अथवा विनाप्यविनाभावित्वेन स्वस्वाम्यादिव्युत्पत्तेरनुमेत्यत आह-अविनाभावगम्यातिरिक्ता... र्थविषयत्वेन त्वित्यादि यावदितरकोकिलवदिति साधनेनोपसंहारोऽस्यार्थस्य ।
व्यापको यः स एवांशो ग्राह्यो व्याप्यस्तु सूचकः । अनेकधर्मणो न्यो ग्राह्य ग्राहकधर्मणोः ॥[
] इत्येतल्लक्षणवैपरीत्येन सहचरिभावादृतेऽपि स्वस्वाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमानं दृश्यते, तद्यथा- 15 काकभवनेत्यादि समासदण्डको व्यापक-व्याप्यत्वाभ्यां सहचरिभावप्रदर्शने यावद् व्यापित्वाविनाभाविरूपोपेततायामपीति, काकाजन्म व्यापीति तत्स्वीकृतस्तत्प्रसवकालः, तत्कृतनीडप्रेसवः, अण्डभेदः, विवृद्धिः, काकेन काक्या च पोषणं वात्सल्येन, तस्य द्वितीयेन काकशावकेन सहचरणम् , काक्याः पृष्ठतो गमनमित्येतानि पूर्वपूर्वकाणि व्यापकानि साध्यानि उत्तरोत्तराणि व्याप्यानि साधकाभिमतानि अविनाभावसम्बन्धीनि धर्मान्तराणि सन्त्यपि न कारणानि तानि कोकिलत्वज्ञानस्य । यावदा कुतः ? स्वस्वामिभाव-20 प्रत्यवगमनादारात्, यावत् स्वस्वामिसम्बन्धं नावैति तावत् कोकिलत्वाप्रतिपत्तेः पश्चात् तत्प्रतिपत्तिः स्वस्वामिसम्बन्धेन भवति, तत उत्तरकालं 'कोकिलशावकोऽयं न काकशावकः' इति परित्यज्याविनाभाव्यभिमतांस्तांस्तान् धर्मान् व्यापकान् व्याप्यांश्च तथा लोके प्रतिपत्तारो वक्तारश्च भवन्ति, 'कोकिलशावकोऽयम्' इत्यनुमिमते च तत्स्वभाषासमन्वितत्वात् विशिष्टमाधुर्योपेतस्वरत्वात् , इतरकोकिलवदिति । आदिग्रहणात् स्वस्वामिसम्बन्धवत् प्रकृतिविकारादिशेषसम्बन्धा अपि व्युत्पन्नानामेवानुमानकारणम् । 25
अतोऽत्र साधनं संहतार्थमुच्यते-एवं स्वस्वाम्यादिसम्बन्धा अनुमापका इत्थमुक्तन्यायेन ।" कस्मात् ? अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात् , अनुमेयस्य अग्नि-कोकिला-ऽनित्यत्वादेरर्थस्य व्यक्तिकाले तेनैव स्वस्वाम्यादिप्रकारेणोपलभ्यमानत्वात् । किमिव ? तत्प्रसिद्धलिङ्गवत्, तेन तेन प्रकारेण प्रसिद्धं धूमादिलिङ्गं तस्य सम्बन्धिनोऽनुमापकमयादेः स्वस्वाम्यादिप्रकारेणैव सम्बन्धात्, यथा कोकिलशावकस्तज्जातीयानुकारिस्वरेणैवेति ।
१°नुमाकारण य० ॥ २ ज्ञातं ज्ञानोत्प य० । ३ स्वामित्वादि य० ॥ ४ काकाजन्मध्यापीति प्र. । ( काकजन्मव्यापीनि ?)॥ ५प्रसवोर्णभेदः प्र० ॥ ६ भावा प्रत्य प्र०॥ ७ पृ० ६८७ पं० १॥
४४८-१
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403