Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
यत्तु तदन्यत्रायो गुडाङ्गारान्यादावदर्शनं तयैते धूमस्य तत्र दर्शनाभावे लिङ्गत्वात्र्याख्यानाददोष एव । लिङ्गिन्यदर्शने तु स्याद् दोषः ।
एवं चानेनैव न्यायेन यस्तद्विपरीतः प्रकाश्यप्रकाशकत्वभेदपाठः सोऽप्यसम्यक्
६७८
5
15
४४३ - १ 'स्थाणुः' इति प्रतिपत्त्याधानाधारभावात्मकप्रत्ययाव्यवस्थानकारणत्वात् द्विविषयसन्देहकृदेकदोभयत्राभावात् ‘किं स्थाणुः स्यात् किं पुरुषः स्यात् तथा वयोनिलयनादिः पुंसि अभवन् स्थाणौ भवन्नुभयविषयं संशयं करोति । यत्र दृष्टस्तत्र निश्चयहेतुरेव स्थाणौ वयोनिलयनं पुरुषे च वस्त्रसंयमनम्, तत्र भवनात् । 10 तथायमपि ‘अग्निरत्र धूमात्' इति सन्देहहेतुः स्यात् साध्ये भवनानियमात् ।
संम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः । आंधाराधेयवद्वृत्तिस्तस्य संयोगिवन्न ॥ तु
यत्तु तदित्यादि । यत् त्वयेदं साध्यादन्यत्र योगुडाङ्गाराग्न्यादावदर्शनं प्रत्यक्षतस्तर्यते धूमस्य तत्र सपक्षे लिङ्गस्य सर्वत्र दर्शनाभावे लिङ्गत्वाव्याख्यानाददोष एव । लिङ्गिन्यदर्शने तु स्याद् दोष:, लिङ्गी चात्र प्रदेशः प्रत्यक्षधूमसम्बन्धी, तत्र सर्वत्र दृश्यत एव । तस्माद् भ्रान्तवचनमेतत् सर्वत्र लिङ्गिन्यदर्शनान्न दृष्टवत् प्रतिपत्तिः [ ] इति ।
किञ्चान्यत्, एवं चेत्यादि । अनेनैव न्यायेन ' दर्शबलादेव गमयति' इत्युक्तेन यस्तद्विपरीतः प्रकाश्यप्रकाशकत्वभेदपाठः सोऽप्यसम्यक् । कतमोऽसाविति चेत्, उच्यते - सम्बन्धो यद्यपि द्विष्ट 1 इत्यादिकारिकाः सँभाष्याः । तद्यथा - 'ननु द्विगतत्वात् सम्बन्धस्य संयोगिवद् लिङ्गिधर्मणा लिङ्गेन भवितव्यम्' इति चोदिते ‘नैतदस्ति, सम्बन्धो यद्यपि द्विष्ट:' [ प्र० समु० वृ० २।१९] इत्यादि । यथा हि
१ " ननु द्विगतत्वात् सम्बन्धस्य संयोगिवल्लिङ्गिधर्मणा लिङ्गेन भवितव्यमिति चेत्, नैतदस्ति, सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः । . ॥" - प्र० समु० ० २।१९ ॥ २ दृश्यतां पृ० ४४९-२ ॥ ३ "नह यादृशी व्यापकधर्मे व्याप्तिः तादृश्येव व्याप्यधर्म इति । तथा चाह— सम्बन्धो यद्यपि द्विष्टः सहभाव्यङ्गलिङ्गिनोः | आधाराधेयवद्वृत्तिस्तस्य संयोगिवन्न तु ॥ " - हेतु बिन्दुटीका पृ० १९ । “ द्विष्ठत्वात् सम्बन्धस्य कथमुभयत्रैकाकारता व्याप्तेन स्यादित्याशङ्कय 'यद्यपि ' इत्यनेन द्विष्ठं सम्बन्धं वास्तवमभ्युपगम्यापि प्रतिविधत्ते । कयोर सावित्याह – अङ्ग इति । अंगेज़ (र्ज्ञान ) - परस्य ग्रहणादंग्य ते लिङ्गयते प्रतीयतेऽनेन परोक्षार्थं इति अङ्ग लिङ्गम्, तेन लिङ्गलिङ्गिनोरित्यर्थः । किंभूतः स इत्याह-सहेति । तयोरेव युगपद्भाविप्रकृतत्वात् द्विष्टत्वाभ्युपगमादेव च सहभावित्वाभ्युपगमोऽप्यायातः । ' यद्यपि शब्दसान्निध्यात् ' तथापि ' इत्यर्थतो द्रष्टव्यम् । तस्य सम्बन्धस्य वृत्तिर्वर्तनम्, तयोर्लिङ्गलिङ्गिनोरित्यर्थात् । कयोरिव सेत्यत आह- आधाराधेययोरिवेति सप्तम्यन्तत्वाद् वतिः । यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्टोऽपि नैकरूपया वृत्त्या द्वयोर्वर्तते । यत एवैकसम्बन्धयोगेऽपि नाधारस्याधेयत्वमाधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर्व्याप्तिरपि धूमत्वादावन्यथा अन्यथा च वह्नित्वादौ । अत एव धूमत्वादिरेव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिरेव व्याप्यतया गम्यो न तु तार्णत्वादिर्नापि धूमो गम्यो वह्निर्गमक इति ।" - हेतुबिन्दुटीकालोक, पृ० २६४ ॥ ४ त्रायो गुंडागारा य० । 'त्रायोगुडांगारा' भा० ॥ ५ नात्वदिष्टवत् य० ॥ ६ प्रकाशाप्रकाशकत्वभेदपाठः य० । प्रकाशकत्वभेदः भा० ॥ ७ समाप्याः य० । 'भाष्य'शब्देनात्र दिागरचिता वृत्तिविवक्षिता भाति ॥ ८ ° धर्मिणा भा० ॥ ९ इत आरभ्य गम्यतैव स्यान्न गमकत्वम् [ पृ० ६८० पं० १६ ] इत्यन्तः प्रायः सर्वेऽपि पाठः प्रमाणसमुच्चयवृत्तौ दृश्यते ॥
Jain Education International
www
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403