Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५५५
पूर्वनयमतदूषणम्]
द्वादशारं नयचक्रम् । अथ सन्मित्रवदन्यतरोपसर्जनप्रधानभावेन सामान्यविशेषयोरविशिष्टतेति चेत्, न, वक्ष्यमाणोभयनियमनयमतवदन्यतरोपसर्जनप्रधान भावाभावात्।
__ अथोपसर्जनावेव भावाभावौ ततस्तयोः प्रधानेनान्येनावश्यं भवितव्यं प्रवर्तयित्रा, तदभावे प्रवृत्त्यभावात् । न च भावाभावव्यतिरिक्तोऽर्थोऽस्ति । न च प्रधानेन विनोपसर्जनम् । न च प्रधानोपसर्जनभावेन विना दृश्यते भोक्तृभोग्यशरीरा-3 हारादिवस्तुप्रवृत्तिरिति तयोरेव प्रधानोपसर्जनता।
इत्युभयनियम उच्यते-भवत् प्रधानम्, भाव उपसर्जनम् । भवति विशेषः,
अथोपसर्जनावेव भावाभावौ ततस्तयोः प्रधानेनान्येनावश्यं भवितव्यं बैलवताश्रयभूतेन द्वयोरिव राजपुरुषयोपतिना प्रवर्तयित्रा, तदभावे प्रवृत्त्यभावात् । दृष्टा हि प्रवृत्तिरबलयोर्बलवंदाश्रया । एतावती च प्रवृत्तिः सामान्य-विशेषयोर्भवन्ती भवेत् , सर्वथा चानुपपन्ना, भावाभावयोरेव 10 पर्यायमात्रत्वात् तत्त्वान्यत्वादिधर्माणां वस्त्वन्तराभावात् , 'भावः सामान्यं प्रवृत्तिव्यं विधिरन्वयो धर्मी' इति पर्यायाः, 'अभावो विशेषोऽन्यत्वं निवृत्तिः पर्यायो नियमो धर्मः' इति पर्यायाः, गुणगुण्यादिकल्पनाखपि भावाभावत्वव्यतिरिक्तार्थासम्भवाद् द्विधैव स्यात् । तच्चेत्थं वस्तु परीक्ष्यमाणं चतुर्धापि न घटते । तस्माद् भावाभावव्यतिरिक्तस्यार्थस्याभावादुपसर्जनयोरप्रवृत्तिरिति । स्यान्मतम्-प्रधानेन विनाप्युप-३७१-२ सर्जनयोः प्रवृत्तिर्भविष्यतीति । तदपि न च प्रधानेन विना उपसर्जनम् 'अस्ति' इति वर्तते, भृत- 15 कादिरिव स्वामिना । तस्मादकल्पना इयमपीति ।
__ स्यान्मतम्-उपार्योपकारिभावेन विनापि भवति वस्त्विति। एतदपि न च प्रधानोपसर्जनभावेनेत्यादि यावद् वस्तुप्रवृत्तिरिति । भोक्ता प्रधानम् , तदर्थं भोग्यमुपसर्जनमोदनवर्धितकवच्छंरीराद्यात्मनः । शरीरमेव भोक्त चेतनाधिष्ठितम् , तदर्थमुपसर्जनमाहारादि, आदिग्रहणाद् वस्त्रशय्यासनगृहादि, आहारार्थं शाल्यादि, शाल्याद्यर्थ सलिलादि । यथैतद् भोक्तृभोग्यादि गुणप्रधानभावेनैव प्रवर्तते न विना तेनेति । 20 दृश्यते च वस्तुनः प्रवृत्तिरित्थं प्रत्यक्षीकृतमिति तयोरेव भावाभावयोः प्रधानोपसर्जनता गुण- . प्रधानभावः, तृतीयवस्त्वभावात् ।
__ इतिशब्दस्य हेत्वर्थत्वादेतस्मात् कारणादेवमवस्थिते कतरत् कथं नियतमित्युभयनियम उच्यते. तद्यथा-भवत् प्रधानं कर्तृसाधनं प्रत्ययार्थः । भाव उपसर्जनं भावसाधनं प्रकृत्यर्थः । को भवतीति चेत्, उच्यते-भवति विशेषः, स एव 'भवति' इति भावः 'ण'प्रत्ययान्तेन कर्तृवाचिना शब्देनोच्यते 25 पूर्वनयव्याख्याव्युत्पत्तिवत् । अर्थतः प्रकृत्यर्थविवक्षायामपि कर्बर्थप्राधान्याद् भावसाधनत्वेऽपि कर्थ एवोच्यते, अतस्तत्प्रदर्शनार्थमाह-यत् तेन भूयते, किमुक्तं भवतीति चेत्, उच्यते यदसौ भवति भवनमापद्यते भवनक्रियामनुभवति स्वरूपप्रतिलम्भे गुणभूतं क्रियात्वं प्रतिपद्यमानोऽर्थो विपरिवर्तत इत्युक्तं
१ अत्र यथाश्रुते 'बलवता आश्रयभूतेन' इति पदच्छेदो विधेयः। अत्र बलवदाश्रयभूतेन इत्यपि पाठः स्यात् । दृश्यतां टि. २॥ २वताश्रया भा०॥ ३ तथेत्थं य०॥ ४ कारोपका प्र०॥ ५ च्छरीरादि आत्मनः' इति पदच्छेदः ॥ ६ गुणधान प्र०॥ ७ दृश्यतां पृ. ३७७-२॥ ८ दृश्यतां पृ० १७३ पं० २०, पृ० ३८२ पं० १३॥ ९ दृश्यतां पृ० ५३६ पं० १३-१४ ॥ ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403