Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६१२
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे यथा कृतकत्वस्य अनित्यत्वविशिष्टः शब्दोऽनुमेय एवं शब्दोऽपि खमभिधेयमर्थान्तरव्यवच्छेदविशिष्टं द्योतयति प्रमाणत्वात् ।
अत्रापि विधिरेवाङ्गीकृतः, अव्यावृत्तस्वार्थार्थत्वात् 'देवदत्त ! गामभ्याज शुक्लाम्' इति गवानयनविधायकवाक्यवत् । व्यावृत्तिव्यतिरिक्तस्य स्वार्थस्य विधानं त्वयैवोक्तम् , शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्त इत्युच्यते, हिशब्दो यस्मादर्थे, यस्माद् वृक्षशब्दोऽवृक्षनिवृत्तिं स्वार्थ कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययति [ ] इति त्वद्वचनादेव स्वार्थविधानस्य प्रदर्शनात् । निवृत्तिविशिष्टं वस्तु शब्दार्थों द्रव्यादि सन् [ ] इत्यादिग्रन्थेनापि खार्थविधानमेव प्रदर्शितम् । अन्यथा सर्वत्रैव व्यावृत्तिमात्रम्, न स्वार्थो नाम कश्चिदस्तीति स्वार्थ कुर्वती श्रुतिरित्यनर्थकं स्यात् ।
10 मात्रं खपुष्पतुल्यमिति दृष्टान्तः । अथवा 'अनुमानानुमेयसम्बन्ध एव वाच्यवाचकसम्बन्धः' इति मन्यमानो यथा कृतकत्वस्येत्यादि सैतत्स्वरूपव्याख्यानमुदाहृत्यानुमानम् एवं शब्दोऽपीत्यादि दार्टान्तिकं च सतत्स्वरूपव्याख्यानं निगमयति 'प्रमाणत्वात्' इति हेतुधर्मं च तयोस्तुल्यम् । शेष गतार्थम् । उभयोरन्यापोहविशिष्टार्थप्रत्यायनतुल्यत्वादिति पिण्डार्थः । यथा वक्ष्यति निदर्शनम्-न प्रमाणान्तरं शाब्दमनुमानात् [ प्र० समु० ५।१] इति । 15 अत्र ब्रूमः-अत्रापीत्यादि । त्वयैवं ब्रुवतापि अपोहातिरिक्तः स्वार्थ उक्तः, अतो विधिरेवा
ङ्गीकृतः । कस्मात् ? अव्यावृत्तस्वार्थार्थत्वात् , अव्यावृत्तस्वार्थोऽर्थोऽस्येत्यव्यावृत्तस्वार्थार्थमेतद्
'व्यावृत्तिमान स्वार्थो गृह्यते' इत्यादि वाक्यम् । यस्याव्यावृत्तस्वार्थार्थत्वं तद् वाक्यं विधिमङ्गीकुर्वद् ४०७-१ दृष्टम् , यथा 'देवदत्त गामभ्याज शुक्लाम्' इति गवानयनविधायकं वाक्यमगवादिदोहादिव्यावृत्तिमद्देव
दत्तकर्तृकशुक्लगवकर्मानयन क्रियास्वार्थम् , तथा 'घटः पटो न भवति' इत्यन्यापोहोपलक्षितस्वार्थवाक्यमिति 20 त्वयैवोक्तम् । तद्यथा-व्यावृत्तिव्यतिरिक्तस्येत्यादि परवाक्यप्रत्युच्चारणम् । तद्विवरणं च हिशब्दो यस्मादर्थे इत्याद्युपक्रम्य हेत्वर्थभावनोदाहरणं वृक्षशब्दः सव्याख्यादण्डकः सोत्त[र]पूर्वपक्षप्रत्युच्चारणं सव्याख्यानं यावत् प्रदर्शनादिति त्वद्वचनादेव स्वार्थस्य विधानं स्फुटीकृतम् ।
किश्चान्यत् , निवृत्तिविशिष्टमित्यादि । एवं निवृत्तिविशिष्टं वस्तु शब्दार्थो द्रव्यादि सन् इत्यादिना ग्रन्थेन कृतकत्वस्यानित्यत्वविशिष्टशब्दानुमेयत्वदृष्टान्तेन सँभावनेन एवं शब्दोऽपि स्वमभिधेय20 मित्यादिना स्वार्थविधानमेव प्रदर्शितम् । अन्यथेत्यादि । एवमनिच्छतस्ते दोषः-यथा वृक्षशब्दप्रयोगे
पटाद्यवृक्षान्यशब्दार्थव्यावृत्तिरपि प्राप्ता, ततः सर्वत्रैव व्यावृत्तिमात्रम् , न स्वार्थो नाम कश्चिदस्ति, अतः 'स्वार्थ कुर्वती श्रुतिः' इत्यनर्थकं स्यात् ।
१ दृश्यतां पृ० ६०७ पं० ९॥ २ तत्स्वरूपव्याख्यानेन सहितं सतत्स्वरूपमित्यर्थः ॥ ३ चातयो भा० । (चानयों ?)। ४ “न प्रमाणान्तरं शाब्दमनुमानात् तथाहि तत् । कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते ॥” इति सम्पूर्णा कारिका प्रमाणसमुच्चयस्य पञ्चमेऽपोहपरिच्छेदे, दृश्यतां पृ० ६०७ पं० ७॥ तत्त्वसंग्रहपञ्जिकायामप्युद्धतेयं कारिका पृ० ४४१ ॥ ५ दृश्यतां पृ० ६११ पं० ४॥ ६ °क्रियस्वा प्र० ॥ ७ दृश्यतां पृ० ६११ पं०६ ॥ ८ सहावनेन प्र०॥ ९ पट्टाद्य प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403