Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६७२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे अथ च भवति ज्ञानं ततः प्राप्ते प्रत्यक्षे शाब्दलैङ्गिकेऽपि ज्ञाने, अन्वयव्यतिरेकवियुततथ्यज्ञानत्वात् अविकल्पकत्वात्, सन्निकृष्टार्थवत् । अत इदं पूर्वापरासमीक्षयैवोक्तं न प्रमाणान्तरं शाब्दमनुमानादिति ।
नाप्रमाणान्तरं शाब्दमनुमानात् तथाहि तत् । 5. कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥
यदि न प्रमाणान्तरं [शाब्दमनुमानात्, तथाहि-तत् स्वार्थमन्यापोहेन भाषते] कृतकत्वादिवत् ततोऽन्यापोहार्थकृता दोषा न शब्द एवैकस्मिन् , किं तर्हि ? तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि । नन्वेवं कृतकत्वाद्यप्यनुमानं खार्थमात्मापोहेन नाशयेदेव, अन्यापोहेन ........", अन्यापोहशब्दार्थवत् । 10 धूम इत्यधूमो न भवतीति निरन्वया प्रतिपत्तिरप्रतिपत्तिरेव, ग्राह्यदर्शनरहितत्वात् स्थाण्वस्थाण्वप्रतिपत्तिवत् ।
अथ च भवति ज्ञानमिति । विनाप्यन्वयव्यतिरेकाभ्यां भवति ज्ञानम् 'धूमोऽयम् , अग्निरयम् , वृक्षोऽयम्' इति । ततः किम् ? ततः प्राप्ते प्रत्यक्षे। कतमे ते प्राप्ते ? शाब्द-लैङ्गिकेऽपि ज्ञाने प्रत्यक्षे ४३९-१ एव प्राप्नुतः । कस्मात् ? अन्वयव्यतिरेकवियुततथ्यज्ञानत्वात् अविकल्पकत्वात् सन्निकृष्टार्थ15वदिति व्याख्यातो(ता)र्थसङ्ग्रहः । साधनं स्वार्थपरार्थानुमानयोः शाब्दलैङ्गिकयोः प्रत्यक्षत्वासञ्जनं गतार्थम्।
किञ्चान्यत् , अत इदमित्यादि । 'स्वप्रतिपाद्यवस्तुधर्मत्वे सति अन्वयव्यतिरेकाभ्यां तस्य गमकत्वात् अनुमान शाब्दम् , नानुमानादन्यत् प्रमाणम्' इत्येतदपि अत एव पूर्वापरासमीक्षयैवोक्तम् , अन्वयव्यतिरेकरहितत्वस्योक्तत्वात् प्रत्यक्षत्वस्योपंपादितत्वात् ।
एष तु पाठो घटमान उपलक्ष्यते-नौप्रमाणान्तरमित्यादि श्लोकः । यदि न प्रमाणान्तरमि20 त्यादि तदेव प्रत्युच्चारयति यावत् कृतकत्वादिवदिति । ततोऽन्यापोहार्थत्यादि दोषोपन्यासः । न शब्द एवैकस्मिन्निति यथा मयोक्ताः शाब्दप्रत्यक्षप्रसङ्गादिदोषाः अन्यापोहार्थकृताः केवले, किं तर्हि ? तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि । तत् कथमिति चेत् , तर्हि तदेवं प्रकाश्यते-नन्वेवं कृतकत्वाद्यप्यनुमानं स्वार्थ परार्थं वा त्रिलक्षणं लिङ्गं शब्दवदुक्तविधिना स्वार्थमात्मापोहेन नाशयेदेव, न न नाशयति, इयं प्रतिज्ञा । हेतुः-अन्यापोहेनेत्यादि गतार्थः, दृष्टान्तश्च यावदन्यापोहशब्दार्थ25 वदिति साधनम् ।
तस्य भावना साधनम्-धूम इति अधूमो न भवति इति निरन्वया प्रतिपत्तिरप्रतिपत्तिरेवेति प्रतिज्ञा । ग्राह्यदर्शनरहितत्वादिति हेतुः । स्थाण्वस्थाण्वप्रतिपत्तिवदिति दृष्टान्तः, यथा
१ पृ.६७४ ॥ २ 'ग्राह्यधूमदर्शन' इत्यपि पाठोऽत्र भवेत् । ( ग्राह्याग्राह्यदर्शन ?॥) ३°संग्रहः स्वार्थपरार्थ य० ॥ ४ पयादित्वात् भा० । पयाचितत्वात् य० ॥ ५ नाप्रमाणमित्यादि य० ॥ ६ ( शाब्द ?)॥ ७ शब्दिप्रत्यक्ष भा० । ( शाब्दे प्रत्यक्ष° ?)॥ ८ चेत् एतर्हि भा० ॥ ९ इति धूमो भा० ॥ १० प्रतिपत्तिरेवेति य० ॥ ११ ग्राह्यामदर्शन प्र० । 'ग्राह्यधूमदर्शन' इत्यपि पाठोऽत्र भवेत् । (ग्राह्याग्राह्यदर्शन ? ग्राह्यस्य दर्शन ?)॥ १२ स्थाण्वप्रतिपत्ति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403