Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६७३
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम्
गुणसमुदायो हि धूमाख्योऽर्थः [बहलपाण्डुत्वाद्यानन्त्ये च धूमत्वाभावः, तस्मात् तद्वारेणानुमानासम्भव इति तदेकलक्षणतापि नैव] कुत एवान्यापोहः, अगृहीतब्राह्मणाब्राह्मणार्थाप्रतिपत्तिवत् । एवं तावद्भूमार्थ एव न निश्चीयते, किं पुनर्यत्रासौ वर्तते?
__ यच धूमोऽग्निमत्प्रदेशधर्म इति तदपि नन्वल्पबहुताप........ गुणसमुदायोऽसौ, नाग्निदेशौ नाम कौचिदपि स्तः । तज्ज्ञानाभ्यां तु तदर्थाध्यारोपणेन..................... "इत्यादि यावदन्योपादानमात्मनश्च त्यागः। सपक्षासपक्षयोरप्येवमेव यावदात्मनश्च ।
स्थाण्वस्थाणुविषयविज्ञानरहितस्य ग्राह्यस्य [ दर्शनाभावादप्रतिपत्तिनिरन्वयत्वात् तथा धूम इत्यधूमो न भवतीति ।
10 तद्व्याख्या -[णसमुदायो हीत्यादि पूर्ववदेव भावनीयं पाण्डुत्वाद्यक्षरविशेषं यावत् कुत ३९-२ एवान्यापोहः, अगृहीतब्राह्मणाब्राह्मणार्थ(र्था)प्रतिपत्तिवदिति साधनेनैव भावितमप्रतिपत्तित्वम् । एवं तावद्भूमार्थ एव न निश्चीयते, किं पुनर्यत्रासौ धूमो गुणसमुदाये परमार्थेऽग्नौ वर्तते ? सोऽपि न निश्चीयतेऽग्निरित्यर्थः । ताभ्यां चाग्निधूमाभ्यां ततोऽन्ययोरनम्न्यधूमयोरपोहौ स्याताम्, तदभावात् कुतस्तावपि ? इति ।
15 __ यच्च धूम इत्यादि *धर्मेऽग्नौ सिद्धे तद्वति प्रदेशे च धर्मिण्यग्निमति सिद्धेऽग्निमत्प्रदेशधर्मो धूमः सिध्येत् , तत् सर्वमसिद्धमिति तदर्शयति तदपि नन्वल्पबहुतापेत्यादि* समासदण्डको यावद् गुणसमुदायोऽसौ, नाग्निदेशौ नाम कौचिदपि स्त इति तमेव तदुक्तं न्यायं दर्शयति ।
तज्ज्ञानाभ्यां त्विति अग्निदेशज्ञानाभ्यां तदर्थाध्यारोपणेनेत्यादिना तमेवाशेषमतीतं ग्रन्थमतिदिशति यावदन्योपादानमात्मनश्च त्याग इति पँन्थावधिं च दर्शयति समानप्रचर्चत्वादिति । एवं तावत् 20 पक्षधर्मस्य चानुपपत्तिाख्याता 'किं भवदेव भवति उताभवत्, अन्यदनन्यत् , अपोहश्च गुणसमुदायपरमार्थश्च स्वार्थः' इत्यादिविकल्पैरात्मापोहात् । सपक्षासपक्षयोरप्येवमेवेत्यतिदिशति, तैरेव विकल्पैर्विचार्यमाणयोः सपक्षासपक्षयोरप्यभावात् । सपक्षासपक्षावपि भवन्तावेव भवत उताभवन्तौ अन्यानन्यावपोह्यो(हौ) गुणसमुदायस्वार्थों 'चेत्यादिविकल्पैरात्मापोह इति समानत्वात् । आ कुत आरभ्य ग्रन्थ इति चेत्, उच्यते-किमन्यत्वे न सामान्य-भेद-पर्यायवाच्यनुत् ? विधिः । ननु इत्येतस्माद् ग्रन्थावधेरा-25 रभ्यातीतो ग्रन्थो योज्यः । कियदैवधिरिति चेत् , उच्यते-इंदमस्मिन्नन्तरे यावदात्मनश्चेति । ४४०-१
१तुलना-पृ. ६६८ पं० ७, पृ. ६७१ पं० ४ ॥ २ पृ. ६५७ इत्यत्र कदाचिद् भवेदतिदिष्टः पाठः ॥ ३ ग्राह्यस्पर्शनाभावा प्र.॥ ४ तुलना-पृ० ६६८ पं० ५ पृ. ६७१ पं. ३॥ ५पाण्डुरत्वाद्य भा० ॥ ६ * * एतचिह्नान्तर्गतः पाठो य० प्रतौ नास्ति ॥ ७ग्रन्थाविधिं य० । ग्रन्थाविविधि भा०॥ ८वनन्यापोह्यो भा० । वन्यापोह्यो य० ॥ ९ वेत्यादि इति सम्यग् भाति ॥ १० पृ० ६३७ पं० ५-पृ० ६३८ पं० १॥ ११ बाध्यतुत् प्र०॥ १२ न तु प्र० ॥ १३ दवधेरिति प्र० ॥ १४ इयम य० ॥
नय०८५ Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403