Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६७१
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । विरुद्धोऽपि तेऽनुमानं स्यात् उक्तवत् । शब्दोऽपि वा नानुमान विरुद्धवत् । व्यर्थतैव वा, स्वार्थस्याप्यभावोऽनध्यवसायवद् विपर्ययवद्वा । अग्निरत्र धूमादिति खार्थानुमाने गुणसमुदायो हि धूमाख्योऽर्थः । बहलकुटिलत्वाद्यानन्त्ये च धूमत्वाभावः । तस्मात् तद्वारेणानुमानासम्भव इति तदेकलक्षणतापि नैव, कुंत एवान्यापोहः ?
पक्षधर्येव वा धर्मस्याधारः प्राप्नोतीति तस्मिन्नेव वृत्तिः स्यात् पक्षधर्ममात्र- 5 लक्षणा, न तुल्यान्वयात्मिका । अन्यत्र च वृत्तौ सत्यां व्यतिरेकाकाङ्क्षा स्यात् । सा तु सपक्षाभावान्नास्तीत्यन्वयव्यतिरेकाभावः।
शब्दोऽपि वा नानुमान विरुद्धवदिति शब्दस्यानुमानत्वाभावे लिङ्गस्यापि प्राप्तमेवा[न]नुमान[त्वम् ], द्वयोरपीत्यभिप्रायः ।
व्यर्थतैव वेत्यादि शब्दवद् लिङ्गस्य वैयर्थ्य प्राग्व्याख्यातविधिना योज्यम् । स्वार्थस्येति 10 पक्षधर्ममात्रस्याप्यभावोऽनध्यवसायवत् म्लेच्छशब्दज्ञानवत् , 'विपर्यय[व] द्वेति विरुद्धज्ञानवत् । तद् भावयति-अग्निरत्र धूमादित्यस्मिन्नपि स्वार्थानुमाने गुणसमुदायो हि धूमाख्योऽर्थ इति, वृक्षस्य मूलादिकोटराद्यानन्ये वाच्यत्वाभाववत् बहल-कुटिलत्वाद्यानन्त्ये च धूमत्वाभावः ज्ञातसम्बन्धत्वा-४३८-२ भावात् संवृतिमात्रत्वाञ्च समुदायस्य तदर्थागतेः । तस्मात् तद्द्वारेणा[न]नुमानमित्यलक्षणं लिङ्गं स्वार्थमात्रस्यापीति । इति तदेकलक्षणतापि नैव, इत्थमुक्तं स्वार्थमात्रालक्षण त्वम् । स्वार्थमात्रालक्षण]त्वे 15 कुत एव तस्यागृहीतत्वात् ‘स भवति धूमो नाधूमोऽन्यो भवति' इतिविषयत्वादुभयप्रतिपत्तेरभावेऽन्याभावादन्यापोहः ? कुतः ‘अग्निरियन ग्निर्न भवति, धूम इत्यधूमो न भवति' इति च ? दूरत एवैतन्न घटॉमियति ।
पक्षधर्येव वेत्यादि । यथैव 'वृक्ष एव, न कश्चित् सपक्षः' इति प्रसञ्जिता शब्दार्थवृत्तिस्तथा 'अग्निः' इति पंक्षो धर्मी धूमस्य धर्मस्याधारः प्राप्नोति अनुमेयत्वादिति सपक्षस्य तुल्यादेरभावः, तदभ्युपगमे 20 पक्षाभावः प्रागुक्तशब्दानुमानविषयवत् , इति तस्मिन्नेव वृत्तिः स्यात् पक्षमात्रे सपक्षाभावात् । सा कीदृशी ? इति चेत्, उच्यते-पक्षधर्ममात्रलक्षणा । किमुक्तं भवति ? न तुल्यान्वयात्मिका, अन्वयार्थाभावाद् न स्याद् वृत्तिः । अन्यत्र "चेत्यादि, पक्षधर्मस्य चान्यत्र सपक्षे सत्यां वृत्तौ तुल्ये 'तद्वदतुल्येऽपि वृत्तिः स्यात्' इत्याशङ्काया व्यावृत्तये व्यतिरेकाकाङ्क्षा स्यात् , सा तु सपक्षस्यैवाभावान्नास्ति व्यतिरेकाकाङ्क्षा । तस्मादन्वयव्यतिरेको न स्तः ।
25
१ तुलना पृ० ६६८ पं. ६॥ २ तुलना-पृ० ६६८ पं० ७, पृ. ६७३ पं०२॥ ३'पक्षधम्र्येव च धर्मस्याधारः' इत्यपि भवेत् पाठः ॥ ४व्यर्थत्तेत वे प्र०॥ ५भावो.........नध्य य० ॥ ६विपर्ययद्वेति भा० । विपर्ययाद्वेति य०॥ ७ तुलना पृ० ६५२ पं० १४, पृ० ६६८ पं. ५, पृ. ६७३ पं० १॥ ८°भावावत् भा० । भावात् य० ॥ ९ 'तस्मान्न तद्वारेणानुमानम्' इत्यपि पाठो भवेत् ॥ १०°मात्रत्वालक्षण य० ॥ ११ तस्य गृ भा०॥ १२ नाधमोन्यो न भवति य०॥ १३ °मियत्ति प्र०॥ १४ पक्षधयेच वेत्यादि प्र. । ( पक्षधर्येव चेत्यादि ?)॥ १५ पक्षो धर्मा भा० । पक्षधर्मो य०॥ १६ नेत्यादि य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403