Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६६०
न्यायागमानुसारिणीवृत्यलतं [ अष्टम उभयनियमारे तदनन्तरत्वं तत्त्वमपोहमानोर्थान्तरापोहस्तदपोह एव भवतीति ] खवचनाद्यशेषपक्षविरोधापत्तिः । अपरिहारस्तु तुल्याक्षर एव ।
__ एवं तु प्रक्रमे न स कश्चिदर्थो भविता उभयतोऽप्यभावप्रसङ्गादर्थान्तरस्वार्थस्यांशोऽपि दृश्यते न स कश्चित् । कुतः स्वार्थस्यांशेऽपि दर्शनमिष्टं त्वया ? 5 उभयतोऽप्यभावादन्यव्यावृत्तेरभवनपरमार्थत्वादभूतखान्यत्वाद् वन्ध्यापुत्रवदविषय एव । स च निबन्धनमन्यापोहस्य स्यात् ।।
तदभावेऽन्यशब्दार्थार्थान्तरशब्दार्थापोहशब्दार्थस्वार्थशब्दार्थनैर्मूल्यादन्वयव्यतिरेकनैर्मूल्यम् , तन्नैर्मूल्यादन्यापोहार्थनैर्मूल्यम् । ततः स्वार्थस्यांशेऽप्यदर्शनात् क सोऽन्वयः ? के चान्येऽनन्तास्तद्भेदाः ? एकस्मिन्नपि हि श्रुतिसम्बन्धाभाव एव 10 स्वार्थाभावस्योक्तत्वात् । क्लेशेनापि महता न शक्यः सम्बन्ध इत्थमापादयितुम् । अतोऽलं सम्बन्धसौकर्येण वाङ्मात्रसारेण ।।
रितीषदक्षरविपर्यासेन गतार्थः । अपरिहारस्तु तुल्याक्षर एवेति । अत्र 'अर्थान्तरापोह इत्यनर्थान्तरापोहो न भवति' इति पूर्ववत् परेण परिहारेऽभिहिते 'इत्यपि न परिहार एव अन्यापोह इत्यनन्याभावा
पोहो न भवतीति यतः' इत्यादिः स एव ग्रन्थोऽत्रापि तुल्यार्थ इति न 'विशेष्य लिख्यते तथा तु द्रष्टव्य 15 इत्यतिदिश्यते।
__ ऐवं तु प्रक्रमे न स इत्यादिः स एव ग्रन्थस्तुल्यार्थी यावदन्यापोहस्य स्यादिति । विशेषस्तु अर्थान्तरस्वार्थस्यांशोऽपि श्यते न स कश्चित् , कुतः स्वार्थस्यांऽशेऽपि दर्शनमिष्टं त्वयेति ।
__तदित्थं प्रतिपादितमन्यापोहार्थनैर्मूल्यमुपसंह्रियते तदभावेऽन्यशब्दार्थेत्यादिना । नान्यशब्दार्थः, ४३२-१ नार्थान्तरशब्दार्थः, नापोहशब्दार्थः, न स्वार्थशब्दार्थः इति प्रसङ्गानुप्रसङ्गागतानामेषां शब्दार्थानां 20 नैर्मूल्यम् , तन्निर्मूलत्वादन्वयव्यतिरेकयो मूल्यम् , तन्नैर्मूल्यादन्यापोहार्थनैर्मूल्यम् । यदलात् त्वयोच्यते
अन्वयव्यतिरेकौ हि शब्दार्थस्याभिधाने द्वारम् , तौ च तुल्यातुल्ययोवृत्त्यवृत्ती इति, तयोरभावादपोहार्थनैर्मूल्यं स्वार्थस्य च त्वदिष्टस्योक्तत्वात् ।
ततः स्वार्थत्यांशेऽप्यदर्शनात् के सोऽन्वयः? के चान्येऽनन्तास्तद्भेदाः ? तदभावात् किमानन्त्येन कल्पितेन यस्मादेकस्मिन्नपि श्रुतिसम्बन्धाभाव एव, स्वार्थाभावस्योक्तत्वात् । ततश्च यत् त्वया 25 कल्प्यते-स्वार्थस्यांशेऽपि दर्शनाच्छ्रुतेः सम्बन्धसौकर्यम् [प्र. समु० ], क्लेशेनापि महता न शक्यः सम्बन्ध इत्थमापादयितुम् , अतोऽलं सम्बन्धसौकर्येण वाङ्मात्रसारेण महतापि क्लेशेन दुरुपपादेन, त्यज्यता
१°यासेनेन भा० ॥ २ °स्तुस्तुल्याक्षर भा० ॥ ३ पृ० ६५७ पं० १॥ ४ विशिष्य य० ॥ ५ एवं उ प्रक्रमे य० । तुलना-पृ० ६५५ पं० १, पृ० ६५८ पं. ३ ॥ ६ ॐ a एतचिह्नान्तर्गतो दृश्यते इत्यत आरभ्य स्वार्थस्यांशेऽपि इत्यन्तः पाठो य० प्रतौ नास्ति ॥ ७नर्थातरणशब्दार्थो भा०॥ ८शब्दस्यार्थाभिधाने इति सम्यग् भाति । दृश्यतां पृ० ६५२ पं० २॥९क्कासन्वयः भा० । 'क्वासावन्वयः' इत्यपि पाठश्चिन्त्यः, तुलनापृ० ६६४ पं० १४ ॥ १० तद्भावात् भा० ॥ ११ दृश्यतां पृ० ६५० टि० १, पृ० ६५२ पं० १, पृ० ६५३ पं० ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403