Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
४३३-१
६६२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे सर्वत्र ] दर्शने नास्ति सम्भवः, नापि सर्वत्र लिङ्गिनि सर्व लिङ्गस्य सम्भवोऽग्निधूमादिवत् । यद्यपि क्वचिदस्ति डित्यादिषु सम्भवस्तथापि न तद्वारेणानुमानम्, सर्वात्मनाऽप्रतीतेः । गुणसमुदायो हि डित्थाख्योऽर्थः। न च सर्वे काणकुण्टादयो गुणास्तस्य डित्थशब्दाद् गम्यन्ते । तस्मात् तद्वारेणानुमानासम्भवः [ ] । अनेन यदपि तदेकदेशे दर्शनमिष्टं स्वार्थाशे तदप्यदर्शन5 मेवेत्युक्तं भवति सर्वात्मखदर्शनात् ।
अन्वयानुक्त्युदाहृतेः व्यावृत्त्या डित्थार्थगतेरुदाहरणमेतदिति चेत्, न, तत्प्रतिपत्तिनिर्मूलत्वात् अनवगतपर्युदासकवार्थत्वात् , अविदिते देवदत्ते 'न भवत्यदेवदत्तः' इति वचनवत् ।
एवं च शब्दस्यार्थाभावाद् यः सम्बन्धाशक्यत्वं दोषः पूर्वमुक्तः स इहापि । 10 इति श्रुतेः सम्बन्धदौष्कर्यम् ।
___ तं भावयति-यथोक्तमित्यादि टीकाग्रन्थ एव । वृक्षशब्दस्यावृक्षेत्यादि यावद् दर्शने नास्ति सम्भवः, नापि सर्वत्र लिङ्गिनीत्यादि शब्दस्यानुमानत्वात् सर्वत्रानुमेये दर्शनासम्भवोऽपि अयोगुडाङ्गाराम्याद्यनुमेये धूमादिलिङ्गादर्शनवदिति । अत्र परो ब्रूयात्-ननु डित्थादिस्वाभिधेये सर्वत्र दर्शनमिति,
अत्र त्वयोत्तरं यदुक्तम् यद्यपि क्वचिदित्यादि स एव टीकाग्रन्थो यावर्दैनुमानासम्भव इति वयं 15 त्वन्मतादेव ब्रूमः । अनेनोत्तरवचनेन त्वदीयेन यदपि तदेकदेशे दर्शनमिष्टं स्वार्थांशे तदप्यदर्शनमेवेत्युक्तं
भवति 'कोण-कुण्टादयः सर्वे गुणास्तस्य गुणसमुदायात्मकस्य न गम्यन्ते' इति वचनात् सर्वात्मस्वदर्शनाच्छब्दस्य सर्वात्मनाऽप्रतीतेरुदाहरणेऽभिहितत्वाददर्शनं स्वार्थांशेऽपि समर्थितम् । तत एव चानुमानासम्भव इत्युच्यतेऽस्माभिः, क्वचिददर्शनादिति ।
अत्र ब्रूयास्त्वम्-अन्वयानुयुक्त्युदाहृतेरित्यादि यावदेतदिति चेदिति । एतदुक्तं भवति–'डित्थः 20 इत्यपि 'अडित्थो न भवति' इति व्यावृत्त्या डित्थार्थगतेरन्वयाभावादेव डित्थोदाहरणमिति । एतच्च न,
तत्प्रतिपत्तिनिर्मूलत्वात्, नैतदडित्थव्युदासमात्रमुपपद्यते प्रतिपत्तेरभावप्रसङ्गात् 'न भवति न भवति' इत्युभयतोऽपि अभावमात्रत्वात् , प्रतिपत्तिनिर्मूलत्वं कस्मात् ? अनवगतपर्युदासकस्वार्थत्वात् , अनवगतः पर्युदासो यस्य स्वार्थस्य सोऽनवगतपर्युदासकस्वार्थः, तद्भावादनवगतपर्युदासकस्वार्थकत्वाद् नास्ति प्रतिपत्तेर्बीजम् । दृष्टान्तः–अविदिते देवदत्ते 'न भवति अदेवदत्तः' इति वचनमप्रतिपत्तेरेव कारणं निर्मूल25 त्वात् तथैतदिति ।
तद्भावयति एवं च शब्दस्येत्यादि यावत् स इहापीति । यथा पूर्वमुक्तम्-"आस्तां ते शब्दसम्बन्धः, अर्थाभावात्' इति सम्बन्धाशक्यत्वं दोषः स एव । ततोऽन्यस्य चार्थस्याभावादलब्धात्मकेऽर्थद्वये शब्दस्य केन सहाविनाभावः सम्बन्धः स्यात् ? इति श्रुतेः सम्बन्धदौष्कर्यम् ।
१ तुलना-पृ० ६५२ पं० १२ ॥२ सम्भवेपि प्र० ॥३°नुमेय धूमा प्र० ॥ ४ तुलना-पृ० ६५२ पं० १३ ॥ ५ तुलना-पृ० ४६२-१,४६५-२॥ ६ पृ. ६५२ पं० १४॥ ७सर्वात्मदर्श भा०॥ ८ नाशब्दस्य प्र०॥ ९°त्वादर्शनं भा० । त्वाद्दर्शनं य० ॥ १० 'अन्वयानुक्त्युदाहृते. इति पाठोऽत्र सम्भाव्यते । अन्वयोक्तिरहितमेतदुदाहरणमित्याशयो भाति ॥ ११ इत्यस्य डित्थो न य० ॥ १२ तद्भावानव प्र०॥ १३ स्वात्वाद् भा०॥ १४ तथैववदिति प्र० । (तथैव तदिति ?)॥ १५ पृ० ६५३ पं० ११,२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403