Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६६७ तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिः । हेत्वपवादनियतव्यवस्थानियमाद् नेति चेत् , न, पक्षसपक्षासपक्षव्यवस्थायां तद्व्यवस्थाभावात् तदसिद्धावसिद्धिः।
__ आपत्त्यनभ्युपगमे त्वन्यापोहान्यथात्वं सपक्षावच्छिन्नस्यापि सपक्षत्वात् सपक्षापक्षेपणक्षीणशक्तेश्च पक्षा[स]पक्षयोर्विशेषं गमयितुं नालम् , साध्यनिर्देशवत्।
किञ्चान्यत् , त्वन्मतवत् तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिः। सपक्षादन्यो वा सपक्षाभावो वा स्यादसपक्षः, स च साध्यधर्मसामान्येन समानोऽर्थः संपक्षः पंक्षादन्यः पक्षाभावोऽपक्ष ए[व] वा सपक्षः । इह तत्रैव वृक्षार्थे वृत्तत्वात् वृक्षशब्दस्त धर्मोऽपि सन विरुद्धोऽसाधारणानैकान्तिको वा स्यात् ।।
हेत्वपवादेत्यादि यावद् नेति चेत् । स्यान्मतम्—स हेतुर्विपरीतोऽस्माद् विरुद्धोऽन्यस्त्वनिश्चितः [प्रै० समु० ३ । २२ ] इति लक्षणात् त्रिलक्षणस्य हेतोरपवादो हेत्वाभासो विरुद्धोऽसाधारणः साधा-10 रणोऽसिद्धो वेति नियमितत्वादस[पक्ष]त्तिगतदोषाभावोऽस्य वृक्षशब्दस्येति । एतच्च न, पक्षसपक्षासपक्ष व्यवस्थायां तव्यवस्थाभावात् , हेतु-हेत्वाभासव्यवस्था पक्ष-सपक्षा-ऽसपक्षव्यवस्थायां सिद्धायां सिध्येत् । ४३६-१ तदसिद्धावसिद्धिः, हेतु-तदाभासव्यवस्थानियमस्य पक्षादिव्यवस्थाश्रयत्वात् । पक्ष एव तावदव्य स्थित 'उभयतोऽप्यभवनपरमार्थत्वात्' इत्युक्तत्वात् । सपक्षस्तु अनन्तरन्यायो नास्ति । असपक्षस्तु स एव पक्षस्त्वन्मताभ्युपगमात् स्यात् सपक्षाभावमात्रत्वात्, इतरथा नैव स्यादुक्तवदेव । तस्माद्धेत्वादिनियमादसपक्ष- 15 वृत्तिगतदोषापत्तिस्तदवस्थैव । आपत्त्यनभ्युपगमे त्वित्यादि । यद्येवमापत्तिदोषं नाभ्युपैषि असपक्षवृत्तिगतं ततोऽन्यापोहान्यथात्वं दोषः, अन्यापोहोऽपि तर्हि अन्याभावात् तदपोहाभावाच्च स्वार्थापोह एव स्यात् । कस्मात् ? सपक्षावच्छिन्नस्यापि सपक्षत्वात् , सपक्षादन्यः पक्षस्ततोऽवच्छिन्नोऽसपक्षो वा स एव संपक्षः ततः पक्षादन्यः । पक्ष एव पक्षादन्यः सपक्षादन्यत्वात् । ततोऽन्यापोहः पक्षापोहः स्वार्थापोह इत्यापन्नः ।
20 किञ्चान्यत्, सपक्षापक्षेपणक्षीणशक्तेश्च, सपक्षादन्योऽसपक्षः पक्ष इत्युक्ते सपक्षव्यावृत्तिमात्रे चरितार्थत्वात् पक्षा[स]पक्षयोर्विशेषं गमयितुं नालं 'पक्ष एवायं नासपक्षः' इति । कस्मात् ? उक्तकारणात् । किमिव ? साध्यनिर्देशवत्, यथा साध्यनिर्देशः प्रतिज्ञा [न्यायसू० १॥१॥३३ ] इत्यक्षपादपक्षलक्षणं सिद्धिनिवृत्तौ चरितार्थत्वात् साध्यविशेषं पक्षमेवीसिद्धहेतु-दृष्टान्तेभ्यो व्यतिरिक्तं न गमयितुमलं विपक्षापक्षेपणक्षीणशक्तित्वात् तथा 'सपक्षादन्योऽसपक्षः' इत्यसपक्षात् पक्षं विशेष्य न गमयितुमलं सामान्य- 25 मात्रवृत्तेः । त्वया तु विशेषवृत्तेः पक्ष एवासपक्षावच्छिन्नवृत्तिरिष्यते, तत्तु न सिध्यतीत्थं न्यायात् ।
१ सपक्षः सपक्षादन्यः य० ॥ २ ‘पक्षादन्यः पक्षाभावोऽपक्ष एव सपक्षः' इत्यपि पाठो भवेत् । 'पक्षादन्यः पक्षाभावोऽपक्षः, पक्ष एवासपक्षः' इत्यपि पाठोऽत्र चिन्त्यः ॥ ३ दृश्यतां टिपृ० ७४ पं० ४-टिपृ० ७५ पं० १॥ ४ द्वत्ति य० ॥ ५ हेतुहेतुत्वाभास य० । हेत्वाभास भा०॥ ६ पृ० ६५५ पं० २ ॥ ७ °न्यायो नास्ति प्र० । (न्यायेन नास्ति ? ) ॥ ८ नाभ्युपैप्यसपक्ष भा० । अभ्युपेत्यसपक्ष य० ॥ ९ सपक्षादन्यः भा० ॥ १० सपक्षः पक्ष इत्युक्ते प्र० ॥ ११ °वासिद्धतुदृष्टान्तेभ्योऽव्यति° प्र० । दृश्यतां पृ० ६१४ टि० १। “ननु साध्यनिर्देशः प्रतिज्ञेत्युक्ते साध्ययोर्हेतुदृष्टान्तयोरपि प्रसङ्गो यथा[s?] नित्यः शब्दश्चाक्षुषत्वात् , नित्यः शब्दोऽस्पर्शत्वाद् बुद्धिवचेति ।"न्यायवार्तिक. ११॥३३॥
४३६-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403