Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६३७ सामान्यविशेषानुबद्धत्वात् । नैतदस्ति अर्थाक्षेपेऽप्यनेकान्तः।.......... असद्वयावृत्तिमता विशेषाक्षेपो युज्यते चेत् घटादिभेदानां व्यभिचाराद् द्रव्यत्वमात्राक्षेपस्तर्हि भविष्यति, तदपि न, गुणादिव्यभिचारात् ।
एतावच्च.........। न चास्ति सम्भवः । तेन नापोहकृच्छ्रुतिः। किमन्यत्वे न सामान्यभेदपर्यायवाच्यनुत् ?
अत्रोच्यते-नैतदस्ति, अर्थाक्षेपेऽप्यनेकान्तः । अस्य भाष्यं सव्याख्यानं गतार्थं यावदसद्व्यावृत्तिमता विशेषाक्षेपो युज्यते चेत् घटादिभेदानां व्यभिचारादू द्रव्यत्वमात्राक्षेपस्तहि भविष्यति, 'मात्र'ग्रहणाद् द्रव्यत्वसामान्यविशेषमात्रं गृह्यते सद्विशेषणेनेति । अत्रोच्यते तदपि न, गुणादिव्यभिचारात् । गुणकर्मणोरपि सद्भावात् 'किं द्रव्यं गुणः कर्म वा सत् स्यादसट्ट्यावृत्तिमत्' इति संशय एव ।
एतावच्चेत्याद्युपसंहारः । पूर्वविधिवादिदूषणोपसंहारवदन्यापोहमात्रेऽपि उपसंहारः । न चास्ति 10 सम्भव एतेषां विकल्पानां दोप॑वत्त्वात् तेन नाऽपोहकृछुतिरिति ।
___ यथा विधिवादिनामन्यापोहवादिनश्च दोषास्तथा सामान्योपसर्जनविधिप्रधानवादिनोऽपीति मा मंस्थाः, मा च मंस्था अन्यापोहवादिलक्षणवदतिप्रसक्तत्वादपवादोऽस्याप्यारब्धव्यो लक्षणस्येत्यत आहकिमन्यत्वे न सामान्यभेदपर्यायवाच्यनुत् ? 'अविरोधात्' इति वाक्यशेषः । 'किम्' इति प्रश्ने, "किं ४२०-१ त्वं मन्यसे-अन्यत्वे सामान्य भेद-पर्यायशब्दानामर्थं वृक्षश्रुति पोहते पृथिवी-शिंशपा-तर्वादिशब्दानाम-15 विरोधात् , विरोधाच्च पटादीनपोहत इति, यतोऽस्य विरोद्धाविरुद्धयोरन्यत्वादपोहानपोहप्रसङ्गे तुल्ये त्वयेव मयापि यथा शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते इति लक्षणस्यातिप्रसङ्गभयादारब्धव्यम्
१ अयमत्राशयो भाति-अर्थाक्षेपेऽपि न नियमः, सच्छब्दादसद्वयावृत्तिमतार्थेन घटादेरिव पटादेरप्याक्षेपसम्भवात् । तथा च 'सन् घटः' इत्यत्र घटाक्षेपनियमाभावात् सच्छब्दस्य न घटशब्देन सामानाधिकरण्यम् । अथ मा भूद् व्यभिचाराद् घटादीनामाक्षेपः, द्रव्यत्वमात्राक्षेपो भविष्यति असद्यावृत्तिमता अव्यभिचारात् । तदप्ययुक्तम् , गुणादिव्यभिचारात् । सच्छब्दस्य गुणादिष्वपि सम्भवाद् द्रव्यत्वमात्रस्यापि नियमेनाक्षेपाभावादिति ॥ २'एतावचात्र भवेत्-अन्यापोहवन्तो भेदा वा, अन्यापोहो वा, अन्यापोहसम्बन्धो वा, अन्यापोहस्य स्वाधारो वा' इत्याशयोऽत्र सम्भाव्यते । तुलना-पृ० ६२८ पं० १॥ ३ 'अन्यत्वेऽपि न सामान्यभेदपर्यायवाच्यनुत्' इति दिनागेनाभिहितं प्रमाणसमुच्चयादौ । तत्र सामान्य-भेद-पर्यायवाचिनामनपोहे विधिरेव वस्तुतः कारण मिति विधेरेव शब्दार्थत्वं सिध्यतीत्याशयेन उभयनियमनय उपकामति । तुलना-"अत्र च भिक्षुणा 'वृक्षः शिंशपा' इति सामानाधिकरण्यं दर्शयतोक्तं-'वृक्षस्तरुरिति पर्यायाणां च परस्परमनपोह्यत्वम्, अन्यत्वेऽपि च सामान्यभेदपर्यायवाचिनामविरोधात् [ ] इति । तदिदमनपोहे कारणं नातीव बुध्यत इत्याह-'सामान्याद्यनपोहश्च नाविरोधेन कल्पते।' इति । किमिति नावकल्पत इत्याह-न हि शब्दस्वरूपाणां स्याद् विरुद्धाविरुद्धता ॥ १४९ ॥ इति ।"मी० श्लो० वा० शर्करिका. पृ. ६९,७० ॥ ४चेद घटादिभेदानामव्यभि भा० । चेद घटादिमेदानामाव्यभि° य० ॥ ५ दृश्यतां पृ० ६२७ पं० ७॥ ६ दृश्यतां पृ० ६२८ पं० १॥ ७ दोषबंधात्तेन प्र० ॥ ८ वापोह भा०। चापोह य० । 'अर्थाक्षेपेऽप्यनेकान्तस्तेनान्यापोहकृच्छ्रुतिः' इति यदुक्तं दिङ्गागेन तत् प्रतिविधातुमत्र मलवादिसूरिभिः
नापहिकृच्छ्रुतिः' इत्युक्तम् ॥ ९वाच्यनुदि विगेधात् य० । दृश्यतां पृ० ६३८ पं० ७॥ १० 'किं त्वं मन्यसे त्वयेव मयापि अतिप्रसङ्गभयादारब्धव्यम्-अन्यत्वेऽपि न सामान्यभेदपर्यायवाच्यनुदिति ?' इति सम्बन्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403