Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६५२
. न्यायागमानुसारिणीवृत्त्यलङ्कतं
[अष्टम उभयनियमारे अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । शब्दस्यान्वयव्यतिरेकावर्थाभिधाने द्वारम् । तौ च तुल्यातुल्ययोवृत्त्यवृत्ती । तत्र तुल्ये नावश्य सर्वत्र वृत्तिराख्येया । क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात् । अतुल्ये तु सत्यप्यानन्त्ये शक्यमदर्शनमात्रेणावृत्तेराख्यानम् । अत एव च स्वसम्बन्धिभ्योऽन्यत्रादर्शनात् तन्यवच्छेदानुमानम् । एवं च 5 कृत्वा वृक्षशब्दाद्रव्यत्वाद्यनुमानमुपपन्नं भवति । अन्वयद्वारेण चानुमाने यस्मादनुगमोऽस्ति वृक्षशब्दस्य शिंशपादिषु तस्मात् केवलेनाप्यनुमानं प्राप्नोति । अथ बहुषु दृष्ट इति संशयो भवति एवं सति वृक्षार्थे पार्थिवत्व-द्रव्यत्व-सत्त्वेषु संशयः स्यात् । निश्चयस्तु दृष्टः । तथाहि-वृक्ष-पार्थिव-द्रव्य-सच्छब्दा
अत्रोच्यते त्वया-अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् , 'अन्यापोहेनार्थाभिधानसिद्धिः' इति वाक्यशेषः । अनुमानानुमेयसम्बन्धो ह्यभिधानाभिधेयसम्बन्धः । तत्र यथा धूमस्य एक10 देशे दर्शनादग्नेः अनग्नौ चादर्शनादनग्निव्युदासेनाग्निप्रतीतिस्तथा शब्दस्यान्वयव्यतिरेकावर्था४२७-१ भिधाने द्वारम् । 'तौ च तुल्यातुल्ययोवृत्त्यवृत्ती । तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया,
क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात् , न हि सम्भवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शने, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवोऽग्निधूमादिवत् । यद्यपि च क्वचिदस्ति डित्थादिषु सम्भवः, तथापि न तद्वारेणानुमानम् , सर्वात्मनाऽप्रतीतेः । गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काण15 कुण्टादयो डित्थशब्दाद् गम्यन्ते । एवमन्वयद्वारेणानुमानाभावः।
स्यादेतत्-व्यतिरेकस्याप्यसम्भवः । तत आह-अतुल्ये तु सत्यप्यानन्त्ये शक्यमदर्शनमात्रेणाऽदर्शनेऽप्रवृत्तेराख्यानम्, अदर्शनमात्रत्वात् , अदर्शनं हि दर्शनाभावमात्रम् । अत एव चेति, यस्माद्दर्शनस्य सर्वत्रासम्भवः सत्यपि च दर्शने सर्वथानुमानाभावः अत एव स्वसम्बन्धिभ्य इति यत्र दृष्टः सोऽत्र सम्बन्धी अभिप्रेतः न तु अविनाभावित्वसम्बन्धेन, अन्यत्रादर्शनादिति अभिधेयाभावेऽ20 दर्शनात् , अन्यथा हि वृक्षशब्दस्य तस्मिन् वस्तुनि पृथिवी-द्रव्याद्यभावेऽपि देर्शनं वक्तव्यं स्यात् ,
तद्वयवच्छेदानुमानमिति यत्रैवादर्शनमुक्तं वृक्षाभावेऽवृक्षे ततो व्यवच्छेदानुमानम् 'अँवृक्षो न भवति' इति । एवं च कृत्वा वृक्षशब्दाद्रव्यत्वाद्यनुमानमुपपन्नं भवति ।
अन्वयद्वारेण चानुमानेऽयं दोषः-यस्माद गमोऽस्ति वृक्षशब्दस्यार्थादिसहितस्य शिंशपादिषु तस्मात् केवलेनाप्यनुमानं प्राप्नोति । अथ बहुषु पलाशादिष्वपि दृष्ट इति संशयो भवति एवं "25 सति वृक्षार्थे पार्थिवत्व-द्रव्यार्थ-सत्तार्थाः सन्ति तेषु वृक्षशब्दस्य समानत्वात् संशयः स्यात्, निश्चयस्तु
१ अत्रेदमवधेयम् । दिङ्गागरचितस्य कस्यचिदपोह विषयकग्रन्थस्यांशोऽत्र केनचिद् विरचितया तट्टीकया सह प्रायो यथाक्षरमेव नयचक्रवृत्तिकृद्भिः सिंहसूरिक्षमाश्रमणैरिहोपन्यस्तः, तत्र कियद् दिनागस्य कियच्च तट्टीकाकृत इति सम्यग् विवेक्तुं न पार्यते, मलवादिक्षमाश्रमणेनापि कियदत्र मूलरूपेणोपात्तमित्यपि न सम्यग् विज्ञायते । यावत्तु दिलागेनाभिहितमित्यस्माकं प्रतिभाति तावदस्माभिः स्थूलाक्षरैरत्र वृत्तौ दर्शितम् , यथा तु प्रमाणसमुच्चये वर्तते तथा पृ० ६५० टि. २ इत्यत्र प्रदर्शितमस्माभिः प्राक् । तच्च सर्वत्र यथायोगमनुसन्धेयमत्र पूर्वोत्तरपक्षयोः ॥ २ पृ०४३२-१, ४७२-१॥ ३ पृ. ४३२-१, ४३३-२ । तुलना पृ०४५९-२॥४पृ०४३२-१, तुलना-पृ० ४६१-२॥ ५पृ० ६६२ पं० ११ । पृ० ४५९-२॥ ६ पृ० ६६२ पं० १४ ॥ ७ पृ. ४३८-२॥ ८ तुलना-पृ. ४३६-२, ४३८-१, ४३९-२॥ ९ पृ० ४३३१॥ १० तुलना-पृ० ४५९-१॥ ११ तुलना-पृ० ४६०-१॥ १२°ऽदर्शनेऽवृत्तेराख्यानम् इति पाठः सम्यग् भाति ॥ १३ तुलना-पृ०४६६-२॥ १४ दृश्यतां पृ० ४६६-२॥ १५ अदर्शनम् इत्यपि पाठोऽत्र सम्भाव्यते ॥ १६ यथैवा प्र०॥ १७ तुलना-पृ०४६६-२॥ १८ पृ० ४६६-२॥ १९ ब्दादद्रव्य प्र० ॥ २०°नुगतोस्ति य० ॥ २१ शब्दार्थादिसहितस्य प्र० । दृश्यतां पृ० ४६८-१; ४६९-१॥ २२ पृ० ४६८-१,२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403