Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 309
________________ दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् एवं तु न स कश्चिदर्थो भविता । उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव । 'अन्यो न भवति' इत्युच्यमाने उभयतोऽप्यभावादन्यव्यावृत्तेरभवनपरमार्थत्वादभूतखान्यत्वाद् वन्ध्यापुत्रवदविषय एव । स च निबन्धनमन्यापोहस्य स्यात् ।। ____ अथोच्येत-अन्योऽप्यनन्यो न भवति । यद्यन्य इत्यनन्यो न भवति । ततोऽन्यस्यैवानुवदनात् कोऽसावन्योऽनन्यो नाम अन्यान्यत्वतदनन्यत्वातुल्यः शब्दार्थः ? अन्यशब्दार्थस्य च अनन्यशब्दार्थाद् भिन्नत्वेऽन्य इत्यनन्यो न भवतीत्यपोहार्थः स्यात् , अतुल्येऽन्यस्मिन्नवृत्तेः। ऐवं त्वित्यादि । इत्थमुक्तन्यायेन न स कश्चिदर्थो भविता न कदाचित् तादृग्विधो भवति, अन्योऽप्यन्यो न भवति सोऽपि स [न] भवतीति उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि 10 गन्धोऽपि न दृश्यत एवेति । अस्यार्थस्य भावना—'अन्यो न भवति' इत्युच्यमाने किं सम्प्रवृत्तम् ? उभयतोऽपि न भवति, न भवति' इत्यन्यस्य व्यावृत्तिरेव, न कश्चिद् विधिगन्धोऽपीत्यतोऽन्यव्यावृत्तेः हेतोः अभवनमेव परमार्थः, तत्परमार्थत्वादात्मान्यत्वाभावः । ततश्च अभूतस्वान्यत्वाद् वन्ध्यापुत्रवदविषय एव, न हि वन्ध्यापुत्रादिरभावः शब्दार्थो भवितुमर्हति । स च अभावस्तेऽन्यापोहस्य निबन्धन प्राप्तः । 15 ततश्चाप्रतिपत्तिरेव स्याच्छब्दार्थस्य, अत्यन्ताभावनिबन्धनत्वात् , वन्ध्यापुत्राप्रतिपत्तिवत् । एवं तावद् 'यदि स एव भवति, अन्यो न भवति' इति च विकल्पयोर्विधिवादप्रसङ्गोऽन्यापोहनैर्मूल्यं चोक्तौ दोषौ । ____ अथ तद्दोषद्वयपरिहारार्थम् अथोच्येत-अन्योऽप्यनन्यो न भवति, अन्य इति न स एव भवति नाप्यन्यो न भवति, किं तर्हि ? ततोऽन्यस्मादन्योऽनन्यो न भवति, अन्यापोहशब्दार्थव्यापित्वाद् व्यावृत्त्यैव गमयति, अतो न विधिप्रसङ्गो नाभावमात्रता वेति । अत्रोच्यते-यद्यन्य इति अनन्यो 20 न भवति ततोऽन्यस्यैव अनुवदनादित्यादि यावदतुल्येऽन्यस्मिन्नवृत्तेरित्युत्तरपक्षः । किमुक्तं भवति ? योऽयमन्यः सोऽन्य एव सन् 'अन्यः' उच्यते, स एवानन्य एव, स्वयमेव भवति परमनपेक्ष्येत्यर्थः । ततः किम् ? ततो योऽसावनन्यो नाम सोऽन्य ऐव, स एवान्याख्यः अन्यः सन् 'अनन्यः' इत्युक्तं भवति । तस्मात् तस्यैव अन्यत्वस्य अनन्यशब्देनापि अनुवदनात् कोऽसावन्यः पृथक् ततोऽन्यस्मादनन्यो नाम? नास्तीत्यर्थः । यदि स्यात् परापेक्षः स्यादिति निरूपयति-अन्यान्यत्व-तदनन्यत्वातुल्यः शब्दार्थ इति, अन्यस्मादन्यः अन्यान्यः, तद्भावोऽन्यान्यत्वम् , तस्माद् भिन्नेन अनन्यत्वेनातुल्योऽन्योन्यत्वात कोऽसौ अन्यान्यत्व-तदनन्यत्वातुल्यः शब्दार्थः ? यथा वैधhण 'घटः' इत्युक्ते घटान्यान्य-तदनन्यातुल्यो १ तुलना ६५९ पृ०॥ २ तुलना पृ० ६५८ ॥ ३ सोऽपि न भवतीति इत्यपि पाठोऽत्र सङ्गच्छते । ४ तुलना-पृ०४३६-२, ४३६-२,४३७-१,४५६-२॥ ५ तुलना पृ० ६५८॥ ६ हारार्थः अथोच्येत प्र.॥ ७ तुलना पृ० ६५९ ॥ ८ तावमात्रा वेति य० ॥ ९ तुलना-पृ० ६५९॥ १० (°न्यत्वस्यैवानु°१) ॥ ११ एव स भा० प्रतौ नास्ति ॥ १२°त्वात्तुल्यः प्र० ॥ १३ °न्योन्यत्वात् प्र०। (न्योऽन्यत्वात् ?) ॥ १४'त्वात्तुल्यः प्र.॥ १५ घटोनान्य प्र०॥. १४२९-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403