Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
एतेन सामान्यशब्दार्थविशेषताप्युक्तैव । सामान्यस्य स्वार्थं विशेषशब्दोऽभिधत्ते तत्त्वेनात्मानं विदधदभेदत्वासत्त्वापत्तित्यागेन शिंशपादिसम्परिग्रहेण अत्यजन्नेवानुवृत्तिव्यावृत्ती तदुपसर्जनाशिंशपाऽभवनबीजतां यान् ।
यदि तु सोऽप्यपोहपर एव स्यात् ततः शिंशपाशब्दो न विदध्याद् वृक्षार्थं व्यावृत्तत्वात् अर्थापत्त्या नानुमन्येत वोपात्तार्थाविरोध इति अशिंशपाऽभवनवत् ।
६४६
एतेन सामान्यशब्दार्थविशेषताप्युक्तैव । यथान्यत्वे विशेषप्राधान्यात् सामान्य-भेद -पर्याय४२४-१ शब्दार्थास्तदङ्गत्वात् तदात्मकत्वाद्वा नापोह्यन्ते तथा विवक्षितशब्दार्थादन्यस्य विशेषशब्दार्थस्य विशेषशब्दार्थस्य वा सामान्यस्य स्वार्थं विशेषशब्दो[s]भिधत्ते । कथम् ? तत्त्वेनात्मानं सामान्येन सहैकीभावं विदधत् आत्मन उपसर्जनभावे साहायकीकारयन् । किं करोति ? स्वार्थं विधत्ते इति वर्तते । 10 अभेदत्वासत्त्वापत्तित्यागेन, न च वृक्ष - पार्थिव - मृद्-द्रव्य - सत्त्वसामान्यानि त्यक्त्वा 'विशेषमेव तैरेकान्तेन विविक्तं प्रतिपादयति तथारूपार्थासम्भवात् सामान्योपसर्जनत्वोपायप्रतिपाद्यविशेषात्मलाभत्वात्, नापि 'अवृक्षाशिंशपादि न भवति' इत्यसत्त्वापत्तिमेव स्वार्थप्रतिपत्तिरहितां ब्रूतेऽभिधेयाभावे शब्दार्थव्यवहारोच्छित्तिप्रसङ्गात् । कोऽसौ विशेषशब्दस्तदर्थो वेति चेत्, उच्यते - शिंशपादिः, तत्सम्परिग्रहेण वृक्षादेः सदन्तस्यानुवृत्तेः सामान्यस्य सम्परिग्रहेण तदभावावृक्षाद्यर्सदन्तव्यावृत्त्यपोहपरिग्रहेण चात्यजन्ने15 वानुवृत्तिव्यावृत्ती, किं कारणं न ते त्यजति ? इति चेत्, उच्यते - यस्मात् तदुपसर्जनाशिंशपाऽभवनarti या स्वार्थमभिधत्ते गच्छन् व्रजन्नित्यर्थः, स्वार्थानुवृत्तिसामान्योपसर्जनत्वस्य अशिंशपाया घटादेस्तनाभवनलक्षणस्य च व्यावृत्तिसामान्यस्य स्वार्थः शिंशपाशब्दस्य शिंशपार्थः, स बीजं तयोरनुवृत्तिव्यावृत्त्योः, इतरथा किमसावपोहेताप्रतिपादयन् किञ्चित् ?
४२४-२
यदि तु सोऽपीत्यादि पूर्ववद् ग्रन्थ ईषद्विशिष्टः प्रसङ्गो यावद् विशेषार्थविधिरित्युपनयः । तत्र 20 विशेष उच्यते—'वृक्षः शिंशपा' इत्यत्र शिंशपाशब्दो न विदध्याद् वृक्षार्थ शिंशपाविशेषात्मापन्नं व्यावृत्तत्वादिति पूर्ववद् गमः, अर्थापत्त्या नानुमन्येत वा 'अवृक्षो न भवति' इत्युक्तेऽर्थादापन्नं 'वृक्षो भवति' इति, अयमर्थो मा भूत्, इष्यते चासौ, कुतः ? उपात्तार्थाविरोधात्, 'उपात्तार्थाविरोध इति' अत्र इतिशब्दस्य हेत्वर्थत्वात् । अशिंशपाऽभवनवदित्यादि: 'अवृक्षाभवनवत्' इत्यादितुल्यः सामान्यगमविपर्ययेण
१ दृश्यतां पृ० ६४४ पं० १ ॥ २ प्रमाणसमुच्चयवृत्तौ 'सामान्यशब्दो विशेषशब्देन सहाविरुद्ध:' इत्येतद्दर्शनावसरे भेदभेदशब्दोऽपि गृहीतः । दृश्यतां पृ० ६३८ पं० १० । अतोऽत्र 'विशेष विशेषशब्दार्थस्य' इत्यपि पाठो भवेत् । तुलना - पृ० ६४३ पं० १॥ ३ 'स्वार्थमभिधत्ते' इति अनन्तरमेवोक्तं वक्ष्यते च पुनरपि पृ० ६४४ पं० १६ इत्यत्र । अतः 'स्वार्थमभिधत्ते' इति पाठोऽत्र सम्भाव्यते ॥ ४ वात्सत्वपत्ति प्र० ॥ ५ विशेषव तैरेका प्र० ॥ ६ विवक्तं य० । विक्तं भा० ॥ ७ सदत्तस्या' भा० । सदसत्तस्या य० । अत्र 'सदंशस्या" इति सम्यग् भाति । एवमग्रेऽपि ॥ ८ सदंत' य० । संदेत भा० ॥ ९ व्यावृत्तिव्यापृतत्वादिति' इति पाठोऽत्र सम्यग् भाति, दृश्यतां पृ० ६४४ पं० १ ॥ १० पृ० ६४४ पं० २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403