Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
सामान्यानुदुक्तेः सामान्ये विशेषविध्यर्थो न व्याहन्यते । यथा न हि घटादि सामान्यानुपसर्जनं भवितुमर्हति, वस्तुत्वात्, आत्मवत् । यथा स सन्तानाख्यसामान्योपसर्जनस्तमन्तरेण न भवितुमर्हति आ मुक्तेरेवं घटशब्देनाप्यागृहीता मृदादयस्तच्छब्दार्थान्तःपातित्वादाकारादिवत् ।
भेदास्तूच्यन्त एव, घटसामान्यस्य तदङ्गत्वात् तद्भवनभवनात्मकत्वात्, 5
तत्र तावत्-सामान्यानुदुक्तेः सामान्ये 'विशेषविध्यर्थो न व्याहन्यते, त्वयैव 'सामान्यं न नुदति' इत्युक्तत्वादस्मदिष्टम् उपसर्जनीकृतसामान्यो विशेषो विधिनैवोक्त इति । तस्य निदर्शनम्-यथा न ४२०-२ हि घटादीत्यादि । साधनमिदम्-सामान्योपसर्जनमेव न सामान्यानुपसर्जनं भवितुमर्हति घट-पटादि बाह्यवस्त्विति प्रतिज्ञा । वस्तुत्वादिति हेतुः । आत्मवदिति दृष्टान्तः, आन्तरोऽर्थो नामरूपसन्तानाख्य आत्मा, यथा स शरीरादिप्रतिक्षणदेशभिन्नरूपादिसुखविज्ञानादिविशेषतत्त्वोऽर्थः सन्तानाख्यसामान्योपसर्जनस्तम-10 न्तरेण न भवितुमर्हति नरक-मनुजादिविशेषतत्त्वो वाऽऽमुक्तः यावद् मोक्षस्तावद् विशेषाः सामान्यानुविद्धा एव तथा घटादयोऽपि बाह्या इत्यत आह-एवं घटशब्देनाप्यागृहीता मृदादय इति साध्ये बाह्ये सामान्यमृदाशुपसर्जनं घटविशेषार्थं दर्शयति । तच्छब्दार्थान्तःपातित्वादिति आत्म-घटाद्यविशेषवाचिना सर्वनाम्ना वस्तुत्वसामान्यस्य साध्येनानुगतत्वं विशेषाविनाभाविनो दर्शयति । आकारादिवदिति प्रतिक्षणदेशादिभिन्नरूपादिविशेषपरमार्थस्य ऊर्द्धग्रीव-पृथुकुक्षित्वादिसामान्योपसर्जनस्य सद्भावात् । 15
एवं तावद् घटे विशेषशब्दार्थे पार्थिव-द्रव्य-सत्त्वादिसामान्यात्यागो युक्तः, विधिप्रधानशब्दार्थत्वात् । एवं तर्हि 'वृक्षः शिंशपा' इति शिंशपाविशेषो विधिना कथमुच्यते वृक्षविधावनुपसर्जन इत्यत्रोच्यतेभेदास्तूच्यन्त एव, 'वृक्षः शिंशपा' इत्यादिवद् घटस्य ये ये रूपादयो युगपदयुगपद्भाविनस्त एव मुख्यशब्दार्थत्वादुच्यन्ते, घटसामान्यस्य तदङ्गत्वाद् घटाद्युपसर्जनरूपादिविशेषपरमार्थत्वात् तद्भवनभवनात्मकत्वात् , सँ विशेषो भवनं भावः प्रत्येकं निर्विकल्परूपादिभवनमात्मलाभः, तद्भवन[भवन]मात्मास्य 20 घटस्येति तद्भवनभवनात्मको घटः 'शिबिकावाहकाने ईश्वरस्येव यानवत्' इत्युक्तं प्राक् । तन्निरूपयति-४२१-१ रूपादिरूपादिस्वरूपशब्दार्थत्ववदिति, यद्यपि युगपद्भाविनो रूपादिस्वभावा एव सन्तो रूप-रस-गन्धस्पर्श-शब्दा एव निर्विकल्पा वस्तुत्वाच्छब्दार्थः प्रतिक्षणवर्ययुगपद्भाविनो वा विशेषास्तथापि सामान्योपसर्जनद्वारेण 'इति सामान्यशब्दाः प्रयुज्यन्ते, न तु कल्पितेन परमार्थसता वा विना तेन सामान्येन शब्दार्था भवितुमर्हन्तीति । तस्मात् सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थः, विशेषास्तु विवक्षिता एव परमार्थ-25 त्वादस्य नयस्य ।
विशेषणविध्यर्थी य० ॥ २ तत्वार्थः यः॥ ३ तत्वो मक्ते य० ॥ ४ तच्छब्दार्थतःपाति प्र० ॥ ५साध्यनानुभा० । साध्यतानु य० ॥ ६ घटस्या येये भा० । घटस्यापोष य० ॥ ७ युगपद्भाविनो भा० ॥ ८ स हि शेषो प्र. । (स हि विशेषो? )॥ ९ मात्रलाभः प्र०॥ १०°यानेश्वरस्येव याचनवत् प्र०॥ ११ प्रति प्र० ॥
नय०८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |
Loading... Page Navigation 1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403