Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६२३ ननु चासदसछ्रुतेः सामान्यश्रुतित्वादयमप्रसङ्गः। केन तस्याः सामान्यश्रुतित्वम् ? यदा सा ख[रूप]गुणमात्रविशिष्टं द्रव्यमाह तदा भेदानामनाक्षेपात् कस्य तत् सामान्यं यदभिदधतीति 'सामान्यश्रुतिः' इत्युच्येत । न सछुतिः...।
अथवा सच्छब्दो मुख्यया वृत्त्या भूतार्थेन स्वरूपेण प्रकाश्यमानः संवृतिसद्वस्तु खरूपव्यवहितमाह स तत्र वृत्तः स्वरूपव्यवहितेऽर्थे सति असद्व्यावृत्तिं न
अत्राह-ननु चासदसच्छ्रुतेः सामान्यश्रुतित्वादयमप्रसङ्गः । सच्छब्दनिवर्तितासदपोहः सर्वत्र वृत्तेः समानः, तद्वाचित्वाञ्चासौ सामान्यशब्दः, भेदाश्च घटादयोऽसद्व्यावृत्त्या व्याप्तत्वादाक्षिप्तास्तद्भेदा एव । अतः सर्वोऽयं वाग्व्यायामो विफल:-'सामानाधिकरण्यं नास्ति , भेदा न भवन्ति, सामान्य न भवति, अनाक्षेपात्' इत्यादिरप्रसक्त एव विचार इति । ___अत्र ब्रूमः त्वद्वचनानुवृत्त्यैव त्वमिदं प्रष्टव्योऽसि-केन तस्याः सामान्यश्रुतित्वम् ? केन हेतुना 10 तस्या असद्यावृय॑याः सच्छ्रुतेः सामान्यश्रुतित्वम् ? नास्त्येव हेतुरित्यभिप्रायः । त्वन्मतेनैव यदा सा ४१४-१ स्व[रूप]गुणमात्रविशिष्टं द्रव्यमाह, स्वरूपं गुणो विशेषणम् , तत् परिमाणमस्य तत् स्वरूपगुणमात्रम् , तेनैव विशिष्टं नाधिकेन, लक्षणवाक्येऽपि शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती [ ] इति वचनात् द्रव्यमसद्वयावृत्तिगुणप्रमाणविशेषणमित्यर्थः । गुणधर्मत्वं च सत्वत्पक्षवद् भावितमेव । तदा भेदानामनाक्षेपात् कस्य तत् सामान्यं यदभिदधतीति 'सामान्यश्रुतिः' इत्युच्यतेति । अत्र 15 प्रयोगः 'न सछ्रुतिः' इत्यादिर्गतार्थः । तस्मात् तदवस्थः प्रयोगो भेदानाक्षेपादिस्त्वन्मतादेवेति । __अथवेत्यादि यावदपोहशब्दो द्रव्येषु वर्तते । व्याख्यानविकल्पान्तरं तद्वतो नास्वतन्त्रत्वात्,
___] इत्यस्य । सच्छब्दो मुख्यया वृत्त्या भूतार्थेन स्वरूपेण प्रकाश्यमान इति शब्दस्वरूपमात्रेण बुद्ध्या गृह्यमाणः संवृतिसद्वस्तु स्वरूपव्यवहितमाह । स तत्र वृत्तः स्वरूपव्यवहितेऽर्थे सति व्यावृत्तेरसतः 'सन् असन्न भवति' इति प्रसज्यप्रतिषेधासम्भवात् प्रतिषेधसमाश्रयोऽर्थः सत्तुल्य]-20 एव स्यात् 'असन्' इति, 'नभिवयुक्तमन्यसदृशाधिकरणे [पाँ० वा० ३।१।१२] इति परिभाषितत्वात् । 'अब्रामणो ब्राह्मणवदधीते' इति ब्राह्मणसदृशे पुरुष एव प्रत्ययो नाश्वे न गवीति यथा न तु तथा किञ्चिदसत् सत्तुल्यमस्ति, संतोनस्यासत्त्वादसतोनत्वाभावात् । तस्मादयुक्तमेवैतत् 'सदित्यसन्न भवति' इति ।
१ तुलना-पृ०६०७ पं० २६-२७॥ २ तुलना-पृ. ६०७ पं० २९ ॥ ३ वासद प्र० ॥ ४ निवृत्तितास य० ॥ ५ वृत्ते प्र०॥ ६°त्तार्था प्र० ॥ ७ सत्यपक्ष य० ॥ ८°दवतीति प्र० । स्त्रीलिङ्गत्वात् सामान्यश्रुतेः 'अभिदधती' इति शतृप्रत्ययान्तोऽयं प्रयोग इति ध्येयम् ॥ ९ “तद्वतो नाखतन्त्रत्वाद् भेदाजातेरजातितः । अर्थाक्षेपेऽप्यनेकान्तस्तेनान्यापोहकृच्छ्रुतिः ॥” इति सम्पूर्णः श्लोकः प्रतिभाति । श्लोकोऽयं न प्रमाणसमुच्चयादपि तु दिनागस्यैव ग्रन्थान्तरादुद्धृतोऽत्रेति प्रतीयते। अतोऽस्य पूर्वार्द्ध पृ० ४७३-२,४७५-१ इत्यत्र यथा वक्ष्यते तथात्रास्माभिर्योजितम् । प्रमाणसमुच्चये तु यथायं श्लोकस्तथा पृ०६०७ इत्यत्र दर्शितमस्माभिः ॥ १०°स्वरूपेण बुद्ध्या भा०॥ ११ संप्रतिसद्वस्तु प्र०॥ १२ सत एव य०॥ १३ दृश्यतां पृ. २३२ टि. ७॥ १४ ह्मणी ब्रा भा० ।
ह्मणै ो य० ॥ १५ तत्तु य० ॥ १६ सता ऊनस्य असत्त्वादसता ऊनत्वाभावादित्याशयो भाति । अत्रारुचौ तु 'सतोऽन्यस्यासत्त्वादसतोऽन्यत्वाभावात्' इति पाठः कल्पनीयः ॥ ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403