Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 210
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ अष्टम उभयनियमारे यत् तेन भूयते यदसौ भवति नटपरमार्थनृपत्ववत् । भवित्रा भूयते, न भवनेन । तेन भूयते चेत् खपुष्पमपि भवेत् भवनस्य द्रव्यत्वापत्तेः।। न तु भवनमविशेष कचिदपि भवद् दृष्टम्, विशेषेण तु भवित्रा वशीकृतं दृष्टम् , क्रिया-घट-व्रीहि-देवदत्तादौ कारक-रूपादि-मूलादि-बालादिभेदं दृश्यत एव । 5 इत्युभयं नियम्यते। इह विशेषः प्रधानं भावः, सामान्यमुपसर्जनम्, शिबिकावाहकयानेश्वरयानवत्, विशेषभवनमेव भावभवनम् । ३७२-१ भवति । किमिव ? नटपरमार्थनृपत्ववत् , यथा नटः परमार्थतो नट एव सन् राज वेषधारी राजक्रियास्वा ज्ञापनादिषु च वर्तमानो नटत्वप्रधानस्तद्विशेषपरमार्थ एवं घटाख्यो विशेषो जलधारणादिभवनेषु वर्तमानो घटत्वप्रधानस्त द्विशेषपरमार्थो भवतीति भविता घटः कर्ता, तेन का भवित्रा भूयते स एव भवनीभवति 10न भवनेन न कळ भूयते, न भवनं घटो भवति, उपसर्जनत्वात् कर्तृ भवितुं न शक्नोति । तेन भवनेन भूयते चेत् खपुष्पमपि भवेत् , यद्यभवद् भवेत् अभवित्रा भवनमनुभूयेत खपुष्पेणाप्यनुभूयेत । न ह्यभवितृत्वात् खपुष्पं भवनमनुभवति तथा भवनमभवितृत्वाद् नानुभवतीत्यर्थः । कस्माद् नानुभवति भवनं भवनमिति चेत् , उच्यते-भवनस्य द्रव्यत्वापत्तेः, द्रव्यशब्दस्य कर्तृप्रत्ययान्तत्वाद् भवति' इति ,व्यं भव्यं 'कृत्यल्युटो बहुलं कर्तरि' इति लक्षणाद् यदि भवति द्रव्यं स्यात् । अनिष्टं चैतदिति । 15 एवं तर्हि भविताप्यभवनः खपुष्पवद् न स्यादिति तुल्यमनिष्टापादनम् । यथा भवित्रा विना भवनं नास्ति, तद्विशिष्टं दृष्टम् , तथा भवितापि भवनेन विना नास्ति, तद्विशिष्टो दृष्ट इति । एतच्च ने तु भवनमविशेषं सामान्यमानं वचिदपि भवद् दृष्टम् , विशेषेण तु भवित्रा वशीकृतं दृष्टम् , सत्यमेतत् , वयमपि न ब्रूमः-भवनं नास्त्येवेति, किं तर्हि ? विशेषप्रधान स्वोपसर्जनं तु दृष्टमिति न तुल्यत्वमनयोः । क तद् दृश्यत इति चेत्, उच्यते-क्रियाघटेत्यादि । क्रियायां कारकं कर्ता, 20 घटे रूपादिः, व्रीहौ मूलादिः, देवदत्तादौ बालादिः, एते भेदा यस्य तद् भवनसामान्यं भेदप्रधानं ३७२-२ दृश्यते लोके विशेषेणोपसर्जनीकृतं प्रधानेन । इत्युभयम् अस्मात् कारणाद् विधिनियमश्च नियम्येते 'सामान्यमुपसर्जनमेव विशेष एव प्रधानम्' इति विधिनियमौ नियतौ, न यथा पूर्वत्रोभयमते कामचारो वा विधिविधीयते नियम्यते च नियमो विधीयते नियम्यते चेति तुल्यकक्षौ, अनन्तरातीतनयमतवदुभयं 'चोभयम्-भावोऽपि भावो १ दृश्यतां पृ० ३७७-२॥ २ दृश्यतां पृ० ३७७-२॥ ३ भवता भा० । भावता य० । (भावना । ?)। 'भवता भूयते' इति मूलसत्त्वे तु भा० पाठोऽपि संगच्छतेऽत्र ॥ ४ भवतीभवति य० ॥ ५ कर्ता प्र.॥६ भवनमिति चेत् भा०॥ ७ “द्रव्यं च भव्ये। ५।३।१०४। द्रव्यशब्दो निपात्यते भव्येऽभिधेये, दुशब्दादिवार्थे 'यत्' प्रत्ययो निपात्यते । द्रव्यम् । भव्य आत्मवान् अभिप्रेतानामर्थानां पात्रभूत उच्यते । द्रव्योऽयं राजपुत्रः । द्रव्योऽयं माणवकः ।"-पा० काशिका ॥ ८ "कृत्यल्युटो बहुलम् । ३।३।११३ । 'भावेऽकर्तरि च कारके' इति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट् च बहुलमर्थेषु भवन्ति, यत्र विहितास्ततोऽन्यत्रापि भवन्ति । भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति ।.."करणा वे च ल्युट अन्यत्रापि भवति ।..."बहुलग्रहणादन्येऽपि कृतो यथाप्राप्तमभिधेयं व्यभिचरन्ति ।"-पा० काशिका। ९ ननु भवन य० ॥ १० द्वयमपि प्र० ॥ ११ ब्रूतो भा० । ब्रूवो य० ॥ १२ (वोभयं? )॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403