Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
नामद्रव्यार्थनय निरासः ]
द्वादशारं नयचक्रम् |
५६५
अथोच्येत - सामान्यमविशेषः, उभयोः परस्परकारणत्वाविशेषत्वात् । अथ कस्मादुपयोग एव नामत्वमापद्यते ? इति उपयोगत्व प्राप्तेर्नाम्नः सर्वत्र विशेष - प्रधानत्वम् ।
तस्यापि वा नामशब्दस्य उरःप्रभृतीत्यादि [ना] नामद्रव्यार्थं हित्वा द्रव्यद्रव्यार्थोऽङ्गीकृतः मूर्तद्रव्याभ्युपगमात् । मूर्तममूर्तस्य द्रव्यं न भवति । नामशब्दो 5
योगस्य शब्दः कार्यम्, स एव कारणमुपयोगस्य कुम्भकारशरीरादेरिति तत्कारणं तदिति त्वयैव प्रागू भावितं विस्तरेणैतत् ।
अथोच्येतेत्यादि पूर्वपक्षो गतार्थो यावदविशेषत्वादिति । सामान्यमविशेषः, तद्भवनमात्रत्वं न विशेष इत्येतदापन्नमिति भावितोऽर्थ उभयोः परस्परकारणत्वाविशेषत्वादिति ।
अत्रोत्तरम् - अथ कस्मादित्यादि यावत् सर्वत्र विशेषप्रधानत्वमिति । उपयोग एव नामत्वमा - 10 पद्यत इति विशेषस्योपयोगस्य प्रौधान्यमुपयोगत्व प्राप्तेर्नानः । तस्यापि वा नामशब्दस्येत्यादि, 'नामशब्द:' इति 'वीणा-वेणु - तालशब्दादिभ्यो विशिष्यते प्रकृतत्वादौपयोगित्वाच्च तस्य उरःप्रभृती - याद[] नामद्रव्यार्थं हित्वा त्वया द्रव्यद्रव्यार्थोऽङ्गीकृतः, तद्यथोक्तम्
आत्मा बुद्ध्या संमर्थ्यार्थान् मनो युद्धे विषक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ ६ ॥ मारुतस्तुपरि चरन् मन्द्रं जनयति स्वनम् ॥ ७ ॥
[ पा० शिक्षा ]
इत्यादिना मूर्तद्रव्याभ्युपगमात् । आर्षमपि ज्ञापकम्, नोआगमतो द्रव्यं शरीरमुक्तम्, तद्यथाइमेणं सरीरसमुस्सएणं सामाइएत्ति पदं आघवितं पण्णवितं [
अहो
]
इत्यादि । तस्माच्छब्दकारणत्वत्यागेन मूर्तद्रव्यकारणत्वाभ्युपगमस्ते विरोधायापद्यते । अत आह- मूर्तममूर्तस्य द्रव्यं न भवति परिणामिकारणमित्यर्थः । यथा 'मूर्तममूर्तस्य कारणं न भवति' इत्ययमभ्युपगमः 20 तथा नामशब्दस्य मूर्तत्वादमूर्तोपयोगकारण्यं न युज्यते ।
स्यान्मतम् - कथं मूर्तः शब्दो यतोऽस्यार्मूर्तज्ञानकारण्यं न भवेदिति । अत्र ब्रूमः नामशब्दो
३७९-१
१ दृश्यतां पृ० ५५९ पं० ४ ॥ २ भावितार्थो य० ॥
३ प्राधान्यामुप भा० । प्राधान्यानुप य० ॥ ४ वीणावीताल प्र० ॥ ५ वाक्यपदीय[१।११६] स्ववृत्तौ भर्तृहरिणापि 'समर्थ्यार्थान्' इति पाठेनायं श्लोक उद्धृतः । "समेत्यार्थान् " - पा० शिक्षा ॥ ६ " मारुतस्तूरसि चरन् मन्द्रं जनयति खरम् " - पा० शिक्षा ॥ ७ °स्सएण प्र० ॥ "से किं तं नोआगमओ दव्वावस्सयं ? २ तिविहं पण्णत्तं तं जहा - जाणयसरीरदव्वावस्सयं भविअसरीरदव्वावस्सयं जाणयसरीरभविअसरीरवतिरिक्तं दव्वावस्सयं [ सू० १५] । से किं तं जाणयसरीरदव्वावस्सयं ? २ आवस्सएत्ति पयत्था हिगार जाणयस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सिजागयं वा संथारगयं वा निसीहिआगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोई भणेजा-अहो णं इमेणं सरीरसमुस्सरणं जिणदिट्ठेणं भावेणं आवस्सपत्ति पयं आघवियं पण्णवियं परूविअं दंसिअं निदंसिअं, जहा को दिŚतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी, से तं जाणयसरीरदव्वावस्सयं [ सू० १६] ।......नामनिप्फण्णे सामाइए । से समासओ चउव्विहे पं० तं० णामसामाइए ठेवणासामाइए दव्वसामाइए भावसामाइए । नामठवणाओ पुब्वं भणियाओ । दव्वसामाइए वि तहेव [सू० १५०] ।” इति अनुयोगद्वारसूत्रे उल्लेखः ॥ ८ ° मूर्तिज्ञान
प्र० ॥
Jain Education International
15
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403