Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५९२
न्यायागमानुसारिणीवृत्त्यलकृत [अष्टम उभयनियमारे भावात् सन्मित्रवत् । तथा लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते, व्याकरणशास्त्रे तु शब्दरूपतां प्रतिपन्नः प्रवर्तते, शब्दाधिगमार्थप्रवृत्तिर्विशेषो भवतिवत् । अर्थस्य च गोः सालादि भिन्नं रूपम् , तदर्थत्वाच्छब्दस्य गकारादिवर्णानुपूर्वी श्रोत्रनादमात्रम् । तद्धि न कदाचिदर्थो भवितुमर्हति कल्पितुं वा अव्यवस्थितत्वाद् व्यतिकी5र्णत्वादनियतत्वात् । बाह्यार्थस्तु व्यवस्थितोऽव्यतिकीर्णो नियतश्च । तस्मान्न शब्दोऽर्थरूपतां प्रतिपन्नो वर्तते । प्रतिपन्नोऽपि स्वसम्बन्धादेव सम्बन्धस्य द्विष्ठत्वाच्छब्दार्थयोरेकीभावगतेः, नान्यथा उक्तवत् । साध्वसाधुत्वज्ञानस्य प्रयोजनं धर्मनियमोऽपि पृथगर्थसिद्धिं सूचयति।
तरप्रधानोपसर्जनभावात् शब्दस्योपसर्जनत्वादर्थस्य प्राधान्याद् व्यर्थतैव, किमिव ? सन्मित्रवत्, 10 यथा स्निग्धयोर्मित्रयोः पृथक् सिद्धयोरेककार्यप्रवृत्तयोरितरेतरप्रधानोपसर्जनत्वनियमस्तथा शब्दार्थयोः,
तत्तु त्वद्वचनादेव सिद्धम्, यथोक्तं त्वया-कैचिदेवेति यावदवतिष्ठते । ३९५-२ यथा प्रथमश्लोकोऽस्मन्मतं समर्थयति तथा 'लोकेऽर्थरूपताम्' इत्येषोऽपि । 'गामभ्याज शुक्लाम्'
इति न शब्दे बुद्धिः, किं तर्हि ? अभिधेये लोकसिद्धा । व्याकरणशास्त्रे शब्दरूपतां प्रतिपन्नः
प्रवर्तते । तुर्विशेषणे, शब्दाधिगमार्थप्रवृत्तिर्विशेषो भवतिवदिति, 'भवति' शब्दमधिगमयिष्यन् 15 'भू सत्तायाम् [ पा. धा. १ ] लेट् कर्तरि' इत्यादि करोति तस्माद् भिन्नौ ।
इतश्च भिन्नौ, रूपभेदात् । अर्थस्य चेत्यादि, गोः सानादि "भिन्न रूपम् । तदर्थत्वाच्छब्दस्य गंकारादिवर्णानुपूर्वीशब्दस्य श्रोत्रनादमात्रम् , तदर्थं शब्दप्रयोगाद् गकारादिवर्णानुपूर्वीमात्रोच्चारणम् । तद्धि न कदाचिदर्थों भवितुमर्हति, कल्पितुं वा 'न' इति वर्तते, त्वया योऽभिजस्पः कल्पित एव
स न भवत्यर्थः । कस्मात् ? अव्यवस्थितत्वाद् व्यतिकीर्णत्वादनियतत्वात् । 20 बाह्यार्थस्तु व्यवस्थितः देशकालादिभिन्नशब्दशतसङ्कलेऽपि धटशब्दस्य ऊर्ध्वग्रीवाद्ये स्वाभिधेये प्रयोगात् [अ]व्यतिकीर्णश्च, नियतः प्रतिपादनेऽवश्यवाच्यत्वात् तेनैव शब्देन 'स एव' इति तत्रैव च बुद्ध्युत्पत्तेः । तस्माद् व्यवस्थिताव्यतिकीर्णनियतत्वेभ्यो बाह्योऽर्थोऽन्यः रूपभेदाच्छब्दान्तरात् कल्पिताच्च । तस्मान्न शब्दोऽर्थरूपतां प्रतिपन्नो वर्तते । अभ्युपेत्यापि रूढेरपृथगात्मत्वप्रतिपत्तिमव्यभिचाराद
नयोः "प्रतिपन्नोऽपि स्वसम्बन्धादेव सम्बन्धस्य द्विष्ठत्वाच्छब्दार्थयोरेकीभावगतेः प्रतिनियतोऽभिधानाभिधेय25 सम्बन्धः पार्थक्यमन्तरेण न भवितुमर्हति घटशब्दार्थयोरित्युक्तम् , एकीकरणस्यान्यथाऽसम्भवात् , अत ३९६-१ आह-नान्यथा उक्तवदिति । किश्चान्यत् , शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया [वाक्यप० २।१३१]
१°न्याद्वयर्थतैव प्र० ॥ २ दृश्यतां पृ० ५८१ पं० २ ॥ ३ तुवि० प्र० ॥ ४द्भवति प्र० ॥ ५ लकर्तरि भा० । लडकर्तरि य० । “वर्तमाने लट् ३।२।१२३॥ कर्तरि कृत् ।३।४।६७। लः कर्मणि च भावे चाकर्मकेभ्यः ।३।४।६९।"पा०॥ ६ वेत्यादि प्र० ॥ ७सानादिरूपं भिन्नतदर्थ य०॥ ८ गोः सानादि स्वरूपम्, गोशब्दस्य तु गकारादिवर्णानुपूर्वी स्वरूपमित्याशयः ॥ ९श्रोत्रानादरूपं प्र. । (श्रोत्राधानरूपं ?)॥ १० काल्पः कल्पित एव य० ॥ ११ बाह्यवस्तुव्यव०प्र०॥ १२ ऊर्धग्रीवाद्यं प्र०। (ऊर्धग्रीवादी?) ॥ १३ °वाचत्वात् प्र० ॥ १४ पत्तिव्यभि य०॥ १५ अर्थरूपता प्रतिपन्नोऽपीत्यर्थः (१)॥ १६ स्वं सम्बन्धादेव प्र०॥ १७ पृ. ५८१ पं०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403