Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 385
________________ २२६ हरिषेणाचार्यकृते बृहत्कथाकोशे [९३. २७४अर्धचक्रिपिता दिव्यो यो भविष्यति धीरधीः । महाप्रतापसंपन्नो यादवाम्बरचन्द्रमाः॥ २७४ ॥ सुतां गान्धर्वसेनाख्यां चारुदत्तगृहस्थिताम् । चारुगन्धर्वयोगेन मधुरेण विजेष्यते ॥ २७५ ॥ चारणोक्तमिदं वाक्यं मया ते विनिवेदितम् । यत्तुभ्यं रोचते पुत्र तदेव कुरु सांप्रतम् ॥२७६॥' श्रुत्वा स्वजननीवाक्यं सुतः सिंहयशोऽभिधः । महाविद्याधराधीशो बभूव प्रीतमानसः ॥ २७७॥ । कनत्कनकसंकीर्ण रणत्किङ्किणिकोत्करम् । तारानिकरसत्कान्तिमुक्तादामविराजितम् ॥ २७८ ॥ चन्द्रकान्तविनिर्माणं पद्मरागविशोभितम् । बुबुदादर्शसंपन्नं वैजयन्तीविचित्रितम् ॥ २७९॥ एवंविधमहामानं विमानं हंससंयुतम् । विद्याधरैरुपानीतं तदा सिंहयशोऽन्तिके ॥ २८०॥ पञ्चवर्णानि रत्नानि बहुमूल्यानि काञ्चनम् । मुक्ताप्रवालरूप्याणि चित्रनेत्रादिचेलकम् ॥ २८१॥ एकीकृत्य तथा सर्वसारवस्तुसमुच्चयम् । देवाभ्यां दत्तनिधिभिः पूरितं स्मरणादतः ॥ २८२ ॥ ॥ चारुदत्तं समारोप्य समं गान्धर्वसेनया । तद्विमाने महामाने सानुरागं समङ्गलम् ॥ २८३ ॥ शङ्खतूर्यनिनादेन बधिरीकृतदिग्मुखम् । बन्दिवृन्दारकौघेन कलनादविधायिना ॥ २८४ ॥ चातुरङ्गेन सैन्येन तदा चम्पापुरीमसौ । प्रापयामास युगपद् विद्याधरकृतोत्सवम् ॥ २८५ ॥ अक्षीणनिधिके स्थाप्य चारुदत्तं स्वमन्दिरे । गान्धर्वसेनया साधं तौर्यमङ्गलनिस्वनैः ॥ २८६ ॥ तत्रत्यभूपपौरादिसमस्तजनसाक्षिकम् । सिंहासनस्थितं तत्र पूजयामास खेचरः ॥ २८७ ॥ 15 धनं बहु प्रदायोच्चैश्चारुदत्ताय सादरम् । स्वस्रे गान्धर्वसेनायै तथा मानसवाञ्छितम् ॥ २८८ ॥ कृत्वा संभाषणं स्निग्धं प्रशस्य च कुलोचितम् । नतिपूर्वं समापृच्छय प्राप्यानुज्ञामथैतयोः ॥२८९॥ विमानं दिव्यमारुह्य समं खेचरसेनया । तदा सिंहयशाः खेटः खं ययौ निजपत्तने ॥ २९० ॥ चारुदत्तं समालोक्य विद्याधरसुपूजितम् । भूपालादिजनः सर्वस्तुतोष बहुविस्मयः ॥ २९१ ॥ चारुदत्तविधुस्तत्र कुर्वन् बन्धुकुमुद्वताम् । मुदं परं सुखं तस्थौ शुनासीरी यथा दिवि ॥ २९२ ॥ 20 अथाङ्गारामरेणामा कुर्वन् युद्धं पपात खात् । श्यामानियुक्तया पर्णलब्ध्या सरसि धारितः ॥२९३॥ - अग्रे पृष्ठो लिखितमस्तिशिष्यत्वेन प्रधानोऽस्य सुग्रीवाख्यस्य मन्दिरे। दिनानि कानिचित्तस्थौ वसुदेवो मुदाऽन्वितः ॥२९॥ अन्येाश्चारुदत्तस्य महाविभवशालिनः । जगाम मन्दिरं तुझं वसुदेवः स्वलीलया ॥ २९५ ॥ सुघोषवीणया तत्र कुर्वन् गान्धर्वमुत्तमम् । जित्वा गान्धर्वसेनां च वसुदेवोऽवतिष्ठते ॥ २९६ ॥ 25 चारुदत्तस्ततः कन्यां वसुदेवाय धीमते । ददौ गान्धर्वसेनाख्यां चारणादेशकारणात् ॥ २९७॥ ततो विवाहकाले च गोत्रं कुलमजानता । विप्रेण वसुदेवोऽयं पृष्टः संदेहकारिणा ॥ २९८॥ मया भो कस्य वर्णस्य होतव्यो विधिना शिखी । जलमुत्तीर्य सेतुस्थः पश्यति स्म जिनालयम् ॥२९९॥ वासुपूज्यजिनं नत्वा कृत्वा सामायिकं ततः । प्रातरापृच्छदेकं च विप्रं पूजार्थमागतम् ॥ ३०० ॥ केयं पुरी कुतो वीणां दृश्यते सकलो जनः। तद्वाक्यतोऽखिलं ज्ञात्वा प्रबन्धं कन्यकेच्छया॥३०॥ " चम्पान्तःप्राविशत् सद्य उपाध्यायस्य वेश्मनि । अभिवाद्य निवेद्यैष गान्धा दिनकारणम् ॥३०२॥ वीणामवादयच्छिष्यां लज्जनस्तदनुज्ञया" । देशोऽङ्गोऽयं पुरी चम्पा ख्यातैषा क्षितिमण्डले ॥३०३॥ 1 पफ षटकुलकम् , ज षट्कुलकमिदम्. 2 ज विस्तीर्ण. 3 पफ युग्मम् , ज युगलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ त्रिकलम् , ज त्रिकलमिदम्. 7 [पृष्ठे ]. 8 All the three Mss. add this phrase. Some portion is irregularly misplaced here. After No. 293, the lines may be better arranged thus: 2996-300a, 33000-301a, 3036-304a, 3046-305a, 3056-306a&3066-307a, 3016-302a. 3026-303a. The remaining lines get adjusted. 9[वीणा ]. 10[लजालु तदनुज्ञया ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566