Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 466
________________ - १२७. ८१ ] कोशल कथानकम् सुकोशल कुमारेण बिभ्रता यौवनं धनम् । परिणीता विधानेन द्वात्रिंशद्वरकन्यकाः ॥ ४८ ॥ सुकोशलकुमारस्य भोगसंसक्तचेतसः । नैमित्तिकश्चकारेममादेशं कृतनिश्चयः ॥ ४९ ॥ यतिरूपं यदा बालो द्रक्ष्यति प्रीतमानसः । तदा निर्ग्रन्थतां प्राप्य तपः साधु करिष्यति ॥ ५० ॥ ततो रोषं समासाद्य जयमत्या स्वमन्दिरे । भिक्षार्थमपि साधूनां प्रवेशो विनिवारितः ॥ ५१ ॥ कारापिता कुमारार्थं स्वगृहाजिरगोचरा । जयमत्या च वाह्याली हरिहस्तिक्रमोचिता ॥ ५२ ॥ एकद्वित्रिचतुःपञ्चषट्सप्ताष्टक भूमिकाः । प्रासादा विधुसंकाशाः कारिता बहवोऽनया ॥ ५३ ॥ तन्मध्ये पृथिवीसारे प्रासादे गगनस्पृशि । तस्थौ सुकोशलः प्रीत्या मातृधात्र्यादिसंयुतः ॥ ५४ ॥ अथ मध्याह्नवेलायां भिक्षार्थं मुनिपुङ्गवम् । अस्थिचर्मावशेषं च युगान्तनिहितेक्षणम् ॥ ५५ ॥ मासोपवासिनं वीरं प्रविशन्तं स्वमन्दिरे । सुकोशलो ददशैनं प्रासादशिखरस्थितः ॥ ५६ ॥ दृष्ट्वा स्वगृहं प्राप्तं विस्मयव्याप्तमानसः । सुकोशलो विनीतात्मा पप्रच्छेदं स्वमातरम् ॥ ५७ ॥ अम्ब किंनामधेयोऽयं पुरुषः प्राप्य महम् । भूयो विनिर्गतः कस्मात् कथयैतन्ममाधुना ॥ ५८ ॥ सा कौशलं वचः श्रुत्वा शोककोपसमन्विता । जगौ जयमतिः पुत्रं तदानीं सुखमानसम् ॥ ५९ ॥ पुत्र कोऽपि नरोऽधन्योऽनाथः स्वजनवर्जितः । वस्त्रभक्तपरित्यक्तो भिक्षामप्राप्नुवन् कचित् ॥६०॥ समस्तनगरं भ्रान्त्वाऽदत्तदानो गहिल्लकः । प्रविष्टो मगृहं तात श्रमणो गृहभञ्जकः ॥ ६१ ॥ श्रुत्वा जयमतीवाक्यं सुव्रता नाम धात्रिका | जगाद स्वामिनीं तुष्टां मुनिविद्वेषकारिणीम् ॥ ६२ ॥ ” मुनिहीलनसंयुक्तं वचनं तव भाषितुम् । नूनं जयमति क्रूरं न मनागपि युज्यते ॥ ६३ ॥ त्वदीयकुलसंभूता बहवः श्रेष्ठिनन्दनाः । तथा राजसुता हित्वा विभूतिं तृणवत् क्षितौ ॥ ६४ ॥ विहाय सकलं संगं भोगनिःस्पृहमानसाः । महावैराग्यसंपन्ना प्रविष्टा हि तपोवनम् ॥ ६५ ॥ प्राणसाधारणार्थं च भिक्षां गृह्णन्ति साधवः । ग्रामादौ शुद्धचेतस्का जिनधर्मपरायणाः ॥ ६६ ॥ तेनेह हीनं वाक्यं मुनीनां शुद्धचेतसाम् । योयुज्यते न ते वक्तुं संसारार्णवकारणम् ॥ ६७ ॥ धात्रिकाया वचः श्रुत्वा सुव्रताया जगौ सका । तूष्णीभावं समासाद्य तिष्ठ त्वं धात्रिके द्रुतम् ॥६८॥ स्थितायां मौनभावेन तस्यां जयमतीरणात् । जगाद सुप्रभाभिख्या धात्री वचनमादरात् ॥ ६९ ॥ लक्षणैर्व्यञ्जनैर्मुक्तं शरीरं योगिनामिदम् । जाजायते न सौख्यस्य कारणं जगति ध्रुवम् ॥ ७० ॥ बहवो येन दृश्यन्ते रामलक्ष्मणपाण्डवाः । लक्षणैर्व्यञ्जनैर्युक्ता धीराः शूराः सुमेधसः ॥ ७१ ॥ लक्षणैर्व्यञ्जनैर्युक्तास्तथाऽन्ये श्रेष्ठिसूनवः । पुण्यहीना हि ते भिक्षां न लभन्ते कदाचन ॥ ७२ ॥ 23 काष्ठभारी यथैकोऽत्र क्रीत्वा काष्ठानि दुःखितः । आच्छाद्य दुर्बलं वासो भोजनार्थं भ्रमत्यरम् ॥७३॥ लिङ्गिवेषं समादाय तनोर्वा धूलितोऽपि वा । वेषेण येन केनापि बंभ्रमीति पुरान्तरे ॥ ७४ ॥ अत्रैव नगरे श्रेष्ठी विद्यते भौमनामकः । वर्जितो बन्धुभिर्दीनो जननीजनकादिभिः ॥ ७५ ॥ पुण्यहीनस्तरां सोऽयं याचयित्वा जनं जनम् । भुञ्जानस्तत्पुरे भिक्षां भ्राम्यति स्म निरन्तरम् ॥७६॥ अन्यः शाकनिकस्तत्र' चिलाताख्योऽवसत् पुरे । दत्त्वा शाकं धनं सोऽयं गृह्णाति जनहस्ततः ॥७७॥ " धनं दत्त्वा जनायासौ गृह्णाति कनकं वरम् । आरक्षिकेण तत्सर्वं गृहीतं बलतोऽमुतः ॥ ७८ ॥ यदि वेषं समादाय भोजनाभावतः सकः । भिक्षार्थं नगरं सर्वं भ्राम्यति त्रपयोज्झितः ॥ ७९ कुमार तेन जानीहि लोके नानाविडम्बनाः । एवमाद्याः प्रदर्श्यन्ते नराणां पुण्यतो विना ॥ ८० ॥ कारणेनामुना वत्स सत्यं जानीहि मद्वचः । अतः स्थिरमतिर्भूत्वा कुरु राज्यं सुखप्रदम् ॥ ८१ ॥ 20 1 पफ युगलमिदम् ज युगलम्. 2 पफज युगलम् 3 पफज त्रिकलमिदम्. 4 [ प्राणसंधारणार्थं ]. 5 फ यामादौ 6 पफज षट्कुलकमिदम्. 7 [ शाकटिकस्तत्र ]. 8 पफज कुलकमिदम्. Jain Education International ३०७ For Private & Personal Use Only 5 www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566