Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 503
________________ हरिषेणाचार्यकृते बृहत्कथाकोशे [१५०. ३८वृद्धस्य हि मुनेः पार्थे पठन्ती श्रुतमादरात् । आर्यिका तरुणीं यूनो दृष्ट्वा वृद्धां गतप्रभाम् ॥३८॥ सोमशर्मा विलोक्यैवं प्राह पुत्रौ व्रजन् पथि । वेधसा विहितं सुष्ठु विपरीतमिदं भुवि ॥ ३९ ॥ तरुणी या सुता जाता भार्या वृद्धस्य सा कथम् । वृद्धा तु या हि संजाता भार्या यूनो विधेर्वशात् ॥४०॥ वृद्धस्य यदि वृद्धा स्यात् समरूपा नितम्बिनी । यूनोऽपि तरुणी चावी तदा साधुसमागमः ॥४१॥ । उपहासमिमं कृत्वा साधुयुग्मस्य ते त्रयः। जग्मुर्निजगृहं हृष्टाः पापोपार्जनकारिणः ॥ ४२ ॥ सोमशर्मा द्विजो भद्रे कृत्वा कालं बभूव सः । गर्भ वसन्तसेनाया वसन्ततिलका सुता ॥ ४३ ॥ अग्निसोमादिको भूती कालं कृत्वा क्रमेण तौ । जातं कर्मानुभावेन वसन्ततिलकायुगम् ॥ ४४ ॥ ततस्तयाऽतिदुःखेन महाव्याधिगृहीतया । जातं तदर्भकद्वन्द्वं मुक्तमुज्जयनीबहिः ॥४५॥ गृहीतं सार्थवाहाभ्यां तद्युगं कृतवर्धनम् । महाविभवयोगेन कृतवीवाहमङ्गलम् ॥ ४६॥ 10 अग्निभूतिचरो यो हि सोमशर्मा द्विजः सुतः । धनदेवाभिधः सोऽयं त्वत्पतिर्वर्ततेऽधुना ॥४७॥ अग्निभूतिकनिष्ठो यः सोमभूतिसहोदरः । भ्रान्त्वा त्वं तन्वि सा नूनं कमला कमलोपमा ॥४८॥ भवतोर्यः पिता पूर्वं सोमशर्मा षडङ्गधीः । सवेदः श्रोत्रियो विप्रः सर्वमाहनपूजितः ॥ ४९ ॥ साऽधुनात्र भवे मृत्वा वसन्ततिलकाभिधा । माता सास्ते द्वयोस्तन्वि श्रीमदुज्जयनीभवा ॥ ५० ॥ धनदेवस्तया सार्धं पूर्वस्नेहवशीकृतः । इहत्यकामभोगं च भुञ्जानः स वितिष्ठते ॥ ५१॥ 15 एवं हि तिष्ठतस्तत्र सस्नेहं सुरतं प्रति । बभूव सुन्दरः पुत्रः पुत्रजन्माभिलाषिणोः ॥ ५२ ॥ मुनिदत्तवचः श्रुत्वा मदीयं जिनदेशितम् । धर्म गृहीष्यतः सारं तव मे वद सांप्रतम् ॥ ५३॥ निशम्य कमलावाक्यं मुनिदत्तमहामुनिः । बभाण तां गिरा स्पष्टं नर्तयन् शिखिनां गणम् ॥५४॥ त्वद्वाक्यतः स्फुटं तन्वि तत्रयोऽपि जनस्तको । विस्मयव्याप्तचेतस्को जिनधर्म गृहीष्यतः ॥५५॥ मुनिदत्तोदितं श्रुत्वा नत्वाऽमुं भक्तितत्परा । क्षुल्लिकारूपमादाय निर्ययौ कमला पुरात् ॥ ५६ ॥ 20 वसन्ततिलकागेहं मणिरत्नविराजितम् । क्रमेण कमला प्राप श्रीमदुज्जयिनीभवम् ॥ ५७ ॥ तगृहे दारकं दृष्ट्वा रुदन्तं परुषस्वनम् । पठन्ती कमला श्लोकं चकारेषाऽस्य शान्तताम् ॥ ५८॥ पुत्रोऽसि मे शिशो नूनं भ्रातृव्योऽसि सहोदर । त्वं देवरोऽसि मे वत्स मञ्चित्तानन्ददायक ॥५९॥ यस्ते पिता स मे कान्तो बाल प्राणातिवल्लभः । मा क्रन्द पुत्र मा क्रन्द कमलेति जगौ शिशुम् ॥६॥ कमलावाक्यमाकर्ण्य वसन्ततिलका जगौ । अर्थं श्लोकद्वयस्यापि शोभने ब्रूहि मेऽधुना ॥ ६१ ॥ 25 वसन्ततिलकावाक्यं निशम्य कमलाऽपि सा । जगादेमां परिस्पष्टं तोषेण विकसन्मुखी ॥ ६२ ॥ तत्कथां धर्मसंबन्धां महतीं चाम्बके यदि । श्रोतुमिच्छसि भावेन शृणु त्वं तां वदामि ते ॥६॥ परिवारसमायुक्ता धनदेवसमन्विता । वसन्ततिलका तस्थौ तत्पुरस्तत्कथोत्सुका ॥ ६४ ॥ पद्मपत्रसमानाक्षी कमला कमलानना । सितदन्ता जगादेवं वसन्ततिलकोद्यता ॥ ६५ ॥ सोमशर्माऽभवद् विप्रः श्रीमदुज्जयनीपुरि । तत्प्रिया काश्यपी नाम रूपयौवनराजिता ॥६६॥ 30 अग्निसोमादिको भूती तत्पुत्रौ प्रेमतत्परौ । कलाविज्ञाननिष्णातौ ब्राह्मणाचारकोविदौ ॥ ६७ ॥ सुताभ्यां सह यातेन बहिर्भूमिजिनालये । साधु जुगुप्सितौ साधू नितरां सोमशर्मणा ॥ ६८॥ सोमशमा मृति प्राप्य साधुनिन्दापरायणः । सुता वसन्तसेनाया वसन्ततिलकाऽभवत् ॥ ६९॥ सोमशर्मसुतौ कालं कृत्वा द्वावपि शोभने । त्वद्ग: दारकद्वन् संजातं विधियोगतः ॥ ७० ॥ निर्विण्णया त्वया भद्रे तद्दारकयुगं तदा । रत्नकम्बलसंयुक्तं संत्यक्तं नगरीबहिः ॥ ७१ ॥ . . 1फ omits the second line of No. 37 and the first line of No. 38.2 पफज कुलकम्. 3 पफ युग्मम् , ज युगलम्. 4 पफ पुरुषखनम्. 5 पफ युग्मम् , ज युगलम्.. . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566