Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 501
________________ ३४२ हरिषेणाचार्यकृते बृहत्कथाकोशे [१४८.१ १४८. सुभूमचक्रवर्तिकथानकम् । ईशावन्त्यां पुरि श्रीमान् कार्तवीर्यो नृपोऽभवत् । रेवती तत्प्रिया चावीं पीनोन्नतकुचद्वया ॥१॥ अष्टमश्चक्रिणां मध्ये सुभूमश्चक्रनायकः । चक्रेण साधितारातिर्बभूव तनयोऽनयोः॥२॥ सूपकारोऽभवत् तस्य सुभूमस्य कुशाग्रधीः । विजयोपपदः सेनो भक्तादिपचने पटुः ॥३॥ 5 अन्यदा सूपकारेण पायसं शीतलेतरम् । क्षिप्तं भोजनवेलायां भाजनेऽस्य महीभृतः ॥ ४ ॥ तदुष्णं पायसं दृष्ट्वा भाजने चक्रभृत् तदा । पायसोलिप्तसङ्गिं सूपकारं ममार सः ॥५॥ मृतः क्षारसमुद्रान्ते रत्नद्वीपान्तरे वरे । बभूव व्यन्तरो देवो सूपकारोऽस्य भूपतेः ॥६॥ ततस्तापसरूपेण रत्नद्वीपान्तरादरम् । फलान्यादाय संप्राप्य सुभूमं चक्रिणं सकः ॥७॥ दृष्ट्वाऽमुं तापसं चक्री पप्रच्छेदं प्रणम्य सः । फलान्येतानि दिव्यानि कुतो लब्धानि मे वद ॥८॥ " सुभूमचक्रिणो वाक्यं श्रुत्वेदं तापसोऽवदत् । फलान्यमूनि विद्यन्ते मन्मठे धरणीपते ॥ ९॥ निशम्य तापसस्योक्तं सुभूमोऽपि बभाण तम् । फलान्येतानि भो साधो दिव्यानि शीघ्रं देहि मे ॥१०॥ विहाय सकलं राज्यं चलितं फललोभतः । निनाय तापसः क्षिप्रं वार्धिमध्ये नरेश्वरम् ॥ ११ ॥ नीत्वा मिथ्यात्वमेतं तु सूपकारचरोऽमरः । ममार चक्रिणं कोपात् समुद्रसलिलान्तरे ॥ १२ ॥ व्यन्तरेण हतोऽनेन सुभूमश्चक्रभृत् तदा । सप्तमं नरकं प्राप्य संसारं भ्रमति स्म सः ॥ १३ ॥ ॥ इति श्रीसुभूमचक्रवर्तिकथानकमिदम् ॥ १४८॥ १४९. सुप्तपुरुषराज्यदर्शनकथानकम् । अवन्तीविषये दिव्ये श्रीमदुजयिनी पुरी । अस्यां बभूवतुद्वौं हि दारिद्रोपहतौ नरौ ॥१॥ काष्ठादिकं समादाय क्रीत्वाऽस्यां पुरि जीवनम् । कुरुतः स्वस्य तौ दीनौ क्षुत्पम्पाभ्यां कदर्थितौ ॥२॥ अन्यदा ज्येष्ठमासे तौ नानानोकुहसंकुलम् । तृणकाष्ठादिसंकीर्ण मनुष्यौ जग्मतुर्वनम् ॥ ३॥ 20 वैवधं काष्ठसंपूर्णं गृहीत्वा तौ नरौ वनात् । श्रमश्रान्तसमस्ताङ्गौ सपनं प्रापतुः सरः ॥४॥ मुक्त्वा काष्ठभरं तत्र पीत्वा तोयं सुशीतलम् । खेदखिन्नसमस्ताङ्गौ सुप्तौ तौ सरसस्तटे ॥५॥ महाविभूतिसंयुक्तं सिंहासनमधिष्ठितम् । त्रैलोक्यराज्यमैक्षिष्ट तत्रैको निद्रयाऽन्वितः॥ ६॥ उत्थितेन द्वितीयेन नरेणोत्थापितः परः । उत्थापनेऽमुना स्वस्य चुकोपास्मै समुत्थितः ॥ ७ ॥ पतित्वा स पुनः सुप्तो भूमों राज्यदिदृक्षया । पश्यति स्म न तं राज्यं हरिहस्तिधनादिकम् ॥ ८॥ 23 पुनः सुप्तेन नोऽनेन लब्धं राज्यं मनीषितम् । तथा समानुषं जन्म धर्मवद्दुर्लभं पुनः ॥९॥ ॥ इति श्रीसुप्तपुरुषराज्यदर्शनकथानकमिदम् ॥ १४९॥ १५०. धनदेवादिकथानकम् । अवन्तीनामसंयुक्ते विषये धनसंकुले । विद्यते पौरसंयुक्ता श्रीमदुज्जयिनी पुरी ॥१॥ श्रेष्ठी सुहस्तनामास्यां धनद्वादशकोटिकः । भार्या वसन्ततिलका गणिका रूपशालिनी ॥२॥ 30 वसन्ततिलकागर्भ नरस्त्रीयुगलं रतिम् । धवेन सह कुर्वन्त्याः संभूतं दैवयोगतः ॥३॥ तस्मिन् संभूतिमापन्ने तच्छरीरेऽतिदारुणः । कुछूकण्डादयो रोगा बभूवुः कृतवेदनाः ॥ ४ ॥ 1 [शीघ्रं दिव्यानि देहि मे]. 2 [ कच्छू ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566