Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 499
________________ ३४० . हरिषेणाचार्यकृते बृहत्कथाकोशे [१४५. २५- यदा नोपशमं याति तद्दाधस्तच्छरीरके । बहिर्गृहान्तरे दीपं तदा प्रज्वाल्य भाषितः ॥ २५ ॥ पश्यादित्यमिमं पुत्र प्रोद्गतं भासुरप्रभम् । भोजनं कुरु तेनाद्य विकल्पो न विधीयते ॥ २६ ॥ मातृवाक्यं समाकर्ण्य श्रीपालो निजगावमूम् । स्नेहनिर्भरचेतस्कां भयवेपितविग्रहाम् ॥ २७ ॥ क्षत्रियाः कुलसंजाता मानिनः समरेऽम्बिके । जीवितव्यं न मन्यन्ते यथा पौरुषवाञ्छया ॥२८॥ । जीवितं जायतां नो वा गणयन्तः स्वपौरुषम् । युध्यन्ते परचक्रेण सह संग्रामलम्पटाः ॥ २९ ॥ एवमत्रापि जैनेन्द्रं सर्वसत्त्वहितं परम् । जानन्निहाम्बिके धर्म हिताहितविवेकधीः ॥ ३०॥ जीव्यते म्रियते वाऽपि योद्धव्यं सह सेनया । परीषहाख्यया भद्रे नितान्तं भीमया मया ॥३१॥ मातृके यदि जीवामि प्रत्यूषे प्रोदिते रवौ । तदाऽशनप्रवृत्तिः स्यान्मम नूनं मनस्खिनि ॥३२॥ अथवैवं न जानामि साधुमार्गेण साधुना । अशनस्य समस्तस्य प्रत्याख्यानं ममाम्बिके ॥ ३३ ॥ " आराधनासमायुक्तः समाधिर्मम जायताम् । देवाधिदेवता वीरो जिनेन्द्रः शरणं परम् ॥ ३४ ॥ उक्त्वैवं मातरं दीनां श्रीपालो धर्मशुद्धधीः । जलकुण्डं च तत्रत्यं विवेश जलसंभृतम् ॥ ३५ ॥ तनुदाहं विहायायं श्रीपालः सकलं तदा । शीतलध्यानमाविष्टस्तस्थौ मुदितमानसः ॥ ३६ ॥ एवं व्यवस्थिते पुत्रे जननी पुत्रवत्सला । समस्तभुवने दीप प्रज्वाल्य निजगावमुम् ॥ ३७॥ पश्य पुत्र रविं दीप्तं द्योतिताखिलभूतलम् । भोजनं कुरु तेनाशु येन मे जायते सुखम् ॥ ३८॥ 15 निशम्य वचनं मातुः श्रीपालः स्थिरमानसः । बभाण जननी दीनां शोकसंतप्तचेतनाम् ॥ ३९ ॥ यावन्न गुरवो दृष्टाः संसारोत्तारणक्षमाः । तावन्मया न भोक्तव्यं म्रियमाणेन मातृके ॥ ४०॥ उक्तयाऽनेन पुत्रेण चाहूता गुरवोऽनया । ते वदन्ति तकं प्राप्य पुत्रादित्योऽयमुद्गतः ॥४१॥ वयं भिक्षानिमित्तेन संप्राप्तास्तद्गृहं बुध । मद्वाक्यतः स्फुटं तात सांप्रतं कुरु भोजनम् ॥४२॥ गुरुवाक्यं निशम्याशु हसित्वा न्यगदत्तकम् । भवाब्धि त्वत्प्रसादेन तरिष्यामि किल प्रभो ॥४३॥ 20 प्रत्याख्यानं प्रभजद्धिर्भवद्भिर्धर्मकोविदैः । संसारसागरे भीमे प्रपातो मे भविष्यति ॥ ४४ ॥ कुमारनिश्चयं ज्ञात्वा गुरुभिस्तत्त्ववेदिभिः । संसारसागरोत्तारतरण्डीभूतविग्रहः ॥४५॥ उत्तमार्थ समुद्घष्य प्रतिक्रमणदण्डकम् । संस्तरे स्थापितो वीरः श्रीपालो हितमिच्छुभिः ॥४६॥ सहित्वा धीरचित्तोऽसौ क्षुधापम्पापरिश्रमम् । समाधिमरणं प्राप्य श्रीपालस्त्रिदिवं ययौ ॥४७॥ तृष्णाभिभूतदेहेन बालेनापि पटीयसा । प्रत्याख्यानं न तद्भग्नं श्रीपालेन यशखिना ॥४८॥ ॥ इति श्रीपालकथानकमिदम् ॥ १४५ ॥ १४६. नामवादिकथानकम् । दक्षिणापथदेशेऽस्ति नगरं कृषिपत्तनम् । राजाऽत्र विजयादित्यो धीरधीविजयापतिः॥१॥ तस्य वल्लभराजस्य नामवादी बभूव सः । श्रावकः परमः श्रेष्ठी सम्यग्दर्शनभूषितः ॥२॥ विनयाचारसंपन्ना श्राविका दर्शनान्विता । अभवच्छ्रेष्ठिनस्तस्य रमणीयं वसुंधरा ॥३॥ 30 अन्यदा सकले देशे धान्येन परिवर्जिते । दुर्भिक्षं दुर्धरं जातं बुभुक्षाग्रस्तजन्तुकम् ॥४॥ तत्र मध्याह्नवेलायां नामवादी वणिक्पतिः। जिनदेवस्तुतिं कृत्वा गृहे भोक्तुं स तस्थिवान् ॥५॥ ... 1 पफ युग्मम् , ज युगलमिदम्. 2 पफज कुलकमिदम्. 3 पफज युगलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5[संप्राप्तास्त्वद्गहं]. 6 पफ युग्मम् , ज युगलमिदम्. 7 फ has lost some letters. 8 पफ युग्मम् , ज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566