Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 498
________________ --१४५. २४] श्रीपालकथानकम् ३३९ गच्छन्तं नृपसंयुक्तं दृष्ट्वा लोकं समुज्ज्वलम् । पप्रच्छ रिष्टको मत्री व यात्येष नराधिपः ॥६॥ रिष्टकोक्तं समाकर्ण्य लोको वदति तं पुनः । राजा मुनिगणं नन्तु याति भक्तिसमन्वितः ॥७॥ लोकोदितं निशम्याशु रिष्टकः कोपसंगतः । चक्रे वृषभसेनेन महावादं सुदुष्टधीः ॥८॥ ततो वृषभसेनेन तदा वैश्रवणान्तिके । स्याद्वादवादिनाऽनेन रिष्टकोऽयं पराजितः ॥९॥ जितोऽयं मुनिनाऽनेन वादेन नयशालिना । नक्तमग्निसमूहेन ज्वालिता वसतिः क्रुधा ॥ १०॥ । मुनिवृषभसेनाख्यो मुनिभिः सहसा सह । उपसर्ग सहित्वाऽसौ कृतकालो दिवं ययौ ॥११॥ ॥ इति श्रीवृषभसेनमुनिकथानकमिदम् ॥ १४४ ॥ १४५. श्रीपालकथानकम् । पुन्नाटविषये रम्ये दक्षिणापथगोचरे । तलाटवीपुराभिख्यं बभूव परमं पुरम् ॥१॥ गङ्गो राजाऽवसत् तत्र प्रतिपक्षशिवादिकः । रूपिणी तन्महादेवी प्रिया शिवमतिः परा ॥२॥ अस्यैव भूपतेरासीन्मत्री पल्लपतिनृपः । सम्यग्दर्शनसंपन्नः श्रावको नितरां भुवि ॥३॥ तत्प्रिया श्रीमहादेवी श्राविकाचारविग्रहा। गुणी रूपी कुमारोऽस्याः श्रीपालः श्रीसमन्वितः॥४॥ आचार्यों वसुपालाख्यो गुणशीलमहोदधिः। संघनाथस्तपोराशिस्तत्पुरे वसति स्म सः ॥५॥ अन्यदा श्रीमहादेवी परिवारसमन्विता । आषाढसितपक्षे च चतुर्थीदिवसान्विते ॥६॥ गृहकार्यविधिं कृत्वा चारुपुष्पाक्षतान्विता । महाविनयसंपन्ना लक्ष्मीश्रीरूपसंनिभा ॥७॥ उपवासं ग्रहीतुं सा श्रीः पञ्चम्या जिनप्रिया । स्नाताऽपरावेलायामाजगाम जिनालयम् ॥ ८॥ कृत्वा चैत्यनमस्कारं जिनभक्तिपरायणा । प्रापाशु श्रीमहादेवी वसुपालसमीपताम् ॥ ९॥ कृत्वा गुरोः परां भक्तिमुपवासं तदन्तिके । पञ्चम्यां श्रीमहादेवी तस्थौ विनयसंगता ॥ १०॥ .. वसुपालगुरोः पार्श्वे निविष्टां वीक्ष्य मातरम् । श्रीपालस्तत्सुतः प्राह विनयानतमस्तकः ॥११॥ उपवासो हि पञ्चम्या गृहीतो यस्त्वयाऽम्बिके । ममापि जायतां सोऽद्य पापविध्वंसकारणम् ॥१२॥ 20 कुमारवचनं श्रुत्वा श्रीदेवी निजगाद तम् । एवं भवतु मत्पुत्र शोभनं विहितं त्वया ॥ १३॥ वसुपालगुरुं नत्वा भक्तिहृष्टतनूरुहा । जगाम श्रीमहादेवी लीलया निजमन्दिरम् ॥ १४ ॥ श्रीपञ्चमीदिने जाते मध्याह्ने तं परीक्षितुम् । जगाद श्रीमहादेवी श्रीपालं निजनन्दनम् ॥१५॥ कुमार सुकुमाराङ्ग मचित्तानन्दकारण । बुभुक्षाग्रस्तचेतस्क भोजनं कुरु बालक ॥१६॥ जननीवाक्यमाकर्ण्य श्रीपालो निजगाद ताम् । उपवासो गृहीतोऽपि पञ्चम्यास्त्वत्समं मया॥१७॥ 23 भवतीगर्भसंभूतो गुणरञ्जितभूतलः । सांप्रतं तन्न मुञ्चामि म्रियमाणोऽपि मातृके ॥ १८॥ श्रीपालवचनं श्रुत्वा जगौ तं जननी पुनः। उपवासं कुरु स्तोक हसन्त्या गदितं मया ॥१९॥ कुमारणोदिता माता मया सद्भावतोऽम्बिके । उपवासो गृहीतोऽद्य जिनसिद्धादिसाक्षिकः ॥२०॥ उपवासव्रतं नूनं गृहीतं यन्मुनेः स्फुटम् । समीपे तन्न मुञ्चामि संगरोऽयं ममाम्बिके ॥ २१ ॥ निशम्य वचनं माता पुत्रस्य कृतनिश्चयम् । योषमादाय संतस्थे विस्मयव्याप्तमानसा ॥ २२ ॥ 30 अथास्तमनवेलायामादित्येऽस्तमनं गते । उपवासपरिश्रान्तः कुमारः समजायत ॥ २३ ॥ द्रव्यैः सुशीतलैस्तस्य तनुलग्नैरपि स्फुटम् । दाघस्तथाऽपि कायस्य प्रशमं याति न क्वचित् ॥२४॥ 1 पफ श्रावकाचार. 2 पफज त्रिकलमिदम्. 3 पफ युग्मम् , ज युगलम्. 4 पफ युग्मम् , ज युगलम्. 5 [तोक]. 6 पफ युग्मम् , ज युगलमिदम्. 7 [जोषमादाय ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566