Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 508
________________ - १५७. १२ ] शकटालमुनिकथानकम् ३४९ स्थापयित्वा जनं सर्वं जिनायतनबाह्यतः । जिनं मुनिगणं नत्वा प्रविश्यात्र जिनालयम् ॥ २७ ॥ ततो मन्त्रनिमित्तेन जिनचैत्यालयान्तरे । विवेश भक्तिसंपन्नो राजाचार्योऽभिसारकः ॥ २८ ॥ जिनायतनगर्भस्थास्त्रयोऽपि प्रीतमानसाः । खदुःखसुखसंपन्नास्तिष्ठन्ति कृतजल्पनाः ॥ २९ ॥ आचार्यपादयोर्यावच्छिरसा भूतलस्पृशा । करोति पतनं राजा जानुस्पृष्टमहीतलः ॥ ३० ॥ तावदादाय वेगेन खड्गधेनुं सिताननाम् । हत्वा तया गले भूपं नष्टोऽयमभिसारकः ॥ ३१ ॥' क्षुरिकैकप्रहारेण विह्वलीभूतमानसः । पतित्वा धरणीपीठे ममारायं महीपतिः ॥ ३२ ॥ मृतं महीपतिं दृष्ट्वा पतितं तं जिनाग्रतः । दध्यौ स्वचेतसि क्षिप्रमाचार्योऽयं कुशाग्रधीः ॥ ३३ ॥ उपप्लवोऽयमीदृक्षः शमनं याति निश्चितम् । न विनात्मविघातेन विहितेन महीतले ॥ ३४ ॥ एवं विचिन्त्य योगीन्द्रो नृपरक्तं प्रगृह्य सः । करेणैतां च तत्कुड्ये लिलेखाक्षरपतिकाम् ॥३५॥ मयेदं कर्म नो लोक विहितं नियतं भुवि । कृतमेतदिदं क्षिप्रमभिसारेण सांप्रतम् ॥ ३६ ॥ लोकापवादभीतेन मुनिवेषविधायिना । उपप्लवविनाशार्थं मया स्वस्य वधः कृतः ॥ ३७ ॥ एवंविधां हि तत्कुये लिखित्वाऽक्षरपतिकाम् । खनिन्दनादिकं कृत्वा जिनेन्द्रपदसंनिधौ ॥ ३८ ॥ जिनेन्द्रदीक्षया शुद्धः सर्वत्यागं विधाय च । स्मरन् पञ्चनमस्कारं धर्मध्यानपरायणः || ३९ ॥ स्वकीयमुदरं हत्वा करवाल्याऽतितीक्ष्णया । समाधिमरणं प्राप्य सूरिरेष दिवं ययौ ॥ ४० ॥ * वीरसेन कुमारोऽपि दृष्ट्वैतौ मृतिमागतौ । उपसर्ग चकारास्य संघस्य सकलस्य सः ॥ ४१ ॥ जिनमन्दिरसद्भित्तौ प्रवाच्याक्षरपङ्क्तिकाम् । आचार्यलिखितां स्पष्टां निजाभिज्ञानसंगताम् ॥४२॥ स्वनिन्दनविधिं कृत्वा जिनधर्मविधायकः । वीरसेनकुमारोऽयं तस्थौ कृतजिनस्तुतिः ॥ ४३ ॥ ॥ इति श्री अभिसारशस्त्र निहतजयसेननृपतिकथानकमिदम् ॥ १५६ ॥ * 1 पफ युग्मम् ज युगलमिदम्. 2 पफज कुलकम्. 3 ज आचार्यालिखितां 4 पफ अभिशारद. 5 पफ No. 156, ज No. 155. 6 [ वेदाङ्गस्मृति ]. 7 पफज चतुष्कुलकमिदम्. Jain Education International 5 १५७. शकटालमुनिकथानकम् । ॥ अभवत् पाटलीपुत्रे नन्दो नाम महीपतिः । सुनन्दा तन्महादेवी नन्दिताशेषबान्धवा ॥ १ ॥ अस्यैव भूपतेर्मत्री शकटालो महापतिः । महाबन्धुत्वमापन्नः प्रीणिताशेषभूपतिः ॥ २ ॥ अथ साधुजनाकीर्णे विषये वत्सकाभिधे । आसीदत्र धनापूर्णा कौशाम्बी नगरी परा ॥ ३ ॥ सुभूतिर्ब्राह्मणस्तस्यां तद्भार्या कपिलाभिधा । द्वावभूतां सुतौ तस्यां रूपराजितविग्रहौ ॥ ४ ॥ आद्येोऽपराभिधो ज्ञेयो वेदस्मृतिविवर्जितः । सोमिल्लारमणीकान्तो मुग्धभावो प्रियंवदः ॥ ५ ॥ अपरो वेदवेदाङ्गः" स्मृतिशास्त्रार्थकोविदः । समस्तलोकविख्यातः सुप्रभाख्यप्रियापतिः ॥ अन्यदा दुःखसंतप्ता सोमिल्ला दीनमानसा । उपोषिता प्रयत्नेन व्रतं दुःखवताविधिम् ॥ ७ ॥ अवसाने विधेरस्य मूर्खकर्कशतायुजः । द्विजस्य भोजनं पश्चाद्दातव्यं विधियोगतः ॥ ८ ॥ इदं विचिन्त्य सा तत्र सोमिल्लाऽपरनामकम् । भोजयित्वा निजं कान्तं मृष्टाशनविधानतः ॥ ९ ॥ दत्त्वाऽस्मै कृष्णवस्त्राणि तथा कृष्ण वृषद्वयम् । कृष्णोपकरणं सा तं विससर्ज जुगुप्सितम् ॥१०॥ * भुक्त्वा तद्भोजनं सोऽपि निर्गत्य शनकैर्गृहात् । उक्तोऽहमनया मूर्खो विवेश गहनं वनम् ॥११॥ नानाश्वापदसंकीर्णे नानातरुसमाकुले । पादयोर्हि पपातायं देवताया भयोज्झितः ॥ १२ ॥ 30 For Private & Personal Use Only 10 15 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566