Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 480
________________ - १३४. ४९ ] श्रीधरमुनिकथानकम् ३२१ निवृत्याह्निकीं पूजां जितशत्रुजिनेशिनाम् । आहूय तां निजाभ्याशं पप्रच्छेदं कुतूहलात् ॥१६॥ अम्ब किं कारणं जाता दुर्बला शोकसंयुता । केन वाऽपकृतं तेऽद्य कथयैतन्मम स्फुटम् ॥१७॥ जितशत्रोर्वचः श्रुत्वा धात्रिका निजगावमुम् । अष्टाह्निकमहं पुत्र कुर्वती स्वगृहे स्थिता ॥ १८ ॥ · भूयोऽपि भूभुजा प्रोक्ता धात्रिका श्रीतमानसा । मनोऽभिवाञ्छितं मातस्त्वं वरं ब्रूहि सांप्रतम् ॥ १९ ॥ भूयोऽप्यवाचि भूपालस्तया धात्रिकया तदा । प्रीतोऽसि यदि मे जैनीं पूजां तां मत्कृते कुरु ॥२०॥ भूयोऽप्यसौ समारेभे तदर्थं जिनपूजनम् । धात्रिकाऽष्टोपवासं सा चकार प्रीतमानसा ॥ २१ ॥ हिमवद्भिरिसंभूतपद्मद्रहनिवासिनी । विदित्वा तत्तपोमार्गं सामान्यनरदुःकरम् ॥ २२ ॥ निजेन परिवारेण श्रीदेवी प्राप्य तामसौ । हृष्टा तदुपवासान्ते सत्रौ भर्मकुटैररम् ॥ २३ ॥ महापूजाविधानेन पूजयित्वा पुनः पुनः । श्रीदेवी धात्रिकां भक्त्या जगाम निजमालयम् ॥ २४ ॥ श्रीदेवीविभवं दृष्ट्वा धात्रिका मुग्धमानसा । निदानं तद्विभूत्यर्थं कृत्वा पञ्चत्वमाप सा ॥ २५ ॥ ० ततो जम्बूमति द्वीपे वास्ये भरतनामनि । जाता पद्महदे देवी संभूते हिमवद्विरौ ॥ २६ ॥ इलावर्धनकस्थानं श्रीदेवी प्राप्य सत्वरम् । लोकानां दर्शयामास स्वनमेतन्निशि द्रुतम् ॥ २७ ॥ भगवन्नगरमायाता श्रीदेवी श्रीगृहं मम । कारयित्वा द्रुतं भक्तिं कुरु लोक यथाविधि ॥ २८ ॥ भवद्भ्यो येन गच्छामि' वरमिष्टमहं द्रुतम् । पूजाविधायिनां नृणां भक्त्या तुष्यन्ति देवताः ॥ २९ ॥ तद्वाक्यतो विधायाशु श्रीगृहं ध्वजभूषितम् । महिमानं चकारात्र लोकः पुष्पादिसंपदा ॥ ३० ॥ 15 श्रीदेवी श्रीगृहे दृष्ट्वाऽपचितिं तज्जनैररम् । क्रियमाणामिलादेवी ददर्श स्वगृहे स्थिता ॥ ३१ ॥ ततो द्वादश वर्षाणि पुत्रार्थं पुत्रवर्जिता । श्रीदेवी श्रीगृहे पूजामिलादेवी चकार सा ॥ ३२ ॥ इलादेवीकृतां पूजां स्वस्य दृष्ट्वा महादरात् । स्वयंप्रभजिनं प्राप्य श्रीदेवी निजगाविदम् ॥ ३३ ॥ भगवन् मत्पुरे पूतदिव्यज्ञानैकलोचन । इलादेव्याः सुतो भावी न वेति वद मेऽधुना ३४ ॥ श्रीदेवीवाक्यमाकर्ण्य स्वयंप्रभजिनोऽवदत् । इलादेव्या सुतो भावी देवि नाकपरिच्युतः ॥ स्वयंप्रभजिनेनोक्तं निशम्य सहसा सका । प्राप्येलावर्धनं देवीं निशि स्वप्ने बाण ताम् ॥ इलादेवि स्फुटं भावी मत्प्रसादेन त्वत्सुतः । वर्धमानाभिधो देवयुत्वा सौधर्मनाकतः ॥ श्रीदेवीवचनं श्रुत्वा कर्णामृतरसायनम् । इलादेवी सुखं तस्थौ तोषकण्टकिताङ्गिका ॥ ३८ ॥ क्रमतो हि यतो दत्तः श्रीदेव्यास्तनयोऽमुतः । ततः श्रीदत्तनामायं जनकेनेति शब्दितः ॥ ३९ ॥ इलावर्धनसंज्ञोऽयमिलापुरसमुद्भवः । इलादेवीसमुत्पन्नो जितशत्रोः सुतस्ततः ॥ ४० ॥ साकेताधिपतेः पुत्र्या ह्यंशुमत्यभिधानया । स्वयंवरे धृतश्चार्या श्रीदत्तः श्रीसमन्वितः ॥ ४१ ॥ अंशुमत्या समायातः शुकः क्रीडनको चितः । कलकोलाहलोपेत इलावर्धनपत्तनम् ॥ ४२ ॥ दीव्यतोरनयो द्यूते दम्पत्योरक्षसंभवे । नादं विदधतोर्मन्दमन्योन्यप्रीतचित्तयोः ॥ ४३ ॥ अंशुमत्या जिते कान्ते लीलाविक्षिप्तपक्षकः । लिखति प्रीतचेतस्को भुवि लीहाद्वयं शुकः ॥ ४४ ॥ * जितायामंशुमत्यां च तथा संततमिद्धधीः । श्रीदत्तेन लिखत्येष लीहामेकां शुको भुवि ॥ ४५ ॥ ३० एवं कृते सति क्षिप्रं भूभुजा रोषमीयुषा । ग्रीवायामाहतो दुःखी ममार बत पूषकः ॥ ४६ ततः पञ्चत्वमासाद्य कीरो मन्दकषायतः । बभूव व्यन्तरो देवो रूपराजितविग्रहः ॥ ४७ ॥ अन्यदा मेवमालोक्य सौधस्थो विलयं गतम् । श्रीदत्तभूपतिः सद्यो वैराग्यमगमत् तदा ॥ ४८ ॥ वितीर्य सकलं राज्यं सुताय विनतात्मने । वरधर्मान्तिके नूनं श्रीदत्तो मुनितामितः ॥ ४९ ॥ ३५ ॥ 20 1 पज युगलम् फ युगलमिदम् 9 [ यच्छामि ]. 3 पफज त्रिकलमिदम्. 4 पफज युगलमिदम्. बृ० को ० ४१ Jain Education International ३६ ॥ ३७ ॥ For Private & Personal Use Only 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566