Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 494
________________ -१४२.६] अभिनन्दनादिमुनिकथानकम् गुणयुक्तानि नामानि यथैतानि भवन्ति मे । सर्वाणि मातुल क्षिप्रं तवं विदधाम्यहम् ॥ २८॥' अवाचि मत्रिणा भूयः कुमारः पुरतः स्थितः । एवं भवतु विस्पष्टं नरवृन्दारकप्रभो ॥ २९ ॥ एवं प्रबोधिते तस्मिन् कुमारे बुद्धिशालिनि । सुबुद्धिनामयुक्तेन मत्रिणा मातुलेन हि ॥३०॥ अत्रान्तरे जिनो नेमिः केवली संघसेवितः । आजगाम तमुद्देशं महापल्लवदेशतः ॥ ३१॥ नेमिनाथं समालोक्य स्वपुरोद्यानमागतम् । प्राप धान्यकुमारोऽयं भक्तिनिर्भरमानसः ॥ ३२॥ त्रिःपरीत्य तमीशानं भक्त्या नत्वा पुनः पुनः। पप्रच्छ स्वभवं चायुः कुमारो नेमिनायकम् ॥ ३३॥ कुमारवचनं श्रुत्वा केवलज्ञानलोचनः । नेमिनाथो जगादेमं महावैराग्यसंगतम् ॥ ३४ ॥ कुमारान्यभवे राजाऽशोकमामाऽभवत् प्रभुः । सांप्रतं धान्यनामा त्वं स्वल्पायु गनिःस्पृहः॥३५॥ कृत्वा कालं समाधानात् कुमार त्वं सुधीरधीः । निहत्याशेषकर्माणि सिद्धिं यास्यसि नीरजाः॥३६॥ अन्यजन्मभवं श्रुत्वा स्वस्यायुः स्वल्पमप्यदः । नेमिनाथान्तिके दीक्षां कुमारः समशिश्रियत् ॥३७॥ 10 दीक्षामादाय जैनेन्द्रीं पूर्वकर्मानुभावतः । भिक्षां धान्यकुमारोऽयं लभते न कदाचन ॥ ३८॥ कदाचिदैवयोगेन लभते यदि पारणम् । भूयोऽपि वमनं योगी विदधाति पुनः पुनः ॥ ३९॥ अनेन साधुना सार्धं यदि भिक्षां भ्रमत्यसौ । पूर्वकर्मानुभावेन लभते न मनागपि ॥४०॥ काकतालीययोगेन प्राप्नोति यदि भोजनम् । भूयश्छदि करोत्येष प्राक्तनाशुभगौरवात् ॥४१॥ अन्यदा वीक्ष्य तच्छदि दत्तो विणुकयौषधौ । मुनेश्छर्दिन संजाता तदौषधविधानतः ॥ ४२ ॥ 15 प्रायश्चित्तादिकं कृत्वा प्रतिक्रमणमेव च । विहरन् स मुनिः प्राप तदानीं शूरपत्तनम् ॥ ४३॥ तत्पुरोत्तरदिग्भागे यमुनापूर्वरोधसि । तस्थौ प्रतिमया धीरः स मुनिः कर्महानये ॥४४॥ अथ सौरिपुरे राजा साधितारातिमण्डलः । बभूव यमुनापको यमुनापतिस्प्रधीः ॥४५॥ मृगयार्थ महासैन्यः कोपारुणनिरीक्षणः । जगाम यमुनापङ्कस्तां दिशं दैवयोगतः ॥४६॥ ततो निवर्तमानः सन् प्रतिमास्थं तकं मुनिम् । विलोक्य स नराधीशः सहसाऽयं रुषं ययौ ॥४७॥ 20 दर्शनेनास्य नग्नस्य शकुनोऽपि न मेऽभवत् । जगाम स्वपुरं राजा पूरयित्वा शरैरिमम् ॥४८॥ उपसर्ग सहित्वाऽस्य धीरो धान्यमुनिस्तदा । मोक्षं जगाम शुद्धात्मा निहताशेषकर्मकः ॥४९॥ मुनेर्धान्यकुमारस्य सिद्धिक्षेत्रं तदद्भुतम् । विद्यते पूज्यतेऽद्यापि भव्यलोकैरनारतम् ॥ ५० ॥ स नृपो यमुनापङ्कः प्राप्य कुष्ठं हि तद्भवे । जगाम नरकं घोरं रौद्रध्यानपरायणः ॥५१॥ ॥ इति श्रीधान्यकुमारमुनिकथानकमिदम् ॥ १४१॥ १४२. अभिनन्दनादिमुनिकथानकम् । अत्रैव भरते वास्ये दक्षिणापथसंभवे । विद्यते विभवोपेतं कुम्भकारकृतं पुरम् ॥ १॥ दण्डवेगोऽभवद् राजा तत्पुरे साधिताहितः । तत्प्रिया सुव्रता नाम रूपयौवनगर्विता ॥२॥ अस्यैव भूपतेर्मत्री बालको नाम विश्रुतः । जिनशासनविद्वेषी मुनिसंघपराङ्मुखः ॥३॥ अभिनन्दनपूर्वाणि तत्पुरं जनसंकुलम् । शतानि पञ्च साधूनामागतानि निजेच्छया ॥४॥ वादेन चतुरङ्गेण खण्डिकाख्येन साधुना । जितोऽयं बालको मत्री सभायां नृपसंनिधौ ॥ ५॥ संबद्धेन महादेव्याः कूटमत्रं विधाय च । राजाऽयं रोषमानीतो मत्रिणा मुनिभिः समम् ॥ ६॥ 1 पफज युगलमिदम्. 2 पफज युगलमिदम्, 3 [राजाऽशोकनामा ]. 4 पफज त्रिकलमिदम्. 5 [षधो]. 6 [संबन्धेन ]. . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566