Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 481
________________ ३२२ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १३४. ५०गृहीतसर्वशास्त्रार्थों 'कृतश्चैकविहारताम् । संप्राप्तः श्रीदत्तो योगी तपोनिहितमानसः॥ ५० ॥ कदाचित् स्वपुराभ्याशे हेमन्ते हिमसंकुले । नक्तं प्रतिमया तस्थौ श्रीदत्तो धर्मधीरयम् ॥५१॥ . अथ कीरचरो देवो व्यन्तरः श्रीदत्तं मुनिम् । विवेद वधकं स्वस्य विभङ्गज्ञानयोगतः ॥ ५२ ॥ आगत्य च तमुद्देशं शीतं वातं विधाय सः । सिञ्चति स्म मुनि कोपाजलवर्षेण भूयसा ॥ ५३॥ 5 श्रीधरोऽपि मुनिस्तत्र सहित्वा तं परीषहम् । व्यन्तरेण कृतं घोरं निर्वाणमगमल्लघु ॥ ५४॥ ॥ इति श्रीधरमुनिकथानकम् ॥ १३४ ॥ १३५. वृषभसेनमुनिकथानकम् । उज्जयिन्यां पुरि श्रीमान् प्रद्योतो नाम भूपतिः । बभूव तन्महादेवी ज्योतिर्माला प्रभोज्वला ॥१॥ अन्यदाऽसौ महीपालो हस्तिनं मदशालिनम् । जगाम सहसा धर्तुं वनं नानानगाकुलम् ॥२॥ " आरूढो हस्तिनं तत्र प्रद्योतो मदनिर्भरम् । गृहीत्वाऽमुं बली नागो विवेश गहनं पुनः॥३॥ हस्तिनो धावतो वेगात् तरुशाखां प्रगृह्य सः। प्रद्योतभूपतिस्तस्थौ गजोऽन्यत्र गतो बली ॥४॥ उत्तीर्य तरुतो राजा विषयोन्मुखतां व्रजन् । एवं हि खेटकग्रामं संप्रापद् देवयोगतः ॥ ५॥ तत्रत्यक्षेत्रसामीप्ये क्षुधापम्पाकदर्थितः । कूपान्तं प्राप्य संतस्थे प्रद्योताख्यो महीपतिः ॥ ६॥ जिनपालितसंज्ञस्य ग्रामकूटस्य कन्यका । जिनमत्या जलं लातुं जिनदत्ताऽगमत् प्रधिम् ॥७॥ 15 दृष्ट्वा तां कन्यकां राजा तृष्णया शुष्कतालुकः । रूपयौवनसंयुक्तां जलपानं स याचते ॥ ८॥ जलपानं प्रदायास्मै स्तोकं कन्या पुरःस्थिता । कृत्वैकं वर्करं किंचिद्ददौ नीरं तदिच्छया ॥९॥ पाययित्वा जलं भूपं संप्राप्य निजमन्दिरम् । कथयामास तद्वाता निजतातस्य कन्यका ॥ १० ॥ ग्रामस्यास्य बहिः कोऽपि नरस्तिष्ठति शोभनः । गत्वा तदन्तिकं शीघ्रं स्वगृहं तं त्वमानय ॥११॥ सुतावचनतस्तेन ग्रामकूटेन वेगतः । निजगेहं समानीतो भूपतिः परमाकृतिः ॥ १२ ॥ 20 यावत् स तिष्ठते राजा तगृहे सुखलीलया । तावत् तन्मार्गतः सर्वः स्कन्धावारः समागतः ॥१३॥ दृष्टो नराधिपोऽमीभिस्तद्गृहे प्रीतमानसैः । ग्रामकूटेन सा कन्या वितीर्णाऽस्मै प्रमोदिना ॥१४॥ ततः प्रीतिं परां प्राप्य सामन्तादिपुरस्सरम् । नरेन्द्रो जिनदत्तायै महादेवीपदं ददौ ॥१५॥ श्वशुरं° पूजयित्वाऽत्र महाविभवसंपदा । श्रीमदुज्जयिनी राजा विवेश परमोत्सवाम् ॥ १६ ॥ अन्तःपुरमिदं सर्वं विहाय स नराधिपः । जिनदत्तासमं भोगं बुभुजे प्रीतमानसः ॥१७॥ 25 अन्यदा वारिमध्ये च पतितो मदकुञ्जरः । श्रुत्वा वार्तामिमां राजा निर्जगाम पुराद्धहिः ॥१८॥ तत्काले जिनदत्ताऽपि कुर्वती स्वस्य मण्डनम् । श्रुत्वा धवं बहिर्यान्तं सरोषा स्वगृहे स्थिता ॥१९॥ खकान्तं निर्गतं दृष्ट्वा तदानीं तत्पुरन्ध्रयः। वदन्ति स्म तदध्यक्षं तोषविस्फारितेक्षणाः ॥२०॥ वयं वल्लभिकाः पूर्व स्वभर्तुःप्राणतोऽधिकम् । अस्या भयाद् वचः स्थातुं स्वान्तिके न ददात्ययम् ॥२१॥ श्रुत्वा तद्वचनं कोपाजिनदत्ता त्वरावती । स्वकीय मन्दिरं हित्वा तस्थौ सा परवेश्मनि ॥ २२ ॥ 3) विलोक्य हस्तिनं राजा संप्राप्य निजमन्दिरम् । जिनदत्तामदृष्ट्वाऽत्र पप्रच्छान्यं नरं पुनः ॥२३॥ नरेन्द्रवचनं श्रुत्वा बभाणायं नरः प्रभुम् । जिनदत्ता रुष प्राप्य हित्वा धवसमागमम् ॥ २४ ॥ 1 ज कृतचैक. 2 फज श्रीधरो. 3 फज श्रीधरं. 4 [श्रीदत्त व्यन्तरो मुनिम्]. 5 [श्रीदत्तमुनि ]. 6 पफ विषयोन्मुषता. 7 ज प्रधि-कूपम्. ४ज प्रमोदिता. 9 पफ सुखरं, 10 धवं च समागमम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566