Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 472
________________ -१२७. २७९ ] सुकोशलकथानकम् ३१३ ततः प्रज्ञप्तिरुत्थाय जगादेमं पुरःस्थितम् । करोमि प्रेषणं तेऽहमादेशं देहि मे प्रभो ॥ २४७॥ ततो विद्याकुमारेण प्रोक्ता तद्वचनेन सा । मनोहरीचरी ब्रूहि खेचरीमिदमादरात् ॥ २४८ ॥ विद्युन्मालीवचः श्रुत्वा प्राप्य सा तं जगाविति । मनोहरि स्मर क्षिप्रं पूर्वस्थानं प्रयत्नतः ॥२४९॥ विद्यादेवतया प्रोक्तं निशम्य द्रुतमादरात् । विरलोपपदा वेगा जाता जातिस्मरी पुनः॥२५० ॥ चण्डवेगोऽपि तां दृष्ट्वा तरां संतुष्टमानसः । विवाहं तत्समं चके वित्तसंयोगकारणात् ॥ २५१॥ गच्छन्तौ वापि तौ दृष्ट्वा हिमवत्पर्वतोपरि । सन्नीतौ पञ्चतावाप्तिं प्रतिसूर्येण संयुगे ॥ २५२ ॥ ततो गङ्गानदीतीरे वरे पश्चिमदक्षिणे । अस्ति कोशलदेशस्था साकेता नगरी परा ॥ २५३॥ अस्यां सागरसेनाख्यो विद्यते वणिजां पतिः । धनश्रीरस्य कान्ता च रूपातिशयशालिनी ॥२५४॥ विद्युन्मालीचरो मृत्वा रूपराजितविग्रहः । बभूव विनयोपेतः सिद्धार्थस्तनयोऽनयोः ॥ २५५ ॥ मगधाविषये चासीत् पुरे राजगृहाभिधे । समुद्रविजयः श्रेष्ठी तत्प्रिया सुमतिः प्रिया ॥ २५६ ॥1॥ ततो. विरलवेगाऽपि कालं कृत्वा सुताऽनयोः । बभूव सुन्दराकारा जयादिमतिरुत्तमा ॥ २५७ ॥ वितीर्णा जनकेनेयं सिद्धार्थेन प्रभावता । परिणीता विधानेन सा कान्ता श्रेष्ठिनाऽमुना ॥ २५८॥ अथ सौधोपरि स्पष्टं तिष्ठन् सत्कान्तया सह । विद्याधरयुगं गच्छद् गगने बालविग्रहम् ॥२५९॥ दृष्ट्वेदं सुन्दराकारं सिद्धार्थः प्रीतमानसः । मूर्छामासाद्य वेगेन जातो जातिस्मरः पुनः ॥२६॥ बालं विहाय मामेष महावैराग्यसंगतः। विनयंधरसामीप्ये दीक्षितो मत्पिता ध्रुवम् ॥ २६१ ॥ 15 विहरन् मगृहं विष्टो भिक्षार्थ मत्पिता ततः । धृतो न केनचित् साधुः सिद्धार्थः पूर्वबान्धवः ॥२६२॥ अहं च चण्डवेगाख्यः कालं कृत्वा महामनाः । जातो जयमतीगर्भ नूनं पुत्रः सुकोशलः ॥२६३॥ स्मरन् पञ्चभवान्यावत् सिद्धार्थखात्मनोऽपि च । तावद्वन्धुजनः सर्वो जयमत्या सहागतः ॥२६४॥ सुप्रभा तत्प्रिया प्राप्ता तदन्तं गुर्विणी प्रिया । गर्भस्थस्यैव पुत्रस्य राज्यं दत्त्वा तदाऽखिलम् ॥२६५॥ सिद्धार्थाख्यगुरोः पार्श्व सतस्तस्य महात्मनः । सुकोशलो दधौ दीक्षां तदा जैनेश्वरीं मुदे ॥२६६॥ 20 तदा जयमती करा चार्तध्यानपरायणा । कालं कृत्वाऽभवद् व्याघ्री मगधाविषये गिरौ ॥२६७॥ अथ तत्पर्वते साधू चातुर्मासोपवासिनौ । तस्थतुर्वृक्षमूले तो पितापुत्रौ घनागमे ॥ २६८ ॥ ततो धनागमेऽतीते पारणार्थ महामुनी । प्रवृत्तौ नगरं गन्तुं तो सिद्धार्थसुकोशलौ ॥ २६९ ॥ दृष्ट्वा तौ योगिनौ तत्र कोपारुणनिरीक्षणा । चुकोप सहसा व्याघ्री सा तदा परुषस्वना ॥२७॥ आदाय तो निरालम्बं प्रत्याख्यानं महामुनी । ध्यायन्तौ परमं तत्त्वं कायोत्सर्गेण तस्थतुः॥२७१॥ 25 सिद्धार्थ प्रथमं व्याघ्री विपाद्य नखकोटिभिः । ममार चरमं कोपात् तनयं च सुकोशलम् ॥२७२॥ पितापुत्रौ तदा साधू कालं कृत्वा समाधिना । दिवि सिद्धार्थसिद्धौ तावहमिन्द्रत्वमापतुः ॥२७३॥ शिशुभिः सह सा व्याघी भर्तारं तनयं तथा । भक्षयित्वा रुषा पापा स्वस्थाने तस्थुषी पुनः ॥२७४॥ सुकोशलकरे दृष्ट्वा कालादितिलकं तदा । व्याघ्री स्खनिन्दनासक्ता जाता जातिस्मरी पुनः ॥२७५॥ संसारनिन्दनं कृत्वा सर्वत्याग मृति तथा । सुरलोकं सका प्राप्य शुभध्यानपरायणा ॥ २७६ ॥ 30 श्रीकान्ताप्रमुखाः कान्ताः सिद्धार्थस्य महात्मनः । सुकोशलस्य च क्षिप्रं गुणार्यान्ते प्रवव्रजुः॥२७७॥ उग्रं तपो विधायाशु समाधि प्राप्य ताः पुनः । सुरलोकं परिणापुर्नानातोद्यकलखनम् ॥ २७८ ॥ पद्मावत्या वराङ्गस्य सुकोशलनृपस्य च । यशोधरमुनेः पार्थे श्रुत्वा चरितमादरात् ॥ २७९ ॥ 1 पफ क्षिप्रं. 2 [चित्तसंयोग ]. 3 पफज युगलमिदम्. 4 पफज कुलकमिदम्. 5 [प्राप]. बृ० को० ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566