Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 396
________________ - ९७. १८५ ] नीललोहितकथानकम् २३७ १६५ ॥ जातमात्राऽपि सा पुत्री नवमे मासि दुःखतः । निर्विण्णया महादेव्या परिमुक्ता गुहान्तरे ॥१५३॥ अत्रैव नगरे कान्ते सोमशर्माऽभवद् विजः । भार्याऽस्य सोमिला नाम प्राणेभ्योऽपि गरीयसी ॥१५४॥ बभूवुरनयोरस्याश्चतस्रस्तनयाः पराः । भद्रा खन्दा तथा सौम्या वैरिणी नाम विश्रुता ॥ १५५ ॥ अन्यदैताश्चतस्त्रोऽपि देवतार्चनकारणात् । जग्मुः पुष्पाणि चादातुमुद्यानवनमादरात् ॥ १५६ ॥ गुहायां च मोमेति नादं विदधतीं तदा । विलोक्य बालकां कान्तां चतस्रो विस्मयं ययुः ॥ १५७॥ ' अस्या विधाय नामेदमुमाख्यं भुवि विश्रुतम् । आदायेमां चतस्रोऽपि ययुर्जिनगृह' तकाः ॥ १५८ ॥ ततस्ताभिरुमा बाला बालादित्यसमप्रभा । वासवस्य महादेव्याः मित्रवत्याः समर्पिता ॥ १५९ ॥ संवर्धननिमित्तेन तद्रूपाहितचेतसा । मित्रमत्या च सा बाला धात्रिकायाः समर्पिता ॥ अन्यदेन्द्रपुराधीशश्चन्द्रसेनो महीपतिः । गिरिकर्णिकया सार्धं रूपवत्या स्वकान्तया ॥ तदा धराविहारेण विहरन् विस्मयाकुलः । श्रावस्तीं नगरीं प्राप पताकावलिराजिताम् ॥ विलोक्य तामुमामत्र मित्रवत्याः समर्पिताम् । गिरिकर्णाभिधा खेटी जग्राह बहुविस्मया ॥ आदाय तामुमां साऽपि रूपराजितविग्रहा । पुत्रीं पुत्रविहीनायास्तनूजाया ददौ पुनः ॥ तया सुतानुरागेण स्वपुरं प्राप्य बालिका । वृद्धिं नीता प्रयत्नेन जाता विद्यासमन्विता ॥ देवकूटपुरेशाय वज्रवेगाय बालिका । खेचराय वितीर्णा सा यौवनस्थाऽनया परा ॥ १६६ ॥ ततोऽसौ दत्तमात्रायामुमायां दयितो मृतः । स्वच्छन्दा सा मदोन्मत्ता देवदारुखगं ययौ ॥१६७॥ ” हतां दिने दिने श्रुत्वा कन्यामेकैककामसौ । तथाऽपि देवदारुस्तामीश्वराय ददौ तदा ॥ १६८ ॥ भवोऽपि च तया सार्धमुमया प्रीतचेतसः । विजयार्धगिरौ तस्थौ भुञ्जानः सुखमुत्तमम् ॥ १६९ ॥ जटामुकुटधारीशो भूतिधूसरिताङ्गकः । कर्ता सर्वस्य लोकस्य स्वयंभूरहमुत्तमः ॥ १७० ॥ एवंविधस्तयाधीशो मन्यमानः स्वमादरात् । अवतारं चकारासौ दक्षिणे भरते भुवि ॥ अत्र लोकस्य विख्यातः शैवधर्मं प्रकाशयेत् । शैवाचार्यैः समं सर्वैर्बहुभिः परिवारितः १७२ ॥ 20 उमया सह कुर्वाणः स्वेष्टदेशेषु मैथुनम् । चकार संगतः प्रीतो विहारं द्वादशाब्दकम् ॥ १७३ ॥ * गतेषु द्वादशाब्देषु सर्वे विद्याधरा द्रुतम् । भयात् क्षोभं परिप्राप्य जजल्पुस्ते परस्परम् ॥ १७४ ॥ विद्यानां पारदृश्वाऽयं समस्तानां प्रचण्डधीः । अस्मान् निर्धाट्य वेगेन विजयार्धं गृहीष्यति ॥१७५॥ उभयश्रेणिगाः खेटास्तद्भयाकुलमानसाः । कदाऽस्य मारणं कुर्मश्चिन्तयन्तः सदाऽभवन् ॥१७६॥ कृत्वा परस्परं पृच्छां खेचरा भयविह्वलाः । उमेदं मायया पृष्टा तदा योजनगन्धया ॥ १७७ ॥ 25 पुत्रि भर्तुस्तवैतस्य कस्मिन् काले नितम्बिनि । विद्या विनाशमायान्ति कथयेदं ममाधुना ॥ १७८ ॥ निशम्य तद्वचः क्षिप्रं जगौ छिद्रं भवस्य सा । यस्मिन् काले मया सार्धं भुञ्जानस्यास्य मन्मथम् ॥ १७९॥ तस्मिन् कालेऽखिला विद्या वशीकृतमहीतलाः । भविष्यन्त्यस्य नो वश्याः कथितं मे तव स्फुटम् १८०० तद्वाक्यतः परिप्रापुः तद्वधोपायमीदृशम् । तोषपूरितचेतस्का बभूवुः खेचरा भृशम् ॥ १८१ ॥ गन्धाराख्यमहादेशे दुरण्डनगरे परे । बहिः सुप्तं समालोक्य चोमया सह शंकरम् ॥ १८२ ॥ ३७ आदाय खेचरैस्तत्र तच्छिरः प्रीतमानसैः । निहत्य दंपती वेगात् पञ्चत्वं प्रापिताविमौ ॥ १८३ ॥ मुष्मिन् यथा सद्यो गन्धारविषयोऽखिलः । उपसर्गं विधायोग्रं विद्याभिर्नाशितो द्रुतम् ॥ १८४ ॥ तस्मिन्नुद्वासिते तत्र नन्दिषेणो मुनीश्वरः । दुरण्डनगरं प्राप्य' गन्धारविषयोद्भवम् ॥ १८५ ॥ १७१ ॥ ॥ I 4 पफ युग्मम्, 1 [ ययुर्निजगृहं ] 2 पफ युग्मम् ज युगलम् 3 पफ युग्मम् ज युगलम्. ज युगलम् 5 पफ युग्मम् ज युगलम् 6 पफ युग्मम् ज युगलम् 7 [ प्राप ]. Jain Education International For Private & Personal Use Only १६० ॥ १६९ ॥ १६२ ॥ ̈ १६३ ॥ १६४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566